प्रथमं किङ्कनिशब्दस्य उच्चारणं कुर्वन्तु, ततः अन्ते 'रिपु' इति शब्दं योजयन्तु।
“किङ्कणी” इति मुख्यतया उक्त्वा ततः “रिपु” इति शब्दस्य उच्चारणं कृत्वा तुपकस्य नामानि निर्मीयन्ते।४६६।
प्रथमं 'असुनि' (अश्वसेना) इति वदन्तु अन्ते 'अरि' इति शब्दं योजयन्तु।
आदौ “आशिवाणी” इति शब्दं वदन् अन्ते च “अरि” इति शब्दं योजयित्वा हे कुशलाः जनाः! तुपकस्य नामानि गम्यन्ते।४६७।
प्रथमं 'सुआसानी' (अश्वसेना) शब्दं वदन् (ततः) 'रिपु अरि' शब्दस्य उच्चारणं कुर्वन्तु।
आदौ “शवनी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नाम ज्ञायते।४६८।
प्रथमं 'अधिनि' (राजसेना) इति शब्दं वदन् अन्ते 'रिपु' इति शब्दं योजयन्तु।
आदौ “आधानी” इति शब्दं वदन् “रिपु अरि” इति शब्दान् योजयित्वा हे ज्ञानिनः! तुपकनामानि निर्मीयन्ते।४६९।
प्रथमं 'प्रभुनी' (राजसेना) शब्दस्य उच्चारणं कुरुत, (ततः) अन्ते 'रिपु' शब्दं स्थापयतु।
आदौ “प्रभुनी” इति शब्दं वदन् अन्ते च “रिपु” इति शब्दं योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि निर्मीयन्ते।४७०।
आदौ 'भूपानी' (राजसेना) शब्दं वदन् अन्ते 'रिपु अरि' इति उच्चारणं कुर्वन्तु।
आदौ भूपनिशब्दमुच्चारयित्वा अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि सम्यक् ज्ञायन्ते।४७१।
प्रथमं 'इसानी' (भगवानस्य सेना) इति शब्दं वदन् (ततः) 'रिपु अरि' इति शब्दं योजयतु।
आदौ “ईशानि” इति शब्दमुच्चारयित्वा ततः “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।४७२।
प्रथमं 'सौन्दनी' (गजसेना) शब्दं वदन्, ततः 'रिपु अरि' इति उच्चारयन्तु।
आदौ “सौदानि” इति शब्दमुच्चारयित्वा ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि अग्रे आगच्छन्ति।473.
प्रथमं 'सत्रुणी' (शत्रुसेना) इति वदन् (ततः) अन्ते 'रिपु अरि' इति वदतु।
आदौ “शत्रुणी” इति शब्दमुच्चारयित्वा ततः “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।४७४।
छत्रस्य सर्वाणि नामानि गृहीत्वा ततः 'नि' इति वदन् 'रिपु' इति पदं योजयतु।
सर्वेषां वितानानां नामकरणं कृत्वा “नी” इति शब्दस्य उच्चारणं कृत्वा ततः “रिपुहि” इति शब्दं योजयित्वा तुपकस्य नामानि निरन्तरं विकसितानि भवन्ति।४७५।
प्रथमं 'छत्रानी' (Umbrella Army) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं योजयन्तु।
आदौ “छत्राणि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि विज्ञास्यन्ति बुधैः।४७६।
प्रथमं 'आतपत्राणि' (छत्रराजस्य सेना) पदं पठित्वा अन्ते 'रिपु अरि' इति जपं कुर्वन्तु।
आदौ “पत्राणि” इति शब्दमुच्चारयित्वा ततः “रिपुणी” इति वदन् हे पण्डिताः! तुपकस्य नामानि परिचिनोतु।४७७।
प्रथमं 'पातकानि' (ध्वजधारी सेना) इति वदन् (ततः) 'रिपु अरि' इति शब्दं योजयतु।
आदौ “पातकणि” शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे कुशलाः ! तुपकस्य नामानि अवगच्छन्तु।४७८।
'छितपताधि' (राजा अधीन सेना) शब्द का उच्चारण करें पहले (ततः) अन्ते 'रिपु अरि' शब्द का उच्चारण करें।
प्रथमं “क्षितिपतिः” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते, ये हे सुकविः! भवन्तः विचारयितुं शक्नुवन्ति।479.
प्रथमं 'रौदनी' (धनुर्विद्या सेना) इति शब्दं वदन् (ततः) अन्ते 'रिपु अरि' इति पाठं कुर्वन्तु।
आदौ “रवदन” इति शब्दमुच्चारयित्वा अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।480.
प्रथमं 'सस्त्राणि' (कवचसेना) इति वदन्तु, (पश्चात्) 'रिपु अरि' इति शब्दं योजयन्तु।
आदौ “शास्तरी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।४८१।
प्रथमं 'सिन्धुरानी' (गजसेना) शब्दं वदन् (ततः) 'रिपु अरि' इति योजयन्तु।
आदौ “धात्रुणी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे कुशलाः ! तुपकनामानि निर्मीयन्ते।४८२।
'सुभतनी' (सेना) शब्दं प्रथमं वदन्, ततः अन्ते 'रिपु अरि' इति शब्दं वदतु।
आदौ सुभत्नीशब्दं वदन् ततः “रिपु अरि” इति योजयित्वा अन्ते तुपकस्य नामानि बुधैः ज्ञास्यन्ति।४८३।
प्रथमं 'रथिनी' (रथसेना) शब्दस्य उच्चारणं कृत्वा (ततः) 'मथनी मथन' इति वदन्तु।
आदौ “रथनी” इति शब्दं वदन् ततः “मथनी-मथन्” इति उच्चारयित्वा तुपकस्य नामानि निर्मीयन्ते।४८४।
प्रथमं 'स्यन्दनी' इति शब्दं वदन्तु ततः 'रिपु अरि' इति वदन्तु।
आदौ “सिन्धुनि” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।४८५।
प्रथमं 'स्कटनी' (कठिन सेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।
आदौ “शकत्नी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि अवगच्छन्तु।४८६।
प्रथमं 'सत्रुणी' (शत्रुसेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं पठन्तु।
आदौ “शत्रुणी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते, येषु सत्कवयः सुधारं कर्तुं शक्नुवन्ति।४८७।
प्रथमं 'दुस्तानी' इति शब्दं वदतु। ततः 'रिपु अरि' इति शब्दं योजयतु।
आदौ “दुष्टानी” इति शब्दं वदन् अन्ते च “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! तुपकनामानि निर्मीयन्ते, यत् भवन्तः परिचिनुयुः।४८८।
प्रथमं 'आसु कवचनी' (अश्वेषु कवचयुक्ता सेना) इति वदन्तु, ततः अन्ते 'रिपु अरि' इति शब्दं योजयन्तु।
आदौ “अष्टकवाचनी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।४८९।