श्री दसम् ग्रन्थः

पुटः - 532


ਕਹਿਓ ਫਿਰਿ ਆਪਨ ਬਿਪ ਕੋ ਰੂਪ ਧਰਿਓ ਨਹੀ ਕਾਹੂ ਤੇ ਜਾਤ ਲਹਿਓ ॥੨੩੧੮॥
कहिओ फिरि आपन बिप को रूप धरिओ नही काहू ते जात लहिओ ॥२३१८॥

स एव तादृशं वेषं धारयति स्म, यत् सः केनापि न प्रत्यभिज्ञास्यति।२३१८।

ਬਾਮਨ ਭੇਖ ਜਬੈ ਧਰਿ ਕੈ ਨ੍ਰਿਪ ਸੰਧਿ ਜਰਾ ਕੇ ਗਏ ਨ੍ਰਿਪ ਜਾਨੀ ॥
बामन भेख जबै धरि कै न्रिप संधि जरा के गए न्रिप जानी ॥

यदा राजा ब्राह्मणवेषेण जरासन्धं गतः तदा राजा तं ज्ञातवान् ।

ਨੈਨ ਨਿਹਾਰ ਵਡੇ ਭੁਜ ਦੰਡ ਸੁ ਛਤ੍ਰਿਨ ਕੀ ਸਭ ਰੀਤਿ ਪਛਾਨੀ ॥
नैन निहार वडे भुज दंड सु छत्रिन की सभ रीति पछानी ॥

ब्राह्मणवेषं स्वीकृत्य सर्वे राजां जरासन्धस्य समीपं गतवन्तः, सः दीर्घबाहून् दृष्ट्वा क्षत्रियः इति ज्ञातवान्

ਤੇਈਸ ਬਾਰ ਭਿਰਿਯੋ ਹਮ ਸੋ ਸੋਊ ਹੈ ਜਿਹ ਦੁਆਰਵਤੀ ਰਜਧਾਨੀ ॥
तेईस बार भिरियो हम सो सोऊ है जिह दुआरवती रजधानी ॥

त्रिवारं नः संयुधः, यस्य राजधानी द्वारिका अस्ति।

ਭੇਦ ਲਹਿਯੋ ਸਭ ਹੀ ਛਲਿ ਕੈ ਇਹ ਆਯੋ ਹੈ ਗੋਕੁਲ ਨਾਥ ਗੁਮਾਨੀ ॥੨੩੧੯॥
भेद लहियो सभ ही छलि कै इह आयो है गोकुल नाथ गुमानी ॥२३१९॥

त्रयोविंशतिवारं द्वारकाद्युद्धं कृत्वा स एव कृष्णः वञ्चनाय आगतः इति च ज्ञातवान्।2319।

ਸ੍ਯਾਮ ਜੂ ਆਪਨ ਹੀ ਉਠ ਕੈ ਇਹ ਭੂਪਤਿ ਕੋ ਇਹ ਭਾਤਿ ਸੁਨਾਯੋ ॥
स्याम जू आपन ही उठ कै इह भूपति को इह भाति सुनायो ॥

श्रीकृष्णः स्वयं उत्थाय तं राजानम् एवम् अवदत्।

ਤੇਈਸ ਬੇਰ ਭਜਿਯੋ ਹਰਿ ਸਿਉ ਹਰਿ ਕੌ ਤ੍ਵੈ ਏਕ ਹੀ ਬਾਰ ਭਜਾਯੋ ॥
तेईस बेर भजियो हरि सिउ हरि कौ त्वै एक ही बार भजायो ॥

कृष्ण एव स्थित्वा राजानं प्राह त्रिविंशतिवारं कृष्णस्य पुरतः पलायितः एकवारमेव त्वया तस्य पलायनं कृतम्

