श्री दसम् ग्रन्थः

पुटः - 1186


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਤੈ ਚਾਹ ਉਨ ਕੀ ਲਗੀ ਉਨ ਕੌ ਇਨ ਕੀ ਚਾਹ ॥
इतै चाह उन की लगी उन कौ इन की चाह ॥

अत्र तस्य चायं स्थापितं (तत्र) तस्य चायं च पिबति स्म।

ਕਹੁ ਕੌਨੇ ਛਲ ਪਾਇਯੈ ਕਰਤਾ ਕਰੈ ਨਿਬਾਹ ॥੩੨॥
कहु कौने छल पाइयै करता करै निबाह ॥३२॥

केन कपटेन (द्वयोः परस्परं लभ्यते) इति वदतु। ईश्वरः तेषां प्रेम पूर्णं करोतु। ३२.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਅਤਿਥ ਭੇਸ ਧਰਿ ਪਰੀ ਕੁਅਰਿ ਕੇ ਢਿਗ ਗਈ ॥
अतिथ भेस धरि परी कुअरि के ढिग गई ॥

पारी वेषं कृत्वा जोगी राजकुमारं गतः।

ਰਾਜ ਸੁਤਾ ਕੀ ਬਾਤ ਬਤਾਵਤ ਤਿਹ ਭਈ ॥
राज सुता की बात बतावत तिह भई ॥

तस्मै राजकुमारीविषये कथयतु

ਤੁਮ ਕੌ ਉਨ ਕੀ ਚਾਹ ਉਨੈ ਤੁਮਰੀ ਲਗੀ ॥
तुम कौ उन की चाह उनै तुमरी लगी ॥

यत् भवतः तां रोचते सा च त्वां रोचते।

ਹੋ ਨਿਸੁ ਦਿਨੁ ਜਪਤ ਬਿਹੰਗ ਜ੍ਯੋ ਪ੍ਰੀਤਿ ਤੈਸੀ ਜਗੀ ॥੩੩॥
हो निसु दिनु जपत बिहंग ज्यो प्रीति तैसी जगी ॥३३॥

सा खग इव (पपिहे) रात्रौ दिवा (भवतः नाम) जपति, तस्याः तत्सदृशं प्रेम प्रबुद्धम्। ३३.

ਸਾਤ ਸਮੁੰਦ੍ਰਨ ਪਾਰ ਕੁਅਰਿ ਵਹ ਜਾਨਿਯੈ ॥
सात समुंद्रन पार कुअरि वह जानियै ॥

स राजकुमारी सप्तसागराणाम् परम्।

ਨੇਹ ਲਗ੍ਯੋ ਤੁਮ ਸੋ ਤਿਹ ਅਧਿਕ ਪ੍ਰਮਾਨਿਯੈ ॥
नेह लग्यो तुम सो तिह अधिक प्रमानियै ॥

सः भवतः अतीव प्रेम्णा अस्ति।

ਕਰਿ ਕਰਿ ਕੌਨ ਉਪਾਇ ਕਹੋ ਤਿਹ ਲ੍ਯਾਇਯੈ ॥
करि करि कौन उपाइ कहो तिह ल्याइयै ॥

तं आनेतुं किं कर्तव्यमिति ब्रूहि ।

ਹੋ ਰਾਜ ਕੁਅਰ ਸੁਕੁਮਾਰਿ ਸੁ ਕਿਹ ਬਿਧਿ ਪਾਇਯੈ ॥੩੪॥
हो राज कुअर सुकुमारि सु किह बिधि पाइयै ॥३४॥

हे सोहल राज कुमार ! (तत् राज कुमारी) केन प्रकारेण प्राप्तव्यम्। ३४.

