श्री दसम् ग्रन्थः

पुटः - 129


ਪਰੇਵ ਪਰਮ ਪ੍ਰਧਾਨ ਹੈ ॥
परेव परम प्रधान है ॥

सः दूरतः परः, उत्तमः, परमः च अस्ति।

ਪੁਰਾਨ ਪ੍ਰੇਤ ਨਾਸਨੰ ॥
पुरान प्रेत नासनं ॥

सः प्राचीनकालात् भूतनाशकः अस्ति;

ਸਦੈਵ ਸਰਬ ਪਾਸਨੰ ॥੮॥੧੬॥
सदैव सरब पासनं ॥८॥१६॥

भूतनाशनः पुरादेव सर्वैः सह सदा तिष्ठति।।8.16।।

ਪ੍ਰਚੰਡ ਅਖੰਡ ਮੰਡਲੀ ॥
प्रचंड अखंड मंडली ॥

(त्वं) (निवसति) महाबलेषु अखण्डेषु च क्षेत्रेषु;

ਉਦੰਡ ਰਾਜ ਸੁ ਥਲੀ ॥
उदंड राज सु थली ॥

सभा महाबलोऽविभज्या, तव शासनं निर्भयम्।

ਜਗੰਤ ਜੋਤਿ ਜੁਆਲਕਾ ॥
जगंत जोति जुआलका ॥

(भवतः) ज्योतिज्वाला ('जुअल्का') २.