ਏਤੇ ਪੈ ਬੀਰ ਕਹਾਵਤ ਹੈ ਸੁ ਇਹੈ ਹਮਰੇ ਚਿਤ ਪੈ ਅਬ ਆਯੋ ॥
एते पै बीर कहावत है सु इहै हमरे चित पै अब आयो ॥

“अस्मिन् विषये त्वं वीरः इति वदसि इति मम मनसि एषः विचारः आगतः

ਬਾਮਨ ਹੁਇ ਤੁਹਿ ਸੇ ਸੰਗ ਛਤ੍ਰੀ ਕੇ ਚਾਹਤ ਹੈ ਕਰ ਜੁਧੁ ਮਚਾਯੋ ॥੨੩੨੦॥
बामन हुइ तुहि से संग छत्री के चाहत है कर जुधु मचायो ॥२३२०॥

वयं ब्राह्मणाः भूत्वा क्षतिया सह युध्येम भवद्भिः सदृशाः ॥२३२०॥

ਬਲਿ ਮਾਪਿ ਕੈ ਦੇਹ ਦਈ ਹਰਿ ਕਉ ਸਭ ਹੋਰ ਰਹੇ ਨ ਬਿਚਾਰ ਕੀਯੋ ॥
बलि मापि कै देह दई हरि कउ सभ होर रहे न बिचार कीयो ॥

(राजा) पिण्डं (तस्य) परिमितं विष्णुं दत्तवान् आसीत्।

ਕਹਿਯੋ ਕਾ ਤਨੁ ਹੈ ਭਗਵਾਨ ਸੋ ਭਿਛੁਕ ਮਾਗਤ ਦੇਹ ਬੀਯੋ ਨ ਬੀਯੋ ॥
कहियो का तनु है भगवान सो भिछुक मागत देह बीयो न बीयो ॥

“राजा बलिः अन्यविचारं विना स्वशरीरं भगवते दत्तवान् यत् केवलं भगवता एव तस्य द्वारे भिक्षुवत् स्थितः नान्यः इति

ਸੁਨਿ ਰਾਮ ਜੂ ਰਾਵਨ ਮਾਰ ਕੈ ਰਾਜੁ ਭਿਭੀਛਨ ਦੇਹਿ ਤਿਹ ਤੇ ਨ ਲੀਯੋ ॥
सुनि राम जू रावन मार कै राजु भिभीछन देहि तिह ते न लीयो ॥

“रावणं हत्वा विभीषणाय राज्यं दत्त्वा न लब्धवान्

ਹਮ ਰੇ ਅਬ ਮਾਗਤ ਹੈ ਨ੍ਰਿਪ ਕਿਉ ਚੁਪ ਠਾਨਿ ਰਹਿਓ ਸੁਕਚਾਤ ਹੀਯੋ ॥੨੩੨੧॥
हम रे अब मागत है न्रिप किउ चुप ठानि रहिओ सुकचात हीयो ॥२३२१॥

इदानीं मम सहचराः राजानः, याचन्ते तव व्यक्तिं त्वं च तत्र मौनम् संकोचः स्थितः।२३२१।

ਦੇਖਿ ਦਯੋ ਬ੍ਰਹਮਾ ਸੁਤ ਸੂਰਜ ਚਿਤ ਬਿਖੈ ਨਹੀ ਤ੍ਰਾਸ ਕੀਯੋ ਹੈ ॥
देखि दयो ब्रहमा सुत सूरज चित बिखै नही त्रास कीयो है ॥

“सूर्यदेवः स्वस्य अद्वितीयशक्तिं (कवचकुण्डलं कवचवलयम्) दत्तवान् तदापि सः न भीतः

ਦਾਸ ਭਯੋ ਹਰਿ ਚੰਦ ਸੁਨਿਯੋ ਸੁਤ ਕਾਜ ਨ ਲਾਜ ਕੀ ਓਰਿ ਧਯੋ ਹੈ ॥
दास भयो हरि चंद सुनियो सुत काज न लाज की ओरि धयो है ॥

