श्री दसम् ग्रन्थः

पुटः - 1409


ਸਨਾਨੇ ਬਿਯੰਦਾਖ਼ਤ ਨੇਜ਼ਹ ਚੁ ਕਾਹ ॥੧੧॥
सनाने बियंदाक़त नेज़ह चु काह ॥११॥

रजः-तूफाने पत्राणि यथा विस्फुरन्ति तथा बाणाः उड्डीयन्ते स्म ।(११) ।

ਚੁਨਾ ਤੀਰ ਬਾਰਾਨ ਪਰਰਾ ਸ਼ੁਦਹ ॥
चुना तीर बारान पररा शुदह ॥

बाणाः तावत् घनत्वेन उड्डीयन्ते स्म यत्,

ਜ਼ਿਮੀਂ ਆਸਮਾ ਪੁਰ ਆਂ ਜ਼ਿਕਰਸ਼ ਸ਼ੁਦਹ ॥੧੨॥
ज़िमीं आसमा पुर आं ज़िकरश शुदह ॥१२॥

गृध्रैः प्लावितं व्योमम् ॥(१२)

ਚਕਾ ਚਾਕ ਬਰਖ਼ਾਸਤ ਨੋਕੇ ਸਿਨਾ ॥
चका चाक बरक़ासत नोके सिना ॥

शूलाग्रैः आगच्छन्तः शब्दाः वेधकाः आसन्,

ਯਕੇ ਰੁਸਤ ਖ਼ੇਜ਼ ਅਜ਼ ਬਰਾਮਦ ਜਹਾ ॥੧੩॥
यके रुसत क़ेज़ अज़ बरामद जहा ॥१३॥

उभौ च लोके विनाशं सृजन्तौ आस्ताम्।(13)

ਚੁ ਸੂਰੇ ਸਰਾਫ਼ੀਲ ਦਮ ਮੇਜ਼ਦਹ ॥
चु सूरे सराफ़ील दम मेज़दह ॥

ते वर्णं उत्थापयन्ति स्म, रोदनं च कुर्वन्ति स्म, यथा पुनरुत्थानदूतस्य अन्तिमानन्दं अन्वेष्टुं,

ਕਿ ਰੋਜ਼ੇ ਕਿਯਾਮਤ ਬਹਮ ਮੇਜ਼ਦਹ ॥੧੪॥
कि रोज़े कियामत बहम मेज़दह ॥१४॥

यथा प्रलये स्वर्गे अभयारण्यमाप्नुयुः।(14)

ਗ਼ੁਰੇਜ਼ਸ਼ ਦਰਾਮਦ ਬ ਅਰਬੀ ਸਿਪਾਹ ॥
ग़ुरेज़श दरामद ब अरबी सिपाह ॥

अन्ते अराजकता अरबसेनायाः परितः अभवत्,

ਬ ਗ਼ਾਲਬ ਦਰਾਮਦ ਹੁਮਾ ਗਰਬ ਸ਼ਾਹ ॥੧੫॥
ब ग़ालब दरामद हुमा गरब शाह ॥१५॥

पश्चिमराजस्य च विजयदिनम् आसीत्।(15)

ਕਿ ਤਨਹਾ ਬਿਮਾਦ ਅਸਤ ਸ਼ਾਹੇ ਅਰਬ ॥
कि तनहा बिमाद असत शाहे अरब ॥

अरबराजकुमारः एकान्तवासः आसीत्,

ਬ ਵਕਤੇ ਚੁ ਪੇਸ਼ੀਨ ਸ਼ਮਸ਼ ਚੂੰ ਗਰਬ ॥੧੬॥
ब वकते चु पेशीन शमश चूं गरब ॥१६॥

सायंकाले यदा सूर्यास्तं भवति।(16)