ਜਲੰਤ ਦੀਪ ਮਾਲਕਾ ॥੯॥੧੭॥
जलंत दीप मालका ॥९॥१७॥

तव वह्निज्वाला दीपपङ्क्तिवत् प्रदीप्यते ॥९.१७॥

ਕ੍ਰਿਪਾਲ ਦਿਆਲ ਲੋਚਨੰ ॥
क्रिपाल दिआल लोचनं ॥

(हे) दयालुः दयालुः (तव) नेत्रे-

ਮੰਚਕ ਬਾਣ ਮੋਚਨੰ ॥
मंचक बाण मोचनं ॥

करुण्यस्य दयालुस्य चक्षुः कुपैडस्य बाणान् अपमानयति।

ਸਿਰੰ ਕਰੀਟ ਧਾਰੀਯੰ ॥
सिरं करीट धारीयं ॥

(त्वं) शिरसि मुकुटं धारयसि

ਦਿਨੇਸ ਕ੍ਰਿਤ ਹਾਰੀਯੰ ॥੧੦॥੧੮॥
दिनेस क्रित हारीयं ॥१०॥१८॥

त्वं तादृशं मुकुटं शिरसि धारयसि यत् योगाभिमानं अवनयति।।१०।१८।।

ਬਿਸਾਲ ਲਾਲ ਲੋਚਨੰ ॥
बिसाल लाल लोचनं ॥

(भवतः) अतिविशालं रक्तं च नेत्रम्

ਮਨੋਜ ਮਾਨ ਮੋਚਨੰ ॥
मनोज मान मोचनं ॥

तव विस्तृता रक्ताक्षाः कामदेवस्य गौरवं नाशयन्ति।

ਸੁਭੰਤ ਸੀਸ ਸੁ ਪ੍ਰਭਾ ॥
सुभंत सीस सु प्रभा ॥

(तव) शिरसि कान्तिशोभां (पश्यन्) ।

ਚਕ੍ਰਤ ਚਾਰੁ ਚੰਦ੍ਰਕਾ ॥੧੧॥੧੯॥
चक्रत चारु चंद्रका ॥११॥१९॥

तव अग्निज्वाला तेजः तव राज्यस्य तेजः प्रहेलिका करोति।11.19

ਜਗੰਤ ਜੋਤ ਜੁਆਲਕਾ ॥
जगंत जोत जुआलका ॥

(भवतः) ज्योतिः (तेजः) ज्वाला तेजः दृष्ट्वा।

ਛਕੰਤ ਰਾਜ ਸੁ ਪ੍ਰਭਾ ॥
छकंत राज सु प्रभा ॥

तव अग्निज्वालाप्रकाशः तव राज्यस्य तेजः प्रहेलिका करोति।

ਜਗੰਤ ਜੋਤਿ ਜੈਤਸੀ ॥
जगंत जोति जैतसी ॥

(भवतः) उज्ज्वला ('जयत्सी') ज्वाला (तां दृष्ट्वा) प्रदीप्य ।

ਬਦੰਤ ਕ੍ਰਿਤ ਈਸੁਰੀ ॥੧੨॥੨੦॥
बदंत क्रित ईसुरी ॥१२॥२०॥

दुर्गा अपि तस्य ज्योतिषां तेजः प्रशंसति।।12.20।।

ਤ੍ਰਿਭੰਗੀ ਛੰਦ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
त्रिभंगी छंद ॥ त्वप्रसादि ॥

त्रिभङ्गी स्तन्जा : तव प्रसादेन

ਅਨਕਾਦ ਸਰੂਪੰ ਅਮਿਤ ਬਿਭੂਤੰ ਅਚਲ ਸਰੂਪੰ ਬਿਸੁ ਕਰਣੰ ॥
अनकाद सरूपं अमित बिभूतं अचल सरूपं बिसु करणं ॥

सः आरम्भादेव दुःखहीनः, असीमितधनस्य स्वामी, स्थावरः सत्ता, जगतः निर्माता च अस्ति।

ਜਗ ਜੋਤਿ ਪ੍ਰਕਾਸੰ ਆਦਿ ਅਨਾਸੰ ਅਮਿਤ ਅਗਾਸੰ ਸਰਬ ਭਰਣੰ ॥
जग जोति प्रकासं आदि अनासं अमित अगासं सरब भरणं ॥

तस्य ज्योतिः प्रकाशः अस्ति लोके सः आदौ एव अविनाशी अस्ति सः असीमस्वर्गस्य सर्वेषां धारकः अस्ति।

ਅਨਗੰਜ ਅਕਾਲੰ ਬਿਸੁ ਪ੍ਰਤਿਪਾਲੰ ਦੀਨ ਦਿਆਲੰ ਸੁਭ ਕਰਣੰ ॥
अनगंज अकालं बिसु प्रतिपालं दीन दिआलं सुभ करणं ॥

अजेयः अमृतः जगत्धारकः करुणः नीचेश्वरः सत्कर्म कर्ता च।

ਆਨੰਦ ਸਰੂਪੰ ਅਨਹਦ ਰੂਪੰ ਅਮਿਤ ਬਿਭੂਤੰ ਤਵ ਸਰਣੰ ॥੧॥੨੧॥
आनंद सरूपं अनहद रूपं अमित बिभूतं तव सरणं ॥१॥२१॥

सः आनन्दमयः सत्त्वः, असीमितं च असीमधनं, अहं तव शरणं अस्मि।1.21।

ਬਿਸ੍ਵੰਭਰ ਭਰਣੰ ਜਗਤ ਪ੍ਰਕਰਣੰ ਅਧਰਣ ਧਰਣੰ ਸਿਸਟ ਕਰੰ ॥
बिस्वंभर भरणं जगत प्रकरणं अधरण धरणं सिसट करं ॥

त्वं जगतः धारकः, जगतः निर्माता, असहायानां समर्थकः, स्थूलविश्वस्य कर्ता च असि।

ਆਨੰਦ ਸਰੂਪੀ ਅਨਹਦ ਰੂਪੀ ਅਮਿਤ ਬਿਭੂਤੀ ਤੇਜ ਬਰੰ ॥
आनंद सरूपी अनहद रूपी अमित बिभूती तेज बरं ॥

त्वं आनन्दी असीमितसत्ता असीमितधनस्य परमविभवस्य च।

ਅਨਖੰਡ ਪ੍ਰਤਾਪੰ ਸਭ ਜਗ ਥਾਪੰ ਅਲਖ ਅਤਾਪੰ ਬਿਸੁ ਕਰੰ ॥
अनखंड प्रतापं सभ जग थापं अलख अतापं बिसु करं ॥