राजा हरीशचन्द्रः सेवकः अभवत् किन्तु तस्य पुत्रेण (पत्न्या सह) आसक्तिः तस्य अवनतिं कर्तुं न शक्तवान्

ਮੂੰਡ ਦਯੋ ਮਧੁ ਕਾਟਿ ਮੁਰਾਰਿ ਰਤੀ ਕੁ ਨ ਸੰਕਤਮਾਨ ਭਯੋ ਹੈ ॥
मूंड दयो मधु काटि मुरारि रती कु न संकतमान भयो है ॥

“अथ, कृष्णः क्षत्रियरूपेण निर्भयेन राक्षसं मुर्

ਜੁਧਹਿ ਚਾਹਤ ਹੋ ਤਿਨ ਤੇ ਤੁਮਰੋ ਬਕਹਾ ਬਲ ਘਾਟ ਗਯੋ ਹੈ ॥੨੩੨੨॥
जुधहि चाहत हो तिन ते तुमरो बकहा बल घाट गयो है ॥२३२२॥

इदानीं ते एव ब्राह्मणाः त्वया सह युद्धं कर्तुम् इच्छन्ति, परन्तु भवतः बलं क्षीणं जातम् इति भासते” २३२२ ।

ਪਛਮ ਸੂਰ ਚੜਿਯੋ ਸੁਨੀਯੈ ਉਲਟੀ ਫਿਰਿ ਗੰਗ ਬਹੀ ਅਬ ਆਵੈ ॥
पछम सूर चड़ियो सुनीयै उलटी फिरि गंग बही अब आवै ॥

पश्चिमाद् सूर्योदयः, गङ्गा पश्चात् प्रवहति,

ਸਤੁ ਟਰਿਓ ਹਰੀ ਚੰਦ ਹੂ ਕੋ ਧਰਨੀ ਧਰ ਤਿਆਗ ਧਰਾ ਤੇ ਪਰਾਵੈ ॥
सतु टरिओ हरी चंद हू को धरनी धर तिआग धरा ते परावै ॥

हरीशचन्द्रः स्वस्य सत्यात् पतितुं शक्नोति, पर्वताः पलायितुं शक्नुवन्ति, पृथिवीं च त्यक्तुं शक्नुवन्ति,

ਸਿੰਘ ਚਲੈ ਮ੍ਰਿਗ ਤੇ ਟਰਿ ਕੈ ਗਜ ਰਾਜ ਉਡਿਯੋ ਨਭ ਮਾਰਗਿ ਜਾਵੈ ॥
सिंघ चलै म्रिग ते टरि कै गज राज उडियो नभ मारगि जावै ॥

सिंहः मृगेण भयभीतः भवितुमर्हति गजः उड्डीयेत किन्तु अर्जुन उवाच।

ਪਾਰਥ ਸ੍ਯਾਮ ਕਹਿਯੋ ਤਬ ਭੂਪਤਿ ਤ੍ਰਾਸ ਭਰੈ ਨਹਿ ਜੁਧੁ ਮਚਾਵੈ ॥੨੩੨੩॥
पारथ स्याम कहियो तब भूपति त्रास भरै नहि जुधु मचावै ॥२३२३॥

“अहं मन्ये, यदि एतत् सर्वं भवति तर्हि राजा एतावत् भीतः भवति यत् सः युद्धं कर्तुं न शक्नोति”2323.

ਜਰਾਸੰਧਿ ਬਾਚ ॥
जरासंधि बाच ॥

जरासन्धस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪਾਰਥ ਸੋ ਬ੍ਰਿਜਨਾਥ ਜਬੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਇਹ ਭਾਤਿ ਬਖਾਨੋ ॥
पारथ सो ब्रिजनाथ जबै कबि स्याम कहै इह भाति बखानो ॥

