श्री दसम् ग्रन्थः

पुटः - 892


ਨਊਆ ਸੁਤ ਤਿਹ ਭੇਖ ਬਨਾਯੋ ॥
नऊआ सुत तिह भेख बनायो ॥

नाईपुत्रः तं वेषं कृतवान्

ਦੇ ਬੁਗਚਾ ਸੁਤ ਸਾਹੁ ਚਲਾਯੋ ॥
दे बुगचा सुत साहु चलायो ॥

नाईपुत्रः वेषं कृत्वा स्वपुञ्जं दत्त्वा गमनं कृतवान् ।

ਤਾ ਕੋ ਅਤਿ ਹੀ ਚਿਤ ਹਰਖਾਨੋ ॥
ता को अति ही चित हरखानो ॥

तस्य मनः अतीव प्रसन्नम् आसीत् ।

ਸਾਹੁ ਪੁਤ੍ਰ ਕਛੁ ਭੇਦ ਨ ਜਾਨੋ ॥੭॥
साहु पुत्र कछु भेद न जानो ॥७॥

सः अतीव प्रसन्नः अभवत् किन्तु शाहपुत्रः रहस्यं अवगन्तुं न शक्तवान्।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚਲਤ ਚਲਤ ਸਸੁਰਾਰਿ ਕੌ ਗਾਵ ਪਹੂੰਚ੍ਯੋ ਆਇ ॥
चलत चलत ससुरारि कौ गाव पहूंच्यो आइ ॥

चरन्तः चरन्तः च श्वशुरग्रामं प्राप्तवन्तः।

ਉਤਰਿ ਨ ਤਿਹ ਸੁਤ ਸਾਹੁ ਕੋ ਹੈ ਪਰ ਲਿਯੋ ਚਰਾਇ ॥੮॥
उतरि न तिह सुत साहु को है पर लियो चराइ ॥८॥

किन्तु सः न अवतरत्, तं (शाहपुत्रं) आरोहणं न कृतवान्।(8)

ਸਾਹੁ ਪੁਤ੍ਰ ਤਿਹ ਕਹਿ ਰਹਿਯੋ ਲਯੋ ਨ ਤੁਰੈ ਚਰਾਇ ॥
साहु पुत्र तिह कहि रहियो लयो न तुरै चराइ ॥

शाहपुत्रः आग्रहं कृतवान् परन्तु सः तं अश्वं न आरुह्य अददात्।

ਸਾਹੁ ਪੁਤ੍ਰ ਲਖਿ ਤਿਹ ਧਨੀ ਸਕਲ ਮਿਲਤ ਭੇ ਆਇ ॥੯॥
साहु पुत्र लखि तिह धनी सकल मिलत भे आइ ॥९॥

(जनाः) नाईपुत्रं शाहपुत्रं कल्पयित्वा आगत्य मिलितवन्तः।(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਾਹੁ ਪੁਤ੍ਰ ਨਊਆ ਕਰਿ ਮਾਨ੍ਯੋ ॥
साहु पुत्र नऊआ करि मान्यो ॥

नाईपुत्रः शाहस्य

ਨਊਆ ਸੁਤ ਸੁਤ ਸਾਹੁ ਪਛਾਨ੍ਯੋ ॥
नऊआ सुत सुत साहु पछान्यो ॥

ते शाहपुत्रं नाईपुत्रं नाईपुत्रं च शाहपुत्रं स्वीकृतवन्तः।

ਅਤਿ ਲਜਾਇ ਮਨ ਮੈ ਵਹੁ ਰਹਿਯੋ ॥
अति लजाइ मन मै वहु रहियो ॥

सः (शाहस्य पुत्रः) हृदये अतीव लज्जितः आसीत्

ਤਿਨ ਪ੍ਰਤਿ ਕਛੂ ਬਚਨ ਨਹਿ ਕਹਿਯੋ ॥੧੦॥
तिन प्रति कछू बचन नहि कहियो ॥१०॥

सः बहु लज्जितः किन्तु सः किमपि विरोधं वक्तुं न शक्तवान्।(10)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਊਆ ਸੁਤ ਕੋ ਸਾਹੁ ਕੀ ਦੀਨੀ ਬਧੂ ਮਿਲਾਇ ॥
नऊआ सुत को साहु की दीनी बधू मिलाइ ॥

