अनेकाः समागत्य जपन्ति स्म बहवो शूलशूलाः ।
खड्गाः शूलाः च खरखरध्वनिं कुर्वन्ति, कटितमृतशिरः च रजसा आवर्त्य तत्र तत्र विकीर्णाः सन्ति।३१५।
तस्मिन् घोरे युद्धे तेजस्वीचित्रैः बाणैः प्रयुक्तम् ।
विचित्रप्रकाराः बाणाः, चित्रचित्रणं च युद्धक्षेत्रे निर्वहन्ति, युद्धक्षेत्रे शूलप्रहारः, कवचेषु शूलप्रहारः च श्रूयते ।
(योधाः) अदृष्टान् नयन्ति स्म, योद्धाः च भूमौ पतन्ति स्म।
सेनाः पिष्टाः भवन्ति, पृथिवी च उष्णा भवति (उष्णरक्तात्), घोरः शब्दः चतुर्णां पक्षेभ्यः निरन्तरं श्रूयते।३१६।
चतुःषष्टिः जोगानि हृदयं पूरितवन्तः, भूताः क्रन्दन्ति स्म।
चतुःषष्टिः योगिनयः उच्चैः उद्घोषयन्तः स्वकुम्भान् वर्णेन पूरयन्ति, स्वर्गकन्याः च महताश्वानां विवाहार्थं पृथिव्यां गच्छन्ति
गोचर्मदस्तानानि कवचयुक्तानां (हस्तानां) शोभयन्ति स्म।
नायकाः अलङ्कृताः हस्तेषु कवचं धारयन्ति, पिशाचाः च युद्धक्षेत्रे मांसभक्षिणः, कूजन्ति च गर्जन्ति।३१७।
समतलेषु काली देवी क्रन्दति स्म, डोरुवाणी च श्रूयते स्म ।
रक्तपिबन्त्याः कलेः उच्चैः स्वरः, तबोरस्य च शब्दः श्रूयते, घोरं हास्यं रणक्षेत्रे श्रूयते, कवचेषु निवसितं रजः अपि दृश्यते
रणसिंहः धुनेन सह वादयति स्म । शूलखड्गयुक्ताः योद्धाः क्षतिग्रस्ताः भवन्ति।
गजाश्वाः खड्गप्रहारैः कोलाहलं कुर्वन्ति लज्जां त्यक्त्वा असहायः सन्तः युद्धात् पलायन्ते।३१८।
युद्धे युद्धे युद्धं कुर्वन्ति स्म शास्त्रायुधाः योद्धाः |
बाहुशस्त्रैः अलङ्कृताः योद्धाः युद्धे व्यस्ताः सन्ति, युद्धं कुर्वन्तः लज्जापङ्के न अटन्ति
अङ्गपतने मांसं पङ्कात् बहिः स्फुटितम् ।
क्रोधपूर्णाः सन्तः योद्धानां अङ्गाः मांसखण्डाः च पृथिव्यां पतन्ति यथा कृष्णः गोपीषु क्रीडति अस्मात् तत्पार्श्वे कन्दुकं उत्क्षिप्य।३१९।
डोरुः डाकपालाः च उक्तवन्तः, बाणानां (झालस्य) स्फुरणं ज्वलति स्म।
पिशाचानां तबोर्-प्रसिद्धानि हावभावानि च दृश्यन्ते, ढोल-फिफयोः घोरः शब्दः च श्रूयते।
धोनसा घोरस्वरेण प्रतिध्वनितवती आसीत्।
बृहद्दुन्दुभिर्घोरं कर्णेषु श्रूयते । नूपुरस्य जङ्घनं वेणुनां मधुरस्वरं च रणक्षेत्रे श्रूयते।३२०।
अश्वाः द्रुतं नृत्यन्ति लीलया च चरन्ति स्म ।
द्रुताश्वाः नृत्यन्ति द्रुतगतिना च गमनेन पृथिव्यां कुण्डलचिह्नानि सृजन्ति।
खुरैः उत्थापितं बहु रजः आकाशं प्रति उड्डीयमानः आसीत् ।
तेषां खुरशब्दात् आकाशपर्यन्तं रजः उत्थाय जले भ्रामरी इव दृश्यते।३२१।
स्वसम्मानं प्राणान् च रक्षितुं बहवः वीराः योद्धाः पलायिताः ।
स्थायि योद्धा गौरवं प्राणैश्च पलायन्ते गजरेखाः च नष्टाः
अनेके दन्तेषु तृणं (रामजीं आगच्छन्तु) 'रच्य करो, रच्य करो' इति जपं कृत्वा मिलिताः।
रामशत्रुभिः तृणखण्डान् दन्तयोः गृहीत्वा रक्ष इति वचनं उक्तवन्तः एवं विराधनाम राक्षसाः हताः।३२२।
BACHITTAR NATAK इत्यस्मिन् रामावतारे विराधस्य राक्षसस्य वधस्य वर्णनस्य समाप्तिः।
अधुना वने प्रवेशसम्बद्धं वर्णनं आरभ्यते :
दोहरा
एवं विराधं हत्वा रामलक्ष्मणौ अधिकं वने प्रविष्टौ ।
कविः श्याम इत्यनेन पूर्वोक्तरीत्या वर्णिता ॥३२३॥
सुखदा स्तन्जा
अगस्तऋषेः स्थाने
राजा रामचन्द्र
ये पूजास्थानस्य ध्वजरूपाः, २.
राजा रामः गतः आश्रमं अगस्त्यमुनिं सीता च सह धर्माधिष्ठानम् ॥३२४॥
रामचन्द्रं वीरत्वेन ज्ञात्वा
(अगस्त) मुनिः (बाणं दत्तवान्, २.
यः सर्वान् शत्रून् विदारयित्वा, .
महावीरं रामं दृष्ट्वा मुनिः सर्वशत्रून् हन्तुं सर्वजनदुःखं हर्तुं च उपदिष्टवान्।३२५।
अगस्त ऋषिः रामं प्रेषितवान्
धन्यश्च
रामप्रतिबिम्बं दृष्ट्वा
एवं आशीर्वादं दत्त्वा मुनिः रामस्य सौन्दर्यं शक्तिं च निपुणतया मनसि ज्ञात्वा तं विदां कृतवान्।३२६।