कविः श्यामः कथयति, यदा श्रीकृष्णः अर्जनं इत्येवं सम्भाषितवान्,

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਇਹੀ ਇਹ ਪਾਰਥ ਭੀਮ ਇਹੈ ਤਿਹ ਭੂਪਤਿ ਜਾਨੋ ॥
स्री ब्रिजनाथ इही इह पारथ भीम इहै तिह भूपति जानो ॥

यदा अर्जुनः कृष्णं एवं उक्तवान् तदा राजा मन्यते स्म यत् ते वस्तुतः कृष्णार्जुनः भीमश्च इति।

ਕਾਨ੍ਰਹ ਭਜਿਯੋ ਹਮ ਤੇ ਇਹ ਬਾਲਕ ਯਾ ਸੰਗ ਹਉ ਲਰਿਹੋ ਸੁ ਬਖਾਨੋ ॥
कान्रह भजियो हम ते इह बालक या संग हउ लरिहो सु बखानो ॥

कृष्णः मम पलायितः, अयं (अर्जनः) अद्यापि बालः, अहं तेन (भीमेन) सह युध्यामि, एवम् (राजा) उक्तवान्।

ਜੁਧੁ ਕੇ ਕਾਰਨ ਠਾਢੋ ਭਯੋ ਉਠਿ ਸ੍ਯਾਮ ਕਹੈ ਕਛੁ ਤ੍ਰਾਸ ਨ ਮਾਨੋ ॥੨੩੨੪॥
जुधु के कारन ठाढो भयो उठि स्याम कहै कछु त्रास न मानो ॥२३२४॥

स आह -- “कृष्णः मम पुरतः पलायितः, किं मया इदानीं एतैः बालकैः सह युद्धं कर्तव्यम्?” इत्युक्त्वा स युद्धं कर्तुं निर्भयः स्थितः।२३२४।

ਭਾਰੀ ਗਦਾ ਹੁਤੀ ਧਾਮਿ ਘਨੀ ਇਕ ਭੀਮ ਕੌ ਆਪ ਕੋ ਅਉਰ ਮੰਗਾਈ ॥
भारी गदा हुती धामि घनी इक भीम कौ आप को अउर मंगाई ॥

अतीव महती गदा आसीत्, तस्मिन् गृहे राजा स्वस्य कृते आनयनं कृत्वा अन्यं भीमस्य दत्तवान्,

ਏਕ ਦਈ ਕਰਿ ਭੀਮਹਿ ਕੇ ਇਕ ਆਪਨੇ ਹਾਥ ਕੇ ਬੀਚ ਸੁਹਾਈ ॥
एक दई करि भीमहि के इक आपने हाथ के बीच सुहाई ॥

सः गदां हस्ते गृहीतवान् अन्यः गदा भीमस्य हस्ते दत्तः, युद्धम् आरब्धम्

ਰਾਤਿ ਕੋ ਸੋਇ ਰਹੈ ਸੁਖ ਪਾਇ ਸੁ ਦਿਵਸ ਕਰੈ ਉਠਿ ਨਿਤ ਲਰਾਈ ॥
राति को सोइ रहै सुख पाइ सु दिवस करै उठि नित लराई ॥

रात्रौ (उभौ) शान्ततया निद्रां कुर्वन्ति स्म, दिवा जागरित्वा नित्यं युद्धं कुर्वन्ति स्म।

ਐਸੇ ਕਥਾ ਦੁਹ ਬੀਰਨ ਕੀ ਮਨ ਬੀਚ ਬਿਚਾਰ ਕੈ ਸ੍ਯਾਮ ਸੁਨਾਈ ॥੨੩੨੫॥
ऐसे कथा दुह बीरन की मन बीच बिचार कै स्याम सुनाई ॥२३२५॥

रात्रौ निद्रां कुर्वन्ति स्म दिवा युध्यन्ति स्म, उभयोः योद्धानां युद्धकथा च श्यामस्य कविना कथ्यते।2325।