ਚੁ ਤਾਬਸ਼ ਨੁਮਨਦ ਸ਼ਵਦ ਦਸਤਗੀਰ ॥
चु ताबश नुमनद शवद दसतगीर ॥

यथा सः सर्वशक्तिं नष्टवान्, तथैव सः पलायितुं प्रयत्नं कृतवान्,

ਚੁ ਦੁਜ਼ਦੇ ਸ਼ਵਦ ਵਕਤ ਸ਼ਬ ਰਾ ਅਸੀਰ ॥੧੭॥
चु दुज़दे शवद वकत शब रा असीर ॥१७॥

किन्तु न शक्तवान्, सः समर्पणं कृत्वा बन्दी अभवत्।(17)

ਬੁ ਬਸਤੰਦ ਬੁਰਦੰਦ ਸ਼ਹਿ ਨਿਜ਼ਦ ਸ਼ਾਹ ॥
बु बसतंद बुरदंद शहि निज़द शाह ॥

राजपुत्रः बद्धो राजा नीतः,

ਚੁ ਮਾਹ ਅਫ਼ਕਨੋ ਹਮ ਚੁ ਬੁਰਦੰਦ ਮਾਹ ॥੧੮॥
चु माह अफ़कनो हम चु बुरदंद माह ॥१८॥

यथा राहुः सोमं जग्राह राक्षसग्रहः ॥(१८)

ਬ ਖ਼ਾਨਹ ਖ਼ਬਰ ਆਮਦਹ ਸ਼ਾਹਿ ਬਸਤ ॥
ब क़ानह क़बर आमदह शाहि बसत ॥

यद्यपि राजपुत्रस्य गृहीतस्य वार्ता तस्य गृहं प्राप्तवती तथापि ।

ਹਮਹ ਕਾਰ ਦੁਜ਼ਦੀ ਵ ਮਰਦੀ ਗੁਜ਼ਸ਼ਤ ॥੧੯॥
हमह कार दुज़दी व मरदी गुज़शत ॥१९॥

कठिनप्रयत्नानाम् अपि प्रिन्स् उद्धारं कर्तुं न शक्तवान् ।(१९)

ਨਿਸ਼ਸਤੰਦ ਬ ਮਜਲਸ ਜ਼ਿ ਦਾਨਾਇ ਦਿਲ ॥
निशसतंद ब मजलस ज़ि दानाइ दिल ॥

न्यायालये समागताः बुद्धिमन्तः, २.

ਸੁਖ਼ਨ ਰਾਦ ਪਿਨਹਾ ਵਜ਼ਾ ਸ਼ਹਿ ਖ਼ਿਜ਼ਲ ॥੨੦॥
सुक़न राद पिनहा वज़ा शहि क़िज़ल ॥२०॥

लज्जां च (राजकुमारस्य आशङ्कायाः) विषये कथितवान्।(20)

ਚੁ ਬਿਸਨੀਦ ਈਂ ਖ਼ਬਰ ਦੁਖ਼ਤਰ ਵਜ਼ੀਰ ॥
चु बिसनीद ईं क़बर दुक़तर वज़ीर ॥

समाचारं श्रुत्वा मन्त्रिपुत्री ।

ਬ ਬਸਤੰਦ ਸ਼ਮਸ਼ੇਰ ਜੁਸਤੰਦ ਤੀਰ ॥੨੧॥
ब बसतंद शमशेर जुसतंद तीर ॥२१॥

सिंहान् कटिबन्धं कृत्वा तत्र बाणान् निक्षिपत्।(21)

ਬ ਪੋਸ਼ੀਦ ਜ਼ਰ ਬਫ਼ਤ ਰੂਮੀ ਕਬਾਇ ॥
ब पोशीद ज़र बफ़त रूमी कबाइ ॥

रोमदेशस्य वेषं पूजयन् ।

ਬਜ਼ੀਂ ਬਰ ਨਿਸ਼ਸਤੋ ਬਿਆਮਦ ਬਜਾਇ ॥੨੨॥
बज़ीं बर निशसतो बिआमद बजाइ ॥२२॥

सा अश्वम् आरुह्य।(22)