शाहस्य पुत्रः नाईपुत्रः इति स्वीकृतः,

ਸਾਹੁ ਪੁਤ੍ਰ ਸੋ ਯੌ ਕਹਿਯੋ ਦੁਆਰੇ ਬੈਠਹੁ ਜਾਇ ॥੧੧॥
साहु पुत्र सो यौ कहियो दुआरे बैठहु जाइ ॥११॥

शाहस्य च पुत्रः उक्तः यत् गत्वा द्वारस्य सोपानस्य उपरि पार्श्वे उपविशतु।(11)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਨਊਆ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥
तब नऊआ यौ बचन उचारे ॥

अथ नाईपुत्रः एवं उक्तवान्।

ਕਹੌ ਕਾਜ ਇਹ ਕਰੋ ਹਮਾਰੇ ॥
कहौ काज इह करो हमारे ॥

शाहपुत्रः पृष्टवान् - कृपया मयि अनुग्रहं कुरु।

ਬਹੁ ਬਕਰੀ ਤਿਹ ਦੇਹੁ ਚਰਾਵੈ ॥
बहु बकरी तिह देहु चरावै ॥

चरितुं बहु बकान् ददातु।

ਦਿਵਸ ਚਰਾਇ ਰਾਤਿ ਘਰ ਆਵੈ ॥੧੨॥
दिवस चराइ राति घर आवै ॥१२॥

'तस्मै कतिपयानि बकं ददातु।' स तान् चरनाय बहिः नीत्वा सायंकाले आगमिष्यति।'(12)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਾਹੁ ਪੁਤ੍ਰ ਛੇਰੀ ਲਏ ਬਨ ਮੈ ਭਯੋ ਖਰਾਬ ॥
साहु पुत्र छेरी लए बन मै भयो खराब ॥

एवं शाहपुत्रः वने परिभ्रमति स्म ।

ਸੂਕਿ ਦੂਬਰੋ ਤਨ ਭਯੋ ਹੇਰੇ ਲਜਤ ਰਬਾਬ ॥੧੩॥
सूकि दूबरो तन भयो हेरे लजत रबाब ॥१३॥

लज्जया च दुर्बलतरं दुर्बलतरं च प्राप्तवान्।(13)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਤਿ ਦੁਰਬਲ ਜਬ ਤਾਹਿ ਨਿਹਾਰਿਯੋ ॥
अति दुरबल जब ताहि निहारियो ॥

यदा सः अतीव दुर्बलं दृष्टवान्

ਤਬ ਨਊਆ ਸੁਤ ਬਚਨ ਉਚਾਰਿਯੋ ॥
तब नऊआ सुत बचन उचारियो ॥

अतीव सप्ताहं प्राप्य तं दृष्ट्वा नाईपुत्रः पृष्टवान्।

ਏਕ ਖਾਟ ਯਾ ਕੋ ਅਬ ਦੀਜੈ ॥
एक खाट या को अब दीजै ॥

अधुना शयनं ददातु

ਮੇਰੋ ਕਹਿਯੋ ਬਚਨ ਯਹ ਕੀਜੈ ॥੧੪॥
मेरो कहियो बचन यह कीजै ॥१४॥

'शयनं ददातु, मम वचनं प्रत्येकं शरीरं कर्तव्यम्।'(14)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਖਾਟ ਸਾਹੁ ਕੋ ਪੁਤ੍ਰ ਲੈ ਅਧਿਕ ਦੁਖ੍ਯ ਭਯੋ ਚਿਤ ॥
खाट साहु को पुत्र लै अधिक दुख्य भयो चित ॥

