श्री दसम् ग्रन्थः

पुटः - 232


ਸਿਮਟਿ ਸਾਗ ਸੁੰਕੜੰ ਸਟਕ ਸੂਲ ਸੇਲਯੰ ॥
सिमटि साग सुंकड़ं सटक सूल सेलयं ॥

अनेकाः समागत्य जपन्ति स्म बहवो शूलशूलाः ।

ਰੁਲੰਤ ਰੁੰਡ ਮੁੰਡਯੰ ਝਲੰਤ ਝਾਲ ਅਝਲੰ ॥੩੧੫॥
रुलंत रुंड मुंडयं झलंत झाल अझलं ॥३१५॥

खड्गाः शूलाः च खरखरध्वनिं कुर्वन्ति, कटितमृतशिरः च रजसा आवर्त्य तत्र तत्र विकीर्णाः सन्ति।३१५।

ਬਚਿਤ੍ਰ ਚਿਤ੍ਰਤੰ ਸਰੰ ਬਹੰਤ ਦਾਰੁਣੰ ਰਣੰ ॥
बचित्र चित्रतं सरं बहंत दारुणं रणं ॥

तस्मिन् घोरे युद्धे तेजस्वीचित्रैः बाणैः प्रयुक्तम् ।

ਢਲੰਤ ਢਾਲ ਅਢਲੰ ਢੁਲੰਤ ਚਾਰੁ ਚਾਮਰੰ ॥
ढलंत ढाल अढलं ढुलंत चारु चामरं ॥

विचित्रप्रकाराः बाणाः, चित्रचित्रणं च युद्धक्षेत्रे निर्वहन्ति, युद्धक्षेत्रे शूलप्रहारः, कवचेषु शूलप्रहारः च श्रूयते ।

ਦਲੰਤ ਨਿਰਦਲੋ ਦਲੰ ਪਪਾਤ ਭੂਤਲੰ ਦਿਤੰ ॥
दलंत निरदलो दलं पपात भूतलं दितं ॥

(योधाः) अदृष्टान् नयन्ति स्म, योद्धाः च भूमौ पतन्ति स्म।

ਉਠੰਤ ਗਦਿ ਸਦਯੰ ਨਿਨਦਿ ਨਦਿ ਦੁਭਰੰ ॥੩੧੬॥
उठंत गदि सदयं निनदि नदि दुभरं ॥३१६॥

सेनाः पिष्टाः भवन्ति, पृथिवी च उष्णा भवति (उष्णरक्तात्), घोरः शब्दः चतुर्णां पक्षेभ्यः निरन्तरं श्रूयते।३१६।

ਭਰੰਤ ਪਤ੍ਰ ਚਉਸਠੀ ਕਿਲੰਕ ਖੇਚਰੀ ਕਰੰ ॥
भरंत पत्र चउसठी किलंक खेचरी करं ॥

चतुःषष्टिः जोगानि हृदयं पूरितवन्तः, भूताः क्रन्दन्ति स्म।

ਫਿਰੰਤ ਹੂਰ ਪੂਰਯੰ ਬਰੰਤ ਦੁਧਰੰ ਨਰੰ ॥
फिरंत हूर पूरयं बरंत दुधरं नरं ॥

चतुःषष्टिः योगिनयः उच्चैः उद्घोषयन्तः स्वकुम्भान् वर्णेन पूरयन्ति, स्वर्गकन्याः च महताश्वानां विवाहार्थं पृथिव्यां गच्छन्ति

ਸਨਧ ਬਧ ਗੋਧਯੰ ਸੁ ਸੋਭ ਅੰਗੁਲੰ ਤ੍ਰਿਣੰ ॥
सनध बध गोधयं सु सोभ अंगुलं त्रिणं ॥

गोचर्मदस्तानानि कवचयुक्तानां (हस्तानां) शोभयन्ति स्म।

ਡਕੰਤ ਡਾਕਣੀ ਭ੍ਰਮੰ ਭਖੰਤ ਆਮਿਖੰ ਰਣੰ ॥੩੧੭॥
डकंत डाकणी भ्रमं भखंत आमिखं रणं ॥३१७॥

नायकाः अलङ्कृताः हस्तेषु कवचं धारयन्ति, पिशाचाः च युद्धक्षेत्रे मांसभक्षिणः, कूजन्ति च गर्जन्ति।३१७।