ਰਵਾ ਸ਼ੁਦ ਸੂਏ ਸ਼ਾਹਿ ਮਗ਼ਰਬ ਚੁ ਬਾਦ ॥
रवा शुद सूए शाहि मग़रब चु बाद ॥

सा वातैः द्रुतं गच्छन्ती पश्चिमस्य राजं समीपं गता ।

ਕਮਾਨੇ ਕਿਯਾਨੀ ਬ ਤਰਕਸ਼ ਨਿਹਾਦ ॥੨੩॥
कमाने कियानी ब तरकश निहाद ॥२३॥

किआनी कुलस्य कूपं बाणपूर्णं पृष्ठभागे।(23)

ਬਪੇਸ਼ੇ ਸ਼ਹੇ ਮਗ਼ਰਬ ਆਮਦ ਦਲੇਰ ॥
बपेशे शहे मग़रब आमद दलेर ॥

सा महता साहसेन राजं सम्मुखीकृतवती,

ਚੁ ਗ਼ੁਰਰੀਦਹ ਬਬਰੋ ਚੁ ਦਰਰਿੰਦਹ ਸ਼ੇਰ ॥੨੪॥
चु ग़ुररीदह बबरो चु दररिंदह शेर ॥२४॥

सा तु गर्जन्ती मेघाः मांसाहारीसिंहाः इव गर्जति स्म,(२४) ।

ਦੁਆ ਕਰਦ ਕਿ ਏ ਸ਼ਾਹਿ ਆਜ਼ਾਦ ਬਖ਼ਤ ॥
दुआ करद कि ए शाहि आज़ाद बक़त ॥

अभिवादने प्रणम्य उक्तवान् - 'अहो! त्वं महाभागः रजः, २.

ਸਜ਼ਾਵਾਰ ਦੇਹੀਮੁ ਸਾਯਾਨ ਤਖ਼ਤ ॥੨੫॥
सज़ावार देहीमु सायान तक़त ॥२५॥

'राजसिंहासनस्य राजवितानस्य च योग्यः।(25)

ਮਰਾ ਕਾਹੀਯਾ ਆਮਦ ਅਜ਼ ਬਹਰ ਕਾਹ ॥
मरा काहीया आमद अज़ बहर काह ॥

'मम तृणच्छेदकाः तृणं छिन्दितुं आगताः आसन्,

ਦੋ ਸੇ ਸਦ ਸਵਾਰੋ ਯਕ ਅਜ਼ ਸ਼ਕਲ ਸ਼ਾਹਿ ॥੨੬॥
दो से सद सवारो यक अज़ शकल शाहि ॥२६॥

'शतशः अश्वमारुह्य तेषु एकः राजपुत्रसदृशः आसीत्।'(26)

ਕਿ ਬਿਹਤਰ ਹੁਮਾਨਸਤ ਆਂ ਰਾ ਬਿਦਿਹ ॥
कि बिहतर हुमानसत आं रा बिदिह ॥

'भवता तान् प्रति प्रेषयितुं श्रेयस्करम्, .

ਵਗਰਨਹ ਖ਼ੁਦਸ਼ ਮੌਤ ਬਰ ਸਰ ਬਿਨਿਹ ॥੨੭॥
वगरनह क़ुदश मौत बर सर बिनिह ॥२७॥

“अन्यथा तव मृत्योः आह्वानं भविष्यति।(27)

ਸ਼ੁਨੀਦੇ ਜ਼ਿ ਮਨ ਸ਼ਾਹਿ ਗਰ ਈਂ ਸੁਖ਼ਨ ॥
शुनीदे ज़ि मन शाहि गर ईं सुक़न ॥

“यदि मे नृपः श्रुत्वा मम ।

ਹੁਮਾਨਾ ਤੁਰਾ ਬੇਖ਼ ਬਰਕੰਦ ਬੁਨ ॥੨੮॥
हुमाना तुरा बेक़ बरकंद बुन ॥२८॥

“सः त्वां उत्पाटयितुं आगमिष्यति स्म”(२८)

ਸ਼ੁਨੀਦ ਈਂ ਸੁਖ਼ਨ ਸ਼ਾਹਿ ਫ਼ੌਲਾਦ ਤਨ ॥
शुनीद ईं सुक़न शाहि फ़ौलाद तन ॥

इति लोहराजः श्रोष्यति,

ਬ ਲਰਜ਼ੀਦ ਬਰ ਖ਼ੁਦ ਚੁ ਬਰਗ਼ੇ ਸਮਨ ॥੨੯॥
ब लरज़ीद बर क़ुद चु बरग़े समन ॥२९॥

कम्पितुं च प्रवृत्तः मल्लिकागुल्मपत्राणि इव।(29)

