द्वयम् : १.
अत्र तस्य चायं स्थापितं (तत्र) तस्य चायं च पिबति स्म।
केन कपटेन (द्वयोः परस्परं लभ्यते) इति वदतु। ईश्वरः तेषां प्रेम पूर्णं करोतु। ३२.
अडिगः : १.
पारी वेषं कृत्वा जोगी राजकुमारं गतः।
तस्मै राजकुमारीविषये कथयतु
यत् भवतः तां रोचते सा च त्वां रोचते।
सा खग इव (पपिहे) रात्रौ दिवा (भवतः नाम) जपति, तस्याः तत्सदृशं प्रेम प्रबुद्धम्। ३३.
स राजकुमारी सप्तसागराणाम् परम्।
सः भवतः अतीव प्रेम्णा अस्ति।
तं आनेतुं किं कर्तव्यमिति ब्रूहि ।
हे सोहल राज कुमार ! (तत् राज कुमारी) केन प्रकारेण प्राप्तव्यम्। ३४.
अहं शाह परि दी सुहिराद (वा खैर ख्वाः) इति उच्यते।
तस्याः (राजकुमारी) रूपं सूर्यस्य वा चन्द्रस्य वा समानं मन्यताम्।
यदा सः राजकुमारस्य समाधिस्थलं दृष्टवान्
अतः सद्यः मां भवतः समीपं प्रेषितवान्। ३५.
द्वयम् : १.
अहं त्रयाणां मध्ये अभवम्, परन्तु तस्याः सदृशी नारी कुत्रापि नास्ति ।
तस्य रक्षणार्थं त्वमेव (एकः) राजकुमारः। ३६.
अडिगः : १.
अहम् अधुना उत्थाय शाहपरि गमिष्यामि।
राज कुमारी योग ने तव वर (रूप में) प्राप्त हुआ, तं वक्ष्यामि।
हे सज्जन ! यदा त्वं गत्वा तं प्राप्नोषि
अतः कथयतु तर्हि किं दास्यसि ? ३७.
चतुर्विंशतिः : १.
इत्युक्त्वा तं परी उड्डीयत |
(सा) शिवस्य इन्द्रस्य सूर्यस्य च पत्नी इव आसीत्।
सा गत्वा शाहपरिम् आगता
तस्मै च सर्वं जन्म कथितवान्। ३८.
द्वयम् : १.
(सः वक्तुं प्रवृत्तः) त्रयाणां जनानां मध्ये अन्वेष्य मया एकस्मिन् स्थाने सत् (व्यक्तिः) दृष्टः।
(त्वम्) गत्वा स्वयं पश्य, तस्य सदृशः अन्यः कोऽपि सुन्दरः नास्ति। ३९.
चोपाई : १.
(इदं) वचनं श्रुत्वा सर्वे परी उड्डीयत |
सप्त च समुद्रस्य पारं (तस्य) समीपम् आगताः।
(शाह परि) यदा सः दिलीपसिंहं नेत्रेण दृष्टवान्,
अतः चितस्य सर्वा पीडा निवृत्ता। ४०.
द्वयम् : १.
कुँवरस्य अप्रतिमं सौन्दर्यं दृष्ट्वा शाहपरि (स्वयं) स्तब्धः अभवत्
तथा (तत् चिन्तयितुं आरब्धवान्) किमर्थं मया एतस्य सुन्दरस्य विवाहः न करणीयः तथा च (एवं) राजकुमारीं विस्मृतवान्। ४१.
चतुर्विंशतिः : १.
सा परी 'हि हि' इति उच्चारयितुं आरब्धा ।
शिरसा च भूमौ प्रहारं कर्तुं आरब्धवान्।
यस्य कृते (राज कुमारी) मया एतावत् दुःखं प्राप्तम्,
पतिः तं मिलितुं अपि न अनुमन्यते स्म । ४२.
द्वयम् : १.
इदानीं शाहपरिः वक्तुं आरब्धवान्, अहं गत्वा (तत्) तारयिष्यामि इति।
सः राजकुमार्याः पीडां न अनुभवति स्म, न च लज्जां अनुभवति स्म । ४३.