ਕਿਲੰਕ ਦੇਵੀਯੰ ਕਰੰਡ ਹਕ ਡਾਮਰੂ ਸੁਰੰ ॥
किलंक देवीयं करंड हक डामरू सुरं ॥

समतलेषु काली देवी क्रन्दति स्म, डोरुवाणी च श्रूयते स्म ।

ਕੜਕ ਕਤੀਯੰ ਉਠੰ ਪਰੰਤ ਧੂਰ ਪਖਰੰ ॥
कड़क कतीयं उठं परंत धूर पखरं ॥

रक्तपिबन्त्याः कलेः उच्चैः स्वरः, तबोरस्य च शब्दः श्रूयते, घोरं हास्यं रणक्षेत्रे श्रूयते, कवचेषु निवसितं रजः अपि दृश्यते

ਬਬਜਿ ਸਿੰਧਰੇ ਸੁਰੰ ਨ੍ਰਿਘਾਤ ਸੂਲ ਸੈਹਥੀਯੰ ॥
बबजि सिंधरे सुरं न्रिघात सूल सैहथीयं ॥

रणसिंहः धुनेन सह वादयति स्म । शूलखड्गयुक्ताः योद्धाः क्षतिग्रस्ताः भवन्ति।

ਭਭਜਿ ਕਾਤਰੋ ਰਣੰ ਨਿਲਜ ਭਜ ਭੂ ਭਰੰ ॥੩੧੮॥
भभजि कातरो रणं निलज भज भू भरं ॥३१८॥

गजाश्वाः खड्गप्रहारैः कोलाहलं कुर्वन्ति लज्जां त्यक्त्वा असहायः सन्तः युद्धात् पलायन्ते।३१८।

ਸੁ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਸੰਨਿਧੰ ਜੁਝੰਤ ਜੋਧਣੋ ਜੁਧੰ ॥
सु ससत्र असत्र संनिधं जुझंत जोधणो जुधं ॥

युद्धे युद्धे युद्धं कुर्वन्ति स्म शास्त्रायुधाः योद्धाः |

ਅਰੁਝ ਪੰਕ ਲਜਣੰ ਕਰੰਤ ਦ੍ਰੋਹ ਕੇਵਲੰ ॥
अरुझ पंक लजणं करंत द्रोह केवलं ॥

बाहुशस्त्रैः अलङ्कृताः योद्धाः युद्धे व्यस्ताः सन्ति, युद्धं कुर्वन्तः लज्जापङ्के न अटन्ति

ਪਰੰਤ ਅੰਗ ਭੰਗ ਹੁਐ ਉਠੰਤ ਮਾਸ ਕਰਦਮੰ ॥
परंत अंग भंग हुऐ उठंत मास करदमं ॥

अङ्गपतने मांसं पङ्कात् बहिः स्फुटितम् ।

ਖਿਲੰਤ ਜਾਣੁ ਕਦਵੰ ਸੁ ਮਝ ਕਾਨ੍ਰਹ ਗੋਪਿਕੰ ॥੩੧੯॥
खिलंत जाणु कदवं सु मझ कान्रह गोपिकं ॥३१९॥

क्रोधपूर्णाः सन्तः योद्धानां अङ्गाः मांसखण्डाः च पृथिव्यां पतन्ति यथा कृष्णः गोपीषु क्रीडति अस्मात् तत्पार्श्वे कन्दुकं उत्क्षिप्य।३१९।

ਡਹਕ ਡਉਰ ਡਾਕਣੰ ਝਲੰਤ ਝਾਲ ਰੋਸੁਰੰ ॥
डहक डउर डाकणं झलंत झाल रोसुरं ॥

डोरुः डाकपालाः च उक्तवन्तः, बाणानां (झालस्य) स्फुरणं ज्वलति स्म।

ਨਿਨਦ ਨਾਦ ਨਾਫਿਰੰ ਬਜੰਤ ਭੇਰਿ ਭੀਖਣੰ ॥
निनद नाद नाफिरं बजंत भेरि भीखणं ॥

पिशाचानां तबोर्-प्रसिद्धानि हावभावानि च दृश्यन्ते, ढोल-फिफयोः घोरः शब्दः च श्रूयते।

