श्री दसम् ग्रन्थः

पुटः - 1237


ਸੋਇ ਰਹੈ ਤ੍ਯੋਂ ਹੀ ਲਪਟਾਈ ॥੧੪॥
सोइ रहै त्यों ही लपटाई ॥१४॥

सा च तथैव वेष्टिता सह स्वपिति स्म। १४.

ਇਕ ਦਿਨ ਗਈ ਜਾਰ ਪਹਿ ਰਾਨੀ ॥
इक दिन गई जार पहि रानी ॥

एकदा राणी यारं गता,

ਸੋਵਤ ਜਗਾ ਨ੍ਰਿਪਤਿ ਅਭਿਮਾਨੀ ॥
सोवत जगा न्रिपति अभिमानी ॥

ततः सुप्तो गर्वितः राजा अपि जागरितः |

ਮੁਖ ਚੁੰਬਨ ਤਿਹ ਤਾਹਿ ਨਿਹਾਰਾ ॥
मुख चुंबन तिह ताहि निहारा ॥

सः तां मुखं चुम्बयन्तं दृष्टवान्

ਧ੍ਰਿਗ ਧ੍ਰਿਗ ਬਚ ਹ੍ਵੈ ਕੋਪ ਉਚਾਰਾ ॥੧੫॥
ध्रिग ध्रिग बच ह्वै कोप उचारा ॥१५॥

तथा क्रुद्धः भूत्वा 'धृग् धृग्' इति वक्तुं आरब्धवान्। १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮੈ ਇਹ ਬੋਲੀ ਪੂਤ ਕਹਿ ਯਾ ਸੰਗ ਅਤਿ ਮੁਰ ਪ੍ਯਾਰ ॥
मै इह बोली पूत कहि या संग अति मुर प्यार ॥

(राज्ञी) वक्तुं आरब्धा यत् मया तं पुत्र इति उक्तम्, मम तस्य प्रति महती प्रेम अस्ति।

ਤਾ ਤੇ ਮੁਖ ਚੁੰਬਤ ਹੁਤੀ ਸੁਤ ਕੀ ਜਨੁ ਅਨੁਸਾਰ ॥੧੬॥
ता ते मुख चुंबत हुती सुत की जनु अनुसार ॥१६॥

अत एव मया पुत्रस्य नुहारं मत्वा चुम्बितम्। 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨ੍ਰਿਪ ਕੇ ਸਾਚ ਇਹੈ ਜਿਯ ਆਈ ॥
न्रिप के साच इहै जिय आई ॥

तदेव राज्ञः मनसि आगतं

ਪੂਤ ਜਾਨਿ ਚੁੰਬਨ ਮੁਖ ਧਾਈ ॥
पूत जानि चुंबन मुख धाई ॥

पुत्र इति भ्रान्त्या (तस्य) मुखं चुम्बयितुं गता इति।

ਕੋਪ ਜੁ ਬਢਾ ਹੁਤਾ ਤਜਿ ਦੀਨਾ ॥
कोप जु बढा हुता तजि दीना ॥

मुक्तः (राजा) यः क्रुद्धः आसीत्।

ਭੇਦ ਅਭੇਦ ਕਛੂ ਨਹਿ ਚੀਨਾ ॥੧੭॥
भेद अभेद कछू नहि चीना ॥१७॥

(स मूर्खः) अविशिष्टं किमपि न अवगच्छति स्म। १७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਬੰਗਸ ਰਾਇ ਕਹ ਰਾਖਾ ਅਪਨੇ ਧਾਮ ॥
इह छल बंगस राइ कह राखा अपने धाम ॥

अनेन युक्त्या बङ्गमः रायं स्वगृहे एव स्थापयति स्म ।

ਦਿਨ ਕਹ ਪੂਤ ਉਚਾਰਈ ਨਿਸਿ ਕਹ ਭੋਗੈ ਬਾਮ ॥੧੮॥
दिन कह पूत उचारई निसि कह भोगै बाम ॥१८॥

(तत्) दिवा तं पुत्रं कथयति स्म, रात्रौ च तं रमयति स्म। १८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਪਚਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੯੫॥੫੬੩੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ पचानवो चरित्र समापतम सतु सुभम सतु ॥२९५॥५६३८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रियचरितस्य मन्त्री भूप साम्बदस्य २९५तमं चरित्रं समाप्तं, सर्वं शुभम्। २९५.५६३८ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੰਗਸ ਸੈਨ ਬੰਗਸੀ ਰਾਜਾ ॥
बंगस सैन बंगसी राजा ॥