ਭੀਮ ਗਦਾ ਗਹਿ ਭੂਪ ਪੈ ਮਾਰਤ ਭੂਪ ਗਦਾ ਗਹਿ ਭੀਮ ਪੈ ਮਾਰੀ ॥
भीम गदा गहि भूप पै मारत भूप गदा गहि भीम पै मारी ॥

भीमः गदाना नृपं प्रहरति स्म राजा भीमं गदां प्रहरति स्म।

ਰੋਸ ਭਰੇ ਬਲਵੰਤ ਦੋਊ ਲਰੈ ਕਾਨਨ ਮੈ ਜਨ ਕੇਹਰਿ ਭਾਰੀ ॥
रोस भरे बलवंत दोऊ लरै कानन मै जन केहरि भारी ॥

भीमः गदां नृपं प्रहरति राजा च गदादत्तं प्रहारं भीमं प्रति। उभौ योद्धौ रुद्धौ युध्यतः यथा वने सिंहौ युध्यतः

ਜੁਧ ਕਰੈ ਨ ਮੁਰੈ ਤਿਹ ਠਉਰ ਤੇ ਬਾਟਤ ਹੈ ਤਿਹ ਠਾ ਜਨੁ ਯਾਰੀ ॥
जुध करै न मुरै तिह ठउर ते बाटत है तिह ठा जनु यारी ॥

युद्धं कुर्वन्ति न च नियतस्थानात् दूरं गच्छन्ति

ਯੌ ਉਪਜੀ ਉਪਮਾ ਚਤੁਰੇ ਜਨੁ ਖੇਲਤ ਹੈ ਫੁਲਥਾ ਸੋ ਖਿਲਾਰੀ ॥੨੩੨੬॥
यौ उपजी उपमा चतुरे जनु खेलत है फुलथा सो खिलारी ॥२३२६॥

क्रीडन्तः स्थिराः स्थिताः इव दृश्यन्ते।२३२६।

ਦਿਵਸ ਸਤਾਈਸ ਜੁਧੁ ਭਯੋ ਜਬ ਭੂਪ ਜਿਤਿਯੋ ਬਲੁ ਭੀਮਹਿ ਹਾਰਿਯੋ ॥
दिवस सताईस जुधु भयो जब भूप जितियो बलु भीमहि हारियो ॥

सप्तविंशतिदिनानि युद्धे राजा विजयी भूत्वा भीमः पराजितः अभवत्

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਦਯੋ ਤਬ ਹੀ ਬਲੁ ਜੁਧ ਕੋ ਕ੍ਰੋਧ ਕੀ ਓਰਿ ਪਚਾਰਿਯੋ ॥
स्री ब्रिजनाथ दयो तब ही बलु जुध को क्रोध की ओरि पचारियो ॥

ततः कृष्णः स्वबलं दत्त्वा क्रुद्धः समुदितः |

ਲੈ ਤਿਨਕਾ ਇਕ ਹਾਥਹਿ ਭੀਤਰ ਚੀਰ ਦਯੋ ਇਹ ਭੇਦ ਨਿਹਾਰਿਯੋ ॥
लै तिनका इक हाथहि भीतर चीर दयो इह भेद निहारियो ॥

(कृष्णः) हस्ते तिलाम् आदाय विदारितवान्। (भीमः) रहस्यं ददर्श (लब्ध) ।

ਤੈਸੇ ਹੀ ਭੀਮ ਨੇ ਚੀਰ ਦਯੋ ਨ੍ਰਿਪ ਯੌ ਮੁਖ ਤੇ ਕਬਿ ਸ੍ਯਾਮ ਉਚਾਰਿਯੋ ॥੨੩੨੭॥
तैसे ही भीम ने चीर दयो न्रिप यौ मुख ते कबि स्याम उचारियो ॥२३२७॥