ਚੁਨਾ ਜੰਗ ਕਰਦੰਦ ਈਂ ਕਾਹੀਯਾ ॥
चुना जंग करदंद ईं काहीया ॥

राजः चिन्तितवान्-'यदि एते तृणच्छेदकाः एतादृशं कठिनं युद्धं दत्तवन्तः ।

ਨ ਦਾਨਮ ਮਗ਼ਰ ਸ਼ਾਹਿ ਬਾਸ਼ਦ ਜਵਾ ॥੩੦॥
न दानम मग़र शाहि बाशद जवा ॥३०॥

'तदा तेषां राजा अतीव शूरः अवश्यमेव।(30)

ਨ ਦਾਨਮ ਕਸੇ ਸ਼ਾਹਿ ਹਸਤਸ਼ ਜਵਾ ॥
न दानम कसे शाहि हसतश जवा ॥

'तेषां राजानं शूरं न मया प्रतीयमानम् ।

ਕਿ ਮਾਰਾ ਬਿਗੀਰਦ ਜਿ ਮਾਯੰਦਰਾ ॥੩੧॥
कि मारा बिगीरद जि मायंदरा ॥३१॥

'यत् स मां कर्षति, अपि, नरकात् बहिः।'(31)

ਜ਼ਿ ਪੇਸ਼ੀਨਹੇ ਸ਼ਹ ਵਜ਼ੀਰਾ ਬੁਖਾਦ ॥
ज़ि पेशीनहे शह वज़ीरा बुखाद ॥

राजा स्वपरामर्शदातृन् आहूतवान्, .

ਸੁਖ਼ਨ ਹਾਇ ਪੋਸ਼ੀਦਹ ਬਾ ਓ ਬਿਰਾਦ ॥੩੨॥
सुक़न हाइ पोशीदह बा ओ बिराद ॥३२॥

तेषां सह गुप्तसंवादं च कृतवान्,(32)

ਤੁ ਦੀਦੀ ਚੁਨਾ ਕਾਹੀਯਾ ਜੰਗ ਕਰਦ ॥
तु दीदी चुना काहीया जंग करद ॥

'अहो! मम परामर्शदातारः, तृणकर्त्राः एतावत् प्रबलतया युद्धं कुर्वन्तः दृष्टवन्तः।

ਕਿ ਅਜ਼ ਮੁਲਕ ਯਜ਼ਦਾ ਬਰਾਵੁਰਦ ਗਰਦ ॥੩੩॥
कि अज़ मुलक यज़दा बरावुरद गरद ॥३३॥

'अस्य च ईश्वरस्य देशे तेषां विनाशः आनितः आसीत्।'(33)

ਮੁਬਾਦਾ ਕੁਨਦ ਤਾਖ਼ਤ ਬਰ ਮੁਲਕ ਸਖ਼ਤ ॥
मुबादा कुनद ताक़त बर मुलक सक़त ॥

'देव न करोतु, यदि सः राजा आक्रमणं करोति तर्हि अयं देशः नष्टः स्यात्।'

ਦਿਹਮ ਕਾਹੀਯਾ ਰਾ ਅਜ਼ਾ ਨੇਕ ਬਖ਼ਤ ॥੩੪॥
दिहम काहीया रा अज़ा नेक बक़त ॥३४॥

'तृणच्छेदकान् मया अस्य भाग्यस्य प्रति प्रत्यागन्तुम्।'(34)

ਹੁਮਾ ਸ਼ਾਹਿ ਮਹਿਬੂਸ਼ੀਯਾ ਪੇਸ਼ ਖਾਦ ॥
हुमा शाहि महिबूशीया पेश खाद ॥

राजा सद्यः बद्धं तृणच्छेदकं (राजकुमारं) आहूतवान्,