बङ्गुसस्य राजा बङ्गुस् सेन् नामकः आसीत् ।

ਸਦਨੁ ਭਰੇ ਜਾ ਕੇ ਸਭ ਸਾਜਾ ॥
सदनु भरे जा के सभ साजा ॥

यस्य गृहाणि फर्निचरपूर्णानि आसन्।

ਬੰਗਸ ਦੇ ਤਾ ਕੋ ਘਰ ਰਾਨੀ ॥
बंगस दे ता को घर रानी ॥

तस्य गृहे बङ्गस (देई) नाम राज्ञी आसीत् ।

ਜਿਹ ਲਖਿ ਨਾਰਿ ਤ੍ਰਿਲੋਕ ਰਿਸਾਨੀ ॥੧॥
जिह लखि नारि त्रिलोक रिसानी ॥१॥

तं दृष्ट्वा त्रयाणां भार्याः क्रुद्धाः भवन्ति स्म (ईर्ष्यायुक्ताः इत्यर्थः)।1.

ਤਹਾ ਬਸਤ ਇਕ ਸਾਹ ਦੁਲਾਰੀ ॥
तहा बसत इक साह दुलारी ॥

शाहस्य पुत्री तत्र निवसति स्म ।

ਰੂਪਮਾਨ ਗਤਿਮਾਨ ਉਜਿਯਾਰੀ ॥
रूपमान गतिमान उजियारी ॥

ललितलीलिका, उज्ज्वलरूपा च आसीत् ।

ਤਾਹਿ ਮੰਗਲਾ ਦੇਈ ਨਾਮਾ ॥
ताहि मंगला देई नामा ॥

तस्याः नाम मङ्गला देई आसीत् ।

ਜਾ ਸਮ ਨਹੀ ਕਾਮ ਕੀ ਕਾਮਾ ॥੨॥
जा सम नही काम की कामा ॥२॥

तस्याः सदृशी कामस्य नारी (रतिः) नासीत् । २.

ਤਹ ਇਕ ਆਇ ਗਯੋ ਬਨਿਜਾਰਾ ॥
तह इक आइ गयो बनिजारा ॥

तत्र एकः वणिक् आगतः

ਮੋਤਿਨ ਲਾਦੇ ਉਸਟ ਹਜਾਰਾ ॥
मोतिन लादे उसट हजारा ॥

(यस्य) सहस्राणि उष्ट्राणि मुक्ताभारयुक्तानि आसन्।

ਔਰ ਦਰਬੁ ਕੀ ਤੋਟਿ ਨ ਕੋਈ ॥
और दरबु की तोटि न कोई ॥

(तस्य) धनस्य अभावः नासीत् ।

ਲਖੈ ਸੁ ਹਰਤ ਰੀਝਿ ਕਰਿ ਸੋਈ ॥੩॥
लखै सु हरत रीझि करि सोई ॥३॥

(यः तां पश्यति), सा मुग्धा भवति। ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜਬੈ ਮੰਗਲਾ ਦੇਵਿ ਸੁ ਸਾਹੁ ਨਿਹਾਰਿਯੋ ॥
जबै मंगला देवि सु साहु निहारियो ॥

मङ्गलादेवी यदा दृष्ट्वा शाहं (वणिजम्)।

ਇਹੈ ਆਪਨੇ ਚਿਤ ਮਹਿ ਚਤੁਰਿ ਬਿਚਾਰਿਯੋ ॥
इहै आपने चित महि चतुरि बिचारियो ॥

(तथा) सा चतुरा (स्त्री) मनसि चिन्तितम्।

ਕਰਤ ਭਈ ਮਿਜਮਾਨੀ ਸਦਨ ਬੁਲਾਇ ਕੈ ॥
करत भई मिजमानी सदन बुलाइ कै ॥

सः तं गृहम् आमन्त्र्य मनोरञ्जितवान्

ਹੋ ਭ੍ਰਾਤ ਤਵਨ ਕੇ ਆਯੋ ਦਿਯੋ ਉਡਾਇ ਕੈ ॥੪॥
हो भ्रात तवन के आयो दियो उडाइ कै ॥४॥

तस्य भ्राता आगतः इति च एतत् (वार्ता) प्रसारयतु। ४.