हस्ते तृणं गृहीत्वा विच्छिद्य गूढदृष्ट्या भीमं प्रति दृष्टवान्, भीमः अपि कविस्य श्यामस्य वचनस्य अनुसारं राजानं विदारितवान्।2327।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਜਰਾਸੰਧਿ ਬਧਹ ਪ੍ਰਸੰਗ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटके ग्रंथे क्रिसनावतारे जरासंधि बधह प्रसंग समापतं ॥

बचित्तरनाटके कृष्णावतारे जरासन्धवधवर्णनसमाप्ति।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮਾਰ ਕੇ ਭੂਪ ਗਏ ਤਿਹ ਠਾ ਜਹ ਬਾਧੇ ਕਈ ਪੁਨਿ ਭੂਪ ਪਰੇ ॥
मार के भूप गए तिह ठा जह बाधे कई पुनि भूप परे ॥

जरासन्धं हत्वा सर्वे तत्स्थानं गतवन्तः, यत्र तेन बहूनि राजानः कारागारे स्थापिताः आसन्

ਹਰਿ ਦੇਖਤ ਸੋਕ ਮਿਟੇ ਤਿਨ ਕੇ ਇਤ ਸ੍ਯਾਮ ਜੂ ਕੇ ਦ੍ਰਿਗ ਲਾਜ ਭਰੇ ॥
हरि देखत सोक मिटे तिन के इत स्याम जू के द्रिग लाज भरे ॥

भगवन्तं दृष्ट्वा तेषां दुःखानि समाप्तानि, परन्तु अत्र कृष्णस्य नेत्राणि लज्जापूर्णानि अभवन् (यत् सः तान् पूर्वं मुक्तुं न शक्तवान्)।

ਬੰਧਨ ਜੇਤਿਕ ਥੇ ਤਿਨ ਕੇ ਸਬ ਹੀ ਛਿਨ ਭੀਤਰ ਕਾਟਿ ਡਰੇ ॥
बंधन जेतिक थे तिन के सब ही छिन भीतर काटि डरे ॥

यावन्तः बन्धनानि आसन्, तान् सर्वान् खण्डान् कृत्वा क्षिप्तवन्तः ।

ਦਏ ਛੋਰ ਸਬੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਕਰੁਨਾ ਰਸੁ ਸੋ ਜਬ ਕਾਨ੍ਰਹ ਢਰੇ ॥੨੩੨੮॥
दए छोर सबै कबि स्याम भनै करुना रसु सो जब कान्रह ढरे ॥२३२८॥

निग्रहात् क्षणात् मुक्ताः सर्वे मुक्ताः कृष्णप्रसादतः ॥२३२८॥

ਬੰਧਨ ਕਾਟਿ ਸਭੈ ਤਿਨ ਕੇ ਤਿਨ ਕਉ ਬ੍ਰਿਜ ਨਾਇਕ ਐਸੇ ਉਚਾਰੋ ॥
बंधन काटि सभै तिन के तिन कउ ब्रिज नाइक ऐसे उचारो ॥

तेषां सर्वेषां बन्धनं छित्त्वा श्रीकृष्णः तान् एवम् अब्रवीत्।

ਆਨਦ ਚਿਤ ਕਰੋ ਅਪੁਨੇ ਅਪੁਨੇ ਚਿਤ ਕੋ ਸਭ ਸੋਕ ਨਿਵਾਰੋ ॥
आनद चित करो अपुने अपुने चित को सभ सोक निवारो ॥

तेषां बन्धनात् मुक्त्वा कृष्णः तान् उक्तवान् – “मनसः आनन्दं अनुभवन्, अचिन्तनेन, ।

ਰਾਜ ਸਮਾਜ ਜਿਤੋ ਤੁਮ ਜਾਇ ਕੈ ਸ੍ਯਾਮ ਭਨੈ ਧਨੁ ਧਾਮ ਸੰਭਾਰੋ ॥
राज समाज जितो तुम जाइ कै स्याम भनै धनु धाम संभारो ॥

(कविः) श्यामः कथयति, गत्वा (भवतः) धनं धामं च पालय, यथा तव राज्यम्।