शयनं गृहीत्वा शाहस्य पुत्रः अतीव पीडितः अभवत्।

ਗਹਿਰੇ ਬਨ ਮੈ ਜਾਇ ਕੈ ਰੋਵਤ ਪੀਟਤ ਨਿਤ ॥੧੫॥
गहिरे बन मै जाइ कै रोवत पीटत नित ॥१५॥

प्रतिदिनं च रोदनं कर्तुं, स्वयमेव वल्लभं कर्तुं च वनं गच्छति स्म।(15)

ਮਹਾ ਰੁਦ੍ਰ ਅਰੁ ਪਾਰਬਤੀ ਜਾਤ ਹੁਤੈ ਨਰ ਨਾਹਿ ॥
महा रुद्र अरु पारबती जात हुतै नर नाहि ॥

एकदा (देवः) शिवः (तस्य पत्नी) पार्वती च तत्र गच्छतः।

ਤਾ ਕੋ ਦੁਖਿਤ ਬਿਲੋਕਿ ਕੈ ਦਯਾ ਭਈ ਮਨ ਮਾਹਿ ॥੧੬॥
ता को दुखित बिलोकि कै दया भई मन माहि ॥१६॥

तं पीडितान् पश्यन्तः करुणाम् अकुर्वन्।(16)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦਯਾ ਮਾਨ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥
दया मान यौ बचन उचारे ॥

दयालुः भूत्वा (ते) एवम् उक्तवन्तः।

ਸੁਨਹੁ ਸਾਹੁ ਕੇ ਸੁਤ ਦੁਖ੍ਰਯਾਰੇ ॥
सुनहु साहु के सुत दुख्रयारे ॥

करुणामाहुः शृणु त्वं शाहपुत्रः व्याकुलः ।

ਜਾਇ ਚਮਰੁ ਤੂ ਤੂ ਮੁਖ ਕਹਿ ਹੈ ॥
जाइ चमरु तू तू मुख कहि है ॥

यं मुखेन वदिष्यसि 'त्वं चिमटसि',

ਛੇਰੀ ਲਗੀ ਭੂੰਮ ਮੈ ਰਹਿ ਹੈ ॥੧੭॥
छेरी लगी भूंम मै रहि है ॥१७॥

'यं कदापि बकं त्वं अटितुं आज्ञापयसि, सः निद्रां गमिष्यति।(१७)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਬੈ ਉਝਰੁ ਤੂ ਭਾਖਿ ਹੈ ਤੁਰਤ ਵਹੈ ਛੁਟਿ ਜਾਇ ॥
जबै उझरु तू भाखि है तुरत वहै छुटि जाइ ॥

'यदा च त्वं वदिष्यसि, उत्तिष्ठ, .

ਜਬ ਲਗਿਯੋ ਕਹਿ ਹੈ ਨਹੀ ਮਰੈ ਧਰਨਿ ਲਪਟਾਇ ॥੧੮॥
जब लगियो कहि है नही मरै धरनि लपटाइ ॥१८॥

बकः उत्थाय न मृतः स्यात्।'(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬੈ ਚਮਰੁ ਤੂ ਵਹਿ ਮੁਖ ਕਹੈ ॥
जबै चमरु तू वहि मुख कहै ॥

यदा सः (शिवः) मुखात् उक्तवान् यत् त्वं मां चिमटयसि।

ਚਿਮਟਿਯੋ ਅਧਰ ਧਰਨਿ ਸੋ ਰਹੈ ॥
चिमटियो अधर धरनि सो रहै ॥

इदानीं यदा यदा उक्तवान्, अटतु, तदा तदा तत् (बकः) शयनं करोति स्म।

ਸਾਚੁ ਬਚਨ ਸਿਵ ਕੋ ਜਬ ਭਯੋ ॥
साचु बचन सिव को जब भयो ॥

यदा शिवस्य वचनं सत्यं जातम्।

ਤਬ ਤਿਹ ਚਿਤ ਯਹ ਠਾਟ ਠਟ੍ਰਯੋ ॥੧੯॥
तब तिह चित यह ठाट ठट्रयो ॥१९॥

यथा यथा शिवस्य वचनं सत्यं भवति स्म तथा तथा सः एतत् युक्तिं क्रीडितुं निश्चितवान्।(19)