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭੋਜਨ ਕਰੇ ਬਨਾਇ ਕੈ ॥
भाति भाति के भोजन करे बनाइ कै ॥

(तस्य कृते) भिन्नविधं भोजनं सज्जीकरोतु

ਤਰਹ ਤਰਹ ਕੇ ਆਨੇ ਅਮਲ ਛਿਨਾਇ ਕੈ ॥
तरह तरह के आने अमल छिनाइ कै ॥

ते च सर्वविधौषधानि आनयन्ति स्म।

ਆਨਿ ਤਵਨ ਢਿਗ ਰਾਖੇ ਕੰਚਨ ਥਾਰ ਭਰਿ ॥
आनि तवन ढिग राखे कंचन थार भरि ॥

सुवर्णपट्टिकायां स्थापयित्वा तस्य पुरतः स्थापयन्तु।

ਹੋ ਸਾਤ ਬਾਰ ਮਦਿਯਨ ਤੇ ਮਦਹਿ ਚੁਆਇ ਕਰਿ ॥੫॥
हो सात बार मदियन ते मदहि चुआइ करि ॥५॥

पात्रेभ्यः सप्तवारं मद्यं निष्कासितम् । ५.

ਪ੍ਰਥਮ ਕਰਿਯੋ ਤਿਨ ਭੋਜਨ ਬਿਜਿਯਾ ਪਾਨ ਕਰਿ ॥
प्रथम करियो तिन भोजन बिजिया पान करि ॥

प्रथमं भङ्गं पिबन् खादितवान् ।

ਬਹੁਰਿ ਪਿਯੋ ਮਦ ਬਡੇ ਬਡੇ ਪ੍ਰਯਾਲਾਨ ਭਰਿ ॥
बहुरि पियो मद बडे बडे प्रयालान भरि ॥

ततः बृहत्काचेषु स्थापयित्वा पिबन्तु।

ਜਬ ਰਸ ਮਸ ਭੇ ਤਰੁਨਿ ਤਬੈ ਐਸੋ ਕੀਯੋ ॥
जब रस मस भे तरुनि तबै ऐसो कीयो ॥

यदा (उभौ) रसौ तस्याः प्रीतिम् अददात् तदा (सा) स्त्री एवम् अकरोत्।

ਹੋ ਪਕਰਿ ਭੁਜਾ ਤੇ ਸਾਹੁ ਸੇਜ ਊਪਰਿ ਲੀਯੋ ॥੬॥
हो पकरि भुजा ते साहु सेज ऊपरि लीयो ॥६॥

सः शाहं बाहुं गृहीत्वा सेजं प्रति नीतवान्। ६.

ਤਾ ਸੌ ਕਹਾ ਕਿ ਆਉ ਕਾਮ ਕ੍ਰੀੜਾ ਕਰੈ ॥
ता सौ कहा कि आउ काम क्रीड़ा करै ॥

सः वक्तुं आरब्धवान् यत् वयं यौनक्रीडां कुर्मः।

ਭਾਤਿ ਭਾਤਿ ਤਨ ਤਾਪ ਮਦਨ ਕੋ ਹਮ ਹਰੈ ॥
भाति भाति तन ताप मदन को हम हरै ॥

काम-तापं भिन्न-भिन्न-प्रकारेण हरामः |

ਮੈ ਤਰੁਨੀ ਤੈਂ ਤਰੁਨ ਕਹਾ ਚਕਿਚਿਤ ਰਹਿਯੋ ॥
मै तरुनी तैं तरुन कहा चकिचित रहियो ॥

सा स्त्रिया उक्तवती, अहं तरुणी, त्वमपि युवा, (तर्हि) किमर्थं विस्मयसि,

ਹੋ ਹਮ ਤੁਮ ਰਮਹਿ ਸੁ ਆਜੁ ਚੰਚਲਾ ਅਸ ਕਹਿਯੋ ॥੭॥
हो हम तुम रमहि सु आजु चंचला अस कहियो ॥७॥

(आगच्छतु) अहं च त्वं च विनोदं करोतु। ७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.