स एव तादृशं वेषं धारयति स्म, यत् सः केनापि न प्रत्यभिज्ञास्यति।२३१८।
यदा राजा ब्राह्मणवेषेण जरासन्धं गतः तदा राजा तं ज्ञातवान् ।
ब्राह्मणवेषं स्वीकृत्य सर्वे राजां जरासन्धस्य समीपं गतवन्तः, सः दीर्घबाहून् दृष्ट्वा क्षत्रियः इति ज्ञातवान्
त्रिवारं नः संयुधः, यस्य राजधानी द्वारिका अस्ति।
त्रयोविंशतिवारं द्वारकाद्युद्धं कृत्वा स एव कृष्णः वञ्चनाय आगतः इति च ज्ञातवान्।2319।
श्रीकृष्णः स्वयं उत्थाय तं राजानम् एवम् अवदत्।
कृष्ण एव स्थित्वा राजानं प्राह त्रिविंशतिवारं कृष्णस्य पुरतः पलायितः एकवारमेव त्वया तस्य पलायनं कृतम्
“अस्मिन् विषये त्वं वीरः इति वदसि इति मम मनसि एषः विचारः आगतः
वयं ब्राह्मणाः भूत्वा क्षतिया सह युध्येम भवद्भिः सदृशाः ॥२३२०॥
(राजा) पिण्डं (तस्य) परिमितं विष्णुं दत्तवान् आसीत्।
“राजा बलिः अन्यविचारं विना स्वशरीरं भगवते दत्तवान् यत् केवलं भगवता एव तस्य द्वारे भिक्षुवत् स्थितः नान्यः इति
“रावणं हत्वा विभीषणाय राज्यं दत्त्वा न लब्धवान्
इदानीं मम सहचराः राजानः, याचन्ते तव व्यक्तिं त्वं च तत्र मौनम् संकोचः स्थितः।२३२१।
“सूर्यदेवः स्वस्य अद्वितीयशक्तिं (कवचकुण्डलं कवचवलयम्) दत्तवान् तदापि सः न भीतः
राजा हरीशचन्द्रः सेवकः अभवत् किन्तु तस्य पुत्रेण (पत्न्या सह) आसक्तिः तस्य अवनतिं कर्तुं न शक्तवान्
“अथ, कृष्णः क्षत्रियरूपेण निर्भयेन राक्षसं मुर्
इदानीं ते एव ब्राह्मणाः त्वया सह युद्धं कर्तुम् इच्छन्ति, परन्तु भवतः बलं क्षीणं जातम् इति भासते” २३२२ ।
पश्चिमाद् सूर्योदयः, गङ्गा पश्चात् प्रवहति,
हरीशचन्द्रः स्वस्य सत्यात् पतितुं शक्नोति, पर्वताः पलायितुं शक्नुवन्ति, पृथिवीं च त्यक्तुं शक्नुवन्ति,
सिंहः मृगेण भयभीतः भवितुमर्हति गजः उड्डीयेत किन्तु अर्जुन उवाच।
“अहं मन्ये, यदि एतत् सर्वं भवति तर्हि राजा एतावत् भीतः भवति यत् सः युद्धं कर्तुं न शक्नोति”2323.
जरासन्धस्य भाषणम् : १.
स्वय्या
कविः श्यामः कथयति, यदा श्रीकृष्णः अर्जनं इत्येवं सम्भाषितवान्,
यदा अर्जुनः कृष्णं एवं उक्तवान् तदा राजा मन्यते स्म यत् ते वस्तुतः कृष्णार्जुनः भीमश्च इति।
कृष्णः मम पलायितः, अयं (अर्जनः) अद्यापि बालः, अहं तेन (भीमेन) सह युध्यामि, एवम् (राजा) उक्तवान्।
स आह -- “कृष्णः मम पुरतः पलायितः, किं मया इदानीं एतैः बालकैः सह युद्धं कर्तव्यम्?” इत्युक्त्वा स युद्धं कर्तुं निर्भयः स्थितः।२३२४।
अतीव महती गदा आसीत्, तस्मिन् गृहे राजा स्वस्य कृते आनयनं कृत्वा अन्यं भीमस्य दत्तवान्,
सः गदां हस्ते गृहीतवान् अन्यः गदा भीमस्य हस्ते दत्तः, युद्धम् आरब्धम्
रात्रौ (उभौ) शान्ततया निद्रां कुर्वन्ति स्म, दिवा जागरित्वा नित्यं युद्धं कुर्वन्ति स्म।
रात्रौ निद्रां कुर्वन्ति स्म दिवा युध्यन्ति स्म, उभयोः योद्धानां युद्धकथा च श्यामस्य कविना कथ्यते।2325।
भीमः गदाना नृपं प्रहरति स्म राजा भीमं गदां प्रहरति स्म।
भीमः गदां नृपं प्रहरति राजा च गदादत्तं प्रहारं भीमं प्रति। उभौ योद्धौ रुद्धौ युध्यतः यथा वने सिंहौ युध्यतः
युद्धं कुर्वन्ति न च नियतस्थानात् दूरं गच्छन्ति
क्रीडन्तः स्थिराः स्थिताः इव दृश्यन्ते।२३२६।
सप्तविंशतिदिनानि युद्धे राजा विजयी भूत्वा भीमः पराजितः अभवत्
ततः कृष्णः स्वबलं दत्त्वा क्रुद्धः समुदितः |
(कृष्णः) हस्ते तिलाम् आदाय विदारितवान्। (भीमः) रहस्यं ददर्श (लब्ध) ।
हस्ते तृणं गृहीत्वा विच्छिद्य गूढदृष्ट्या भीमं प्रति दृष्टवान्, भीमः अपि कविस्य श्यामस्य वचनस्य अनुसारं राजानं विदारितवान्।2327।
बचित्तरनाटके कृष्णावतारे जरासन्धवधवर्णनसमाप्ति।
स्वय्या
जरासन्धं हत्वा सर्वे तत्स्थानं गतवन्तः, यत्र तेन बहूनि राजानः कारागारे स्थापिताः आसन्
भगवन्तं दृष्ट्वा तेषां दुःखानि समाप्तानि, परन्तु अत्र कृष्णस्य नेत्राणि लज्जापूर्णानि अभवन् (यत् सः तान् पूर्वं मुक्तुं न शक्तवान्)।
यावन्तः बन्धनानि आसन्, तान् सर्वान् खण्डान् कृत्वा क्षिप्तवन्तः ।
निग्रहात् क्षणात् मुक्ताः सर्वे मुक्ताः कृष्णप्रसादतः ॥२३२८॥
तेषां सर्वेषां बन्धनं छित्त्वा श्रीकृष्णः तान् एवम् अब्रवीत्।
तेषां बन्धनात् मुक्त्वा कृष्णः तान् उक्तवान् – “मनसः आनन्दं अनुभवन्, अचिन्तनेन, ।
(कविः) श्यामः कथयति, गत्वा (भवतः) धनं धामं च पालय, यथा तव राज्यम्।