ਮੁਹਿ ਸਰਦਾਰ ਪਰੀ ਕੀ ਸੁਰਿਦ ਬਖਾਨਿਯੈ ॥
मुहि सरदार परी की सुरिद बखानियै ॥

अहं शाह परि दी सुहिराद (वा खैर ख्वाः) इति उच्यते।

ਰਵਿ ਸਸਿ ਕੀ ਸਮ ਜਾ ਕੋ ਰੂਪ ਪ੍ਰਮਾਨਿਯੈ ॥
रवि ससि की सम जा को रूप प्रमानियै ॥

तस्याः (राजकुमारी) रूपं सूर्यस्य वा चन्द्रस्य वा समानं मन्यताम्।

ਜਬ ਵਹੁ ਰਾਜ ਕੁਅਰਿ ਕੀ ਚਿਤ ਨਿਰਖਤ ਭਈ ॥
जब वहु राज कुअरि की चित निरखत भई ॥

यदा सः राजकुमारस्य समाधिस्थलं दृष्टवान्

ਹੋ ਤਬ ਹੌ ਤੁਮਰੇ ਤੀਰ ਪਠਾਇ ਤੁਰਿਤ ਦਈ ॥੩੫॥
हो तब हौ तुमरे तीर पठाइ तुरित दई ॥३५॥

अतः सद्यः मां भवतः समीपं प्रेषितवान्। ३५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤੀਨਿ ਭਵਨ ਮੈ ਭ੍ਰਮਿ ਫਿਰੀ ਤਾ ਸਮ ਕਹੂੰ ਨ ਨਾਰਿ ॥
तीनि भवन मै भ्रमि फिरी ता सम कहूं न नारि ॥

अहं त्रयाणां मध्ये अभवम्, परन्तु तस्याः सदृशी नारी कुत्रापि नास्ति ।

ਤਾ ਕੇ ਬਰਬੇ ਜੋਗ ਹੌ ਤੁਮ ਹੀ ਰਾਜ ਕੁਮਾਰ ॥੩੬॥
ता के बरबे जोग हौ तुम ही राज कुमार ॥३६॥

तस्य रक्षणार्थं त्वमेव (एकः) राजकुमारः। ३६.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਹੌ ਸਰਦਾਰ ਪਰੀ ਪਹਿ ਅਬ ਉਠ ਜਾਇ ਹੋ ॥
हौ सरदार परी पहि अब उठ जाइ हो ॥

अहम् अधुना उत्थाय शाहपरि गमिष्यामि।

ਕੁਅਰਿ ਜੋਗ ਬਰ ਲਹਿ ਤੁਹਿ ਤਾਹਿ ਬਤਾਇ ਹੋ ॥
कुअरि जोग बर लहि तुहि ताहि बताइ हो ॥

राज कुमारी योग ने तव वर (रूप में) प्राप्त हुआ, तं वक्ष्यामि।

ਜਬ ਤੁਮ ਤਾ ਕਹ ਜਾਇ ਸਜਨ ਬਰਿ ਲੇਹੁਗੇ ॥
जब तुम ता कह जाइ सजन बरि लेहुगे ॥

हे सज्जन ! यदा त्वं गत्वा तं प्राप्नोषि

ਹੋ ਕਹਾ ਬਤਾਵਹੁ ਮੋਹਿ ਤਬੈ ਜਸੁ ਦੇਹੁਗੇ ॥੩੭॥
हो कहा बतावहु मोहि तबै जसु देहुगे ॥३७॥

अतः कथयतु तर्हि किं दास्यसि ? ३७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਯੌ ਕਹਿ ਤਾ ਕੌ ਪਰੀ ਉਡਾਨੀ ॥
यौ कहि ता कौ परी उडानी ॥

इत्युक्त्वा तं परी उड्डीयत |

ਸਿਵੀ ਬਾਸਵੀ ਰਵੀ ਪਛਾਨੀ ॥
सिवी बासवी रवी पछानी ॥

(सा) शिवस्य इन्द्रस्य सूर्यस्य च पत्नी इव आसीत्।

ਚਲਿ ਸਰਦਾਰ ਪਰੀ ਪਹਿ ਆਈ ॥
चलि सरदार परी पहि आई ॥

सा गत्वा शाहपरिम् आगता

ਸਕਲ ਬ੍ਰਿਥਾ ਕਹਿ ਤਾਹਿ ਸੁਨਾਈ ॥੩੮॥
सकल ब्रिथा कहि ताहि सुनाई ॥३८॥

तस्मै च सर्वं जन्म कथितवान्। ३८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤੀਨਿ ਲੋਕ ਮੈ ਖੋਜਿ ਕਰਿ ਸੁਘਰ ਲਖਾ ਇਕ ਠੌਰ ॥
तीनि लोक मै खोजि करि सुघर लखा इक ठौर ॥

(सः वक्तुं प्रवृत्तः) त्रयाणां जनानां मध्ये अन्वेष्य मया एकस्मिन् स्थाने सत् (व्यक्तिः) दृष्टः।

ਚਲਿ ਕਰਿ ਆਪੁ ਨਿਹਾਰਿਯੈ ਜਾ ਸਮ ਸੁੰਦ੍ਰ ਨ ਔਰ ॥੩੯॥
चलि करि आपु निहारियै जा सम सुंद्र न और ॥३९॥

(त्वम्) गत्वा स्वयं पश्य, तस्य सदृशः अन्यः कोऽपि सुन्दरः नास्ति। ३९.