ਘੁਰੰਤ ਘੋਰ ਦੁੰਦਭੀ ਕਰੰਤ ਕਾਨਰੇ ਸੁਰੰ ॥
घुरंत घोर दुंदभी करंत कानरे सुरं ॥

धोनसा घोरस्वरेण प्रतिध्वनितवती आसीत्।

ਕਰੰਤ ਝਾਝਰੋ ਝੜੰ ਬਜੰਤ ਬਾਸੁਰੀ ਬਰੰ ॥੩੨੦॥
करंत झाझरो झड़ं बजंत बासुरी बरं ॥३२०॥

बृहद्दुन्दुभिर्घोरं कर्णेषु श्रूयते । नूपुरस्य जङ्घनं वेणुनां मधुरस्वरं च रणक्षेत्रे श्रूयते।३२०।

ਨਚੰਤ ਬਾਜ ਤੀਛਣੰ ਚਲੰਤ ਚਾਚਰੀ ਕ੍ਰਿਤੰ ॥
नचंत बाज तीछणं चलंत चाचरी क्रितं ॥

अश्वाः द्रुतं नृत्यन्ति लीलया च चरन्ति स्म ।

ਲਿਖੰਤ ਲੀਕ ਉਰਬੀਅੰ ਸੁਭੰਤ ਕੁੰਡਲੀ ਕਰੰ ॥
लिखंत लीक उरबीअं सुभंत कुंडली करं ॥

द्रुताश्वाः नृत्यन्ति द्रुतगतिना च गमनेन पृथिव्यां कुण्डलचिह्नानि सृजन्ति।

ਉਡੰਤ ਧੂਰ ਭੂਰਿਯੰ ਖੁਰੀਨ ਨਿਰਦਲੀ ਨਭੰ ॥
उडंत धूर भूरियं खुरीन निरदली नभं ॥

खुरैः उत्थापितं बहु रजः आकाशं प्रति उड्डीयमानः आसीत् ।

ਪਰੰਤ ਭੂਰ ਭਉਰਣੰ ਸੁ ਭਉਰ ਠਉਰ ਜਿਉ ਜਲੰ ॥੩੨੧॥
परंत भूर भउरणं सु भउर ठउर जिउ जलं ॥३२१॥

तेषां खुरशब्दात् आकाशपर्यन्तं रजः उत्थाय जले भ्रामरी इव दृश्यते।३२१।

ਭਜੰਤ ਧੀਰ ਬੀਰਣੰ ਚਲੰਤ ਮਾਨ ਪ੍ਰਾਨ ਲੈ ॥
भजंत धीर बीरणं चलंत मान प्रान लै ॥

स्वसम्मानं प्राणान् च रक्षितुं बहवः वीराः योद्धाः पलायिताः ।

ਦਲੰਤ ਪੰਤ ਦੰਤੀਯੰ ਭਜੰਤ ਹਾਰ ਮਾਨ ਕੈ ॥
दलंत पंत दंतीयं भजंत हार मान कै ॥

स्थायि योद्धा गौरवं प्राणैश्च पलायन्ते गजरेखाः च नष्टाः

ਮਿਲੰਤ ਦਾਤ ਘਾਸ ਲੈ ਰਰਛ ਸਬਦ ਉਚਰੰ ॥
मिलंत दात घास लै ररछ सबद उचरं ॥

अनेके दन्तेषु तृणं (रामजीं आगच्छन्तु) 'रच्य करो, रच्य करो' इति जपं कृत्वा मिलिताः।

ਬਿਰਾਧ ਦਾਨਵੰ ਜੁਝਯੋ ਸੁ ਹਥਿ ਰਾਮ ਨਿਰਮਲੰ ॥੩੨੨॥
बिराध दानवं जुझयो सु हथि राम निरमलं ॥३२२॥