अविभाज्य महिमा त्वं जगतः संस्थापकः अबोधः दुःखहीनः जगतः प्रजापतिः।

ਅਦ੍ਵੈ ਅਬਿਨਾਸੀ ਤੇਜ ਪ੍ਰਕਾਸੀ ਸਰਬ ਉਦਾਸੀ ਏਕ ਹਰੰ ॥੨॥੨੨॥
अद्वै अबिनासी तेज प्रकासी सरब उदासी एक हरं ॥२॥२२॥

अद्वैतोऽविनाशी तव ज्योतिप्रकाशकः सर्वविरक्तः एकमात्रः प्रभुः।।2.22।।

ਅਨਖੰਡ ਅਮੰਡੰ ਤੇਜ ਪ੍ਰਚੰਡੰ ਜੋਤਿ ਉਦੰਡੰ ਅਮਿਤ ਮਤੰ ॥
अनखंड अमंडं तेज प्रचंडं जोति उदंडं अमित मतं ॥

अविभाज्य अप्रतिष्ठितः परमतेजोज्योतिः असीमबुद्धेः।

ਅਨਭੈ ਅਨਗਾਧੰ ਅਲਖ ਅਬਾਧੰ ਬਿਸੁ ਪ੍ਰਸਾਧੰ ਅਮਿਤ ਗਤੰ ॥
अनभै अनगाधं अलख अबाधं बिसु प्रसाधं अमित गतं ॥

त्वं निर्भयः, अगाह्यः, अबोधः, असक्तः, अनुशासितस्य, अनन्तगतेः च जगतः रक्षकः असि।

ਆਨੰਦ ਸਰੂਪੀ ਅਨਹਦ ਰੂਪੀ ਅਚਲ ਬਿਭੂਤੀ ਭਵ ਤਰਣੰ ॥
आनंद सरूपी अनहद रूपी अचल बिभूती भव तरणं ॥

त्वं आनन्दी असीमितं स्थिरधनस्य घोरं जगत्-सागरं तरणस्य कारणं च असि।

ਅਨਗਾਧਿ ਅਬਾਧੰ ਜਗਤ ਪ੍ਰਸਾਧੰ ਸਰਬ ਅਰਾਧੰ ਤਵ ਸਰਣੰ ॥੩॥੨੩॥
अनगाधि अबाधं जगत प्रसाधं सरब अराधं तव सरणं ॥३॥२३॥

अगाधोऽसक्तोऽसि जगत्पालः अनुशासितोऽसि सर्वैः ध्यायितः ॥३.२३॥

ਅਕਲੰਕ ਅਬਾਧੰ ਬਿਸੁ ਪ੍ਰਸਾਧੰ ਜਗਤ ਅਰਾਧੰ ਭਵ ਨਾਸੰ ॥
अकलंक अबाधं बिसु प्रसाधं जगत अराधं भव नासं ॥

त्वं निर्दोषः, असक्तः, अनुशासितस्य जगतः रक्षकः, लोकस्मृतः, भयनाशकः च असि।

ਬਿਸ੍ਵੰਭਰ ਭਰਣੰ ਕਿਲਵਿਖ ਹਰਣੰ ਪਤਤ ਉਧਰਣੰ ਸਭ ਸਾਥੰ ॥
बिस्वंभर भरणं किलविख हरणं पतत उधरणं सभ साथं ॥

त्वं जगतः धारकः पापनाशनः पापानां मोक्षदाता सर्वेषां सहचरः भव।

ਅਨਾਥਨ ਨਾਥੇ ਅਕ੍ਰਿਤ ਅਗਾਥੇ ਅਮਿਤ ਅਨਾਥੇ ਦੁਖ ਹਰਣੰ ॥
अनाथन नाथे अक्रित अगाथे अमित अनाथे दुख हरणं ॥