ਚੌਪਈ ॥
चौपई ॥

चोपाई : १.

ਸੁਨਤ ਬਚਨ ਸਭ ਪਰੀ ਉਡਾਨੀ ॥
सुनत बचन सभ परी उडानी ॥

(इदं) वचनं श्रुत्वा सर्वे परी उड्डीयत |

ਸਾਤ ਸਮੁੰਦ੍ਰ ਪਾਰ ਨਿਜਕਾਨੀ ॥
सात समुंद्र पार निजकानी ॥

सप्त च समुद्रस्य पारं (तस्य) समीपम् आगताः।

ਜਬ ਦਿਲੀਪ ਸਿੰਘ ਨੈਨ ਨਿਹਾਰਾ ॥
जब दिलीप सिंघ नैन निहारा ॥

(शाह परि) यदा सः दिलीपसिंहं नेत्रेण दृष्टवान्,

ਚਿਤ ਕੋ ਸੋਕ ਦੂਰ ਕਰਿ ਡਾਰਾ ॥੪੦॥
चित को सोक दूर करि डारा ॥४०॥

अतः चितस्य सर्वा पीडा निवृत्ता। ४०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਪ੍ਰਮਾਨ ਦੁਤਿ ਕੁਅਰ ਕੀ ਅਟਕੀ ਪਰੀ ਨਿਹਾਰਿ ॥
अप्रमान दुति कुअर की अटकी परी निहारि ॥

कुँवरस्य अप्रतिमं सौन्दर्यं दृष्ट्वा शाहपरि (स्वयं) स्तब्धः अभवत्

ਯਹਿ ਸੁੰਦਰਿ ਹਮ ਹੀ ਬਰੈ ਡਾਰੀ ਕੁਅਰਿ ਬਿਸਾਰਿ ॥੪੧॥
यहि सुंदरि हम ही बरै डारी कुअरि बिसारि ॥४१॥

तथा (तत् चिन्तयितुं आरब्धवान्) किमर्थं मया एतस्य सुन्दरस्य विवाहः न करणीयः तथा च (एवं) राजकुमारीं विस्मृतवान्। ४१.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਹਾਇ ਹਾਇ ਵਹੁ ਪਰੀ ਉਚਾਰੈ ॥
हाइ हाइ वहु परी उचारै ॥

सा परी 'हि हि' इति उच्चारयितुं आरब्धा ।

ਦੈ ਦੈ ਮੂੰਡਿ ਧਰਨਿ ਸੌ ਮਾਰੈ ॥
दै दै मूंडि धरनि सौ मारै ॥

शिरसा च भूमौ प्रहारं कर्तुं आरब्धवान्।

ਜਿਹ ਨਿਮਿਤ ਹਮ ਅਸ ਸ੍ਰਮ ਕੀਯਾ ॥
जिह निमित हम अस स्रम कीया ॥

यस्य कृते (राज कुमारी) मया एतावत् दुःखं प्राप्तम्,

ਸੋ ਬਿਧਿ ਤਾਹਿ ਨ ਭੇਟਨ ਦੀਯਾ ॥੪੨॥
सो बिधि ताहि न भेटन दीया ॥४२॥

पतिः तं मिलितुं अपि न अनुमन्यते स्म । ४२.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਬ ਸਰਦਾਰ ਪਰੀ ਕਹੈ ਹੌ ਹੀ ਬਰਿਹੋ ਜਾਹਿ ॥
अब सरदार परी कहै हौ ही बरिहो जाहि ॥

इदानीं शाहपरिः वक्तुं आरब्धवान्, अहं गत्वा (तत्) तारयिष्यामि इति।

ਪੀਰ ਕੁਅਰਿ ਕੀ ਨ ਕਰੈ ਲਾਜ ਨ ਆਵਤ ਤਾਹਿ ॥੪੩॥
पीर कुअरि की न करै लाज न आवत ताहि ॥४३॥

सः राजकुमार्याः पीडां न अनुभवति स्म, न च लज्जां अनुभवति स्म । ४३.