रामशत्रुभिः तृणखण्डान् दन्तयोः गृहीत्वा रक्ष इति वचनं उक्तवन्तः एवं विराधनाम राक्षसाः हताः।३२२।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਵਤਾਰ ਕਥਾ ਬਿਰਾਧ ਦਾਨਵ ਬਧਹ ॥
इति स्री बचित्र नाटके रामवतार कथा बिराध दानव बधह ॥

BACHITTAR NATAK इत्यस्मिन् रामावतारे विराधस्य राक्षसस्य वधस्य वर्णनस्य समाप्तिः।

ਅਥ ਬਨ ਮੋ ਪ੍ਰਵੇਸ ਕਥਨੰ ॥
अथ बन मो प्रवेस कथनं ॥

अधुना वने प्रवेशसम्बद्धं वर्णनं आरभ्यते :

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਹ ਬਿਧਿ ਮਾਰ ਬਿਰਾਧ ਕਉ ਬਨ ਮੇ ਧਸੇ ਨਿਸੰਗ ॥
इह बिधि मार बिराध कउ बन मे धसे निसंग ॥

एवं विराधं हत्वा रामलक्ष्मणौ अधिकं वने प्रविष्टौ ।

ਸੁ ਕਬਿ ਸਯਾਮ ਇਹ ਬਿਧਿ ਕਹਿਯੋ ਰਘੁਬਰ ਜੁਧ ਪ੍ਰਸੰਗ ॥੩੨੩॥
सु कबि सयाम इह बिधि कहियो रघुबर जुध प्रसंग ॥३२३॥

कविः श्याम इत्यनेन पूर्वोक्तरीत्या वर्णिता ॥३२३॥

ਸੁਖਦਾ ਛੰਦ ॥
सुखदा छंद ॥

सुखदा स्तन्जा

ਰਿਖ ਅਗਸਤ ਧਾਮ ॥
रिख अगसत धाम ॥

अगस्तऋषेः स्थाने

ਗਏ ਰਾਜ ਰਾਮ ॥
गए राज राम ॥

राजा रामचन्द्र

ਧੁਜ ਧਰਮ ਧਾਮ ॥
धुज धरम धाम ॥

ये पूजास्थानस्य ध्वजरूपाः, २.

ਸੀਆ ਸਹਿਤ ਬਾਮ ॥੩੨੪॥
सीआ सहित बाम ॥३२४॥

राजा रामः गतः आश्रमं अगस्त्यमुनिं सीता च सह धर्माधिष्ठानम् ॥३२४॥

ਲਖਿ ਰਾਮ ਬੀਰ ॥
लखि राम बीर ॥

रामचन्द्रं वीरत्वेन ज्ञात्वा

ਰਿਖ ਦੀਨ ਤੀਰ ॥
रिख दीन तीर ॥

(अगस्त) मुनिः (बाणं दत्तवान्, २.

ਰਿਪ ਸਰਬ ਚੀਰ ॥
रिप सरब चीर ॥

यः सर्वान् शत्रून् विदारयित्वा, .

ਹਰਿ ਸਰਬ ਪੀਰ ॥੩੨੫॥
हरि सरब पीर ॥३२५॥

महावीरं रामं दृष्ट्वा मुनिः सर्वशत्रून् हन्तुं सर्वजनदुःखं हर्तुं च उपदिष्टवान्।३२५।

ਰਿਖਿ ਬਿਦਾ ਕੀਨ ॥
रिखि बिदा कीन ॥

अगस्त ऋषिः रामं प्रेषितवान्

ਆਸਿਖਾ ਦੀਨ ॥
आसिखा दीन ॥

धन्यश्च

ਦੁਤ ਰਾਮ ਚੀਨ ॥
दुत राम चीन ॥

रामप्रतिबिम्बं दृष्ट्वा

ਮੁਨਿ ਮਨ ਪ੍ਰਬੀਨ ॥੩੨੬॥
मुनि मन प्रबीन ॥३२६॥

एवं आशीर्वादं दत्त्वा मुनिः रामस्य सौन्दर्यं शक्तिं च निपुणतया मनसि ज्ञात्वा तं विदां कृतवान्।३२६।