रजः-तूफाने पत्राणि यथा विस्फुरन्ति तथा बाणाः उड्डीयन्ते स्म ।(११) ।
बाणाः तावत् घनत्वेन उड्डीयन्ते स्म यत्,
गृध्रैः प्लावितं व्योमम् ॥(१२)
शूलाग्रैः आगच्छन्तः शब्दाः वेधकाः आसन्,
उभौ च लोके विनाशं सृजन्तौ आस्ताम्।(13)
ते वर्णं उत्थापयन्ति स्म, रोदनं च कुर्वन्ति स्म, यथा पुनरुत्थानदूतस्य अन्तिमानन्दं अन्वेष्टुं,
यथा प्रलये स्वर्गे अभयारण्यमाप्नुयुः।(14)
अन्ते अराजकता अरबसेनायाः परितः अभवत्,
पश्चिमराजस्य च विजयदिनम् आसीत्।(15)
अरबराजकुमारः एकान्तवासः आसीत्,
सायंकाले यदा सूर्यास्तं भवति।(16)
यथा सः सर्वशक्तिं नष्टवान्, तथैव सः पलायितुं प्रयत्नं कृतवान्,
किन्तु न शक्तवान्, सः समर्पणं कृत्वा बन्दी अभवत्।(17)
राजपुत्रः बद्धो राजा नीतः,
यथा राहुः सोमं जग्राह राक्षसग्रहः ॥(१८)
यद्यपि राजपुत्रस्य गृहीतस्य वार्ता तस्य गृहं प्राप्तवती तथापि ।
कठिनप्रयत्नानाम् अपि प्रिन्स् उद्धारं कर्तुं न शक्तवान् ।(१९)
न्यायालये समागताः बुद्धिमन्तः, २.
लज्जां च (राजकुमारस्य आशङ्कायाः) विषये कथितवान्।(20)
समाचारं श्रुत्वा मन्त्रिपुत्री ।
सिंहान् कटिबन्धं कृत्वा तत्र बाणान् निक्षिपत्।(21)
रोमदेशस्य वेषं पूजयन् ।
सा अश्वम् आरुह्य।(22)
सा वातैः द्रुतं गच्छन्ती पश्चिमस्य राजं समीपं गता ।
किआनी कुलस्य कूपं बाणपूर्णं पृष्ठभागे।(23)
सा महता साहसेन राजं सम्मुखीकृतवती,
सा तु गर्जन्ती मेघाः मांसाहारीसिंहाः इव गर्जति स्म,(२४) ।
अभिवादने प्रणम्य उक्तवान् - 'अहो! त्वं महाभागः रजः, २.
'राजसिंहासनस्य राजवितानस्य च योग्यः।(25)
'मम तृणच्छेदकाः तृणं छिन्दितुं आगताः आसन्,
'शतशः अश्वमारुह्य तेषु एकः राजपुत्रसदृशः आसीत्।'(26)
'भवता तान् प्रति प्रेषयितुं श्रेयस्करम्, .
“अन्यथा तव मृत्योः आह्वानं भविष्यति।(27)
“यदि मे नृपः श्रुत्वा मम ।
“सः त्वां उत्पाटयितुं आगमिष्यति स्म”(२८)
इति लोहराजः श्रोष्यति,
कम्पितुं च प्रवृत्तः मल्लिकागुल्मपत्राणि इव।(29)
राजः चिन्तितवान्-'यदि एते तृणच्छेदकाः एतादृशं कठिनं युद्धं दत्तवन्तः ।
'तदा तेषां राजा अतीव शूरः अवश्यमेव।(30)
'तेषां राजानं शूरं न मया प्रतीयमानम् ।
'यत् स मां कर्षति, अपि, नरकात् बहिः।'(31)
राजा स्वपरामर्शदातृन् आहूतवान्, .
तेषां सह गुप्तसंवादं च कृतवान्,(32)
'अहो! मम परामर्शदातारः, तृणकर्त्राः एतावत् प्रबलतया युद्धं कुर्वन्तः दृष्टवन्तः।
'अस्य च ईश्वरस्य देशे तेषां विनाशः आनितः आसीत्।'(33)
'देव न करोतु, यदि सः राजा आक्रमणं करोति तर्हि अयं देशः नष्टः स्यात्।'
'तृणच्छेदकान् मया अस्य भाग्यस्य प्रति प्रत्यागन्तुम्।'(34)
राजा सद्यः बद्धं तृणच्छेदकं (राजकुमारं) आहूतवान्,