नाईपुत्रः तं वेषं कृतवान्
नाईपुत्रः वेषं कृत्वा स्वपुञ्जं दत्त्वा गमनं कृतवान् ।
तस्य मनः अतीव प्रसन्नम् आसीत् ।
सः अतीव प्रसन्नः अभवत् किन्तु शाहपुत्रः रहस्यं अवगन्तुं न शक्तवान्।(7)
दोहिरा
चरन्तः चरन्तः च श्वशुरग्रामं प्राप्तवन्तः।
किन्तु सः न अवतरत्, तं (शाहपुत्रं) आरोहणं न कृतवान्।(8)
शाहपुत्रः आग्रहं कृतवान् परन्तु सः तं अश्वं न आरुह्य अददात्।
(जनाः) नाईपुत्रं शाहपुत्रं कल्पयित्वा आगत्य मिलितवन्तः।(9)
चौपाई
नाईपुत्रः शाहस्य
ते शाहपुत्रं नाईपुत्रं नाईपुत्रं च शाहपुत्रं स्वीकृतवन्तः।
सः (शाहस्य पुत्रः) हृदये अतीव लज्जितः आसीत्
सः बहु लज्जितः किन्तु सः किमपि विरोधं वक्तुं न शक्तवान्।(10)
दोहिरा
शाहस्य पुत्रः नाईपुत्रः इति स्वीकृतः,
शाहस्य च पुत्रः उक्तः यत् गत्वा द्वारस्य सोपानस्य उपरि पार्श्वे उपविशतु।(11)
चौपाई
अथ नाईपुत्रः एवं उक्तवान्।
शाहपुत्रः पृष्टवान् - कृपया मयि अनुग्रहं कुरु।
चरितुं बहु बकान् ददातु।
'तस्मै कतिपयानि बकं ददातु।' स तान् चरनाय बहिः नीत्वा सायंकाले आगमिष्यति।'(12)
दोहिरा
एवं शाहपुत्रः वने परिभ्रमति स्म ।
लज्जया च दुर्बलतरं दुर्बलतरं च प्राप्तवान्।(13)
चौपाई
यदा सः अतीव दुर्बलं दृष्टवान्
अतीव सप्ताहं प्राप्य तं दृष्ट्वा नाईपुत्रः पृष्टवान्।
अधुना शयनं ददातु
'शयनं ददातु, मम वचनं प्रत्येकं शरीरं कर्तव्यम्।'(14)
दोहिरा
शयनं गृहीत्वा शाहस्य पुत्रः अतीव पीडितः अभवत्।
प्रतिदिनं च रोदनं कर्तुं, स्वयमेव वल्लभं कर्तुं च वनं गच्छति स्म।(15)
एकदा (देवः) शिवः (तस्य पत्नी) पार्वती च तत्र गच्छतः।
तं पीडितान् पश्यन्तः करुणाम् अकुर्वन्।(16)
चौपाई
दयालुः भूत्वा (ते) एवम् उक्तवन्तः।
करुणामाहुः शृणु त्वं शाहपुत्रः व्याकुलः ।
यं मुखेन वदिष्यसि 'त्वं चिमटसि',
'यं कदापि बकं त्वं अटितुं आज्ञापयसि, सः निद्रां गमिष्यति।(१७)
दोहिरा
'यदा च त्वं वदिष्यसि, उत्तिष्ठ, .
बकः उत्थाय न मृतः स्यात्।'(8)
चौपाई
यदा सः (शिवः) मुखात् उक्तवान् यत् त्वं मां चिमटयसि।
इदानीं यदा यदा उक्तवान्, अटतु, तदा तदा तत् (बकः) शयनं करोति स्म।
यदा शिवस्य वचनं सत्यं जातम्।
यथा यथा शिवस्य वचनं सत्यं भवति स्म तथा तथा सः एतत् युक्तिं क्रीडितुं निश्चितवान्।(19)