अस्वामिनोऽसृष्टानामवर्णितस्य, असीमस्य, आश्रयहीनस्य, दुःखहरणस्य च स्वामी असि।

ਅਗੰਜ ਅਬਿਨਾਸੀ ਜੋਤਿ ਪ੍ਰਕਾਸੀ ਜਗਤ ਪ੍ਰਣਾਸੀ ਤੁਯ ਸਰਣੰ ॥੪॥੨੪॥
अगंज अबिनासी जोति प्रकासी जगत प्रणासी तुय सरणं ॥४॥२४॥

त्वं अजेयः अविनाशी प्रकाशप्रकाशकः जगत्विनाशकः अहं तव शरणम्।४.२४।

ਕਲਸ ॥
कलस ॥

कल्लुः

ਅਮਿਤ ਤੇਜ ਜਗ ਜੋਤਿ ਪ੍ਰਕਾਸੀ ॥
अमित तेज जग जोति प्रकासी ॥

असीमिततेजसि त्वं ज्योतिर्प्रकाशितवती जगत्

ਆਦਿ ਅਛੇਦ ਅਭੈ ਅਬਿਨਾਸੀ ॥
आदि अछेद अभै अबिनासी ॥

त्वं आदिमः अप्रहार्यः निर्भयः अविनाशी च असि।

ਪਰਮ ਤਤ ਪਰਮਾਰਥ ਪ੍ਰਕਾਸੀ ॥
परम तत परमारथ प्रकासी ॥

त्वं परमतत्त्वं सूक्ष्मसत्यमार्गबोधिनी च।

ਆਦਿ ਸਰੂਪ ਅਖੰਡ ਉਦਾਸੀ ॥੫॥੨੫॥
आदि सरूप अखंड उदासी ॥५॥२५॥

त्वं आदिमसत्ता अविभाज्यः असक्तः।५.२५।

ਤ੍ਰਿਭੰਗੀ ਛੰਦ ॥
त्रिभंगी छंद ॥

त्रिभङ्गी स्तन्जा

ਅਖੰਡ ਉਦਾਸੀ ਪਰਮ ਪ੍ਰਕਾਸੀ ਆਦਿ ਅਨਾਸੀ ਬਿਸ੍ਵ ਕਰੰ ॥
अखंड उदासी परम प्रकासी आदि अनासी बिस्व करं ॥

अविभाज्यः असक्तः परमो बोधकः आदिमः अविनाशी जगतः सृष्टिकर्ता असि।

ਜਗਤਾਵਲ ਕਰਤਾ ਜਗਤ ਪ੍ਰਹਰਤਾ ਸਭ ਜਗ ਭਰਤਾ ਸਿਧ ਭਰੰ ॥
जगतावल करता जगत प्रहरता सभ जग भरता सिध भरं ॥

त्वं जगतः सृष्टिकर्ता नाशकः पोषणकर्ता च शक्तिनिधिः।

ਅਛੈ ਅਬਿਨਾਸੀ ਤੇਜ ਪ੍ਰਕਾਸੀ ਰੂਪ ਸੁ ਰਾਸੀ ਸਰਬ ਛਿਤੰ ॥
अछै अबिनासी तेज प्रकासी रूप सु रासी सरब छितं ॥

त्वं अप्रहार्यः अविनाशी प्रकाशप्रकाशकः सर्वपृथिव्याः सौन्दर्यव्ययः च असि।

ਆਨੰਦ ਸਰੂਪੀ ਅਨਹਦ ਰੂਪੀ ਅਲਖ ਬਿਭੂਤੀ ਅਮਿਤ ਗਤੰ ॥੬॥੨੬॥
आनंद सरूपी अनहद रूपी अलख बिभूती अमित गतं ॥६॥२६॥

आनन्दमयश्च असीमितश्चासि, अबोधधनं, असीमितगतेः च।।6.26।

ਕਲਸ ॥
कलस ॥

कल्लुः

ਆਦਿ ਅਭੈ ਅਨਗਾਧਿ ਸਰੂਪੰ ॥
आदि अभै अनगाधि सरूपं ॥

त्वं आदिमः निर्भयः अगाह्यः सत्त्वः असि