रुक्मणी भ्रातरं रुक्मिं दृष्ट्वा तदा भ्राता भगिनी च अत्यन्तं प्रसन्नौ अभवताम्।2162।
अनरुधा सुविवाहं कृतवती।
अनिरुद्धस्य विवाहः अतीव सुन्दरं आयोजितः, कृष्णः एव तस्मै विवाहमालाम् अयच्छत्
तावत् रुक्मि द्यूतस्य विषये चिन्तितवती
रुक्मी द्यूतं चिन्तयन् तदर्थं बलरामम् आमन्त्रितवान्।२१६३।
स्वय्या
कविः श्यामः (आह) ततः रुक्मी बलरामेन सह द्यूतक्रीडां कृतवती।
रुक्मी बलरामेन सह द्यूतं क्रीडितुं आरब्धवान् तत्र स्थिताः बहवः राजानः स्वस्य अनन्तं धनं दावपेक्षया स्थापयन्ति स्म
सर्वे दावः बलरामस्य कृते आसीत्, (किन्तु श्रीकृष्णः) रुक्मिस्य दावः दावः इति उक्तवान्।
यदा रुक्मिः बलरामस्य पार्श्वे जल्पन् स्वस्य पणस्य उपयोगं कृतवान् तदा सर्वे खिन्नतां कृतवन्तः, कृष्णः प्रसन्नः अभवत्, परन्तु बलरामः क्रुद्धः अभवत्।२१६४।
चौपाई
एवं बहुवारं विडम्बितः, २.
एवं बहुवारं क्रुद्धः सन् बलरामः अत्यन्तं क्रुद्धः अभवत्
(सः) उत्थाय हस्ते गदां धारयति स्म
गदां गदां हस्ते गृहीत्वा सर्वान् नृपान् ताडयति स्म।२१६५।
नृपाः पातिताः महता उत्साहेन |
बहून् नृपान् हत्वा ते अचेतनाः पृथिव्यां पतिताः |
ते रक्तेन सिक्ताः शयिताः सन्ति।
रक्तसंतृप्ताः वसन्तकाले भ्रमन्तः मत्ताः च दृश्यन्ते स्म ।२१६६ ।
बलरामः तेषु भूतरूपेण भ्रमति
तेषु सर्वेषु बलरामः प्रलयदिने काली इव भूत इव भ्रमति स्म
(अथवा) यथा यमराजः दण्डेन सह आगच्छति,
सः यम इव दण्डं वहन् आविर्भूतवान्।2167।
(परतः) रुक्मी अपि गदां धारयन् स्थितः।
रुक्मी गदां गृहीत्वा उत्थाय घोरं क्रुद्धः अभवत्
(सः) न पलायितवान्, अपितु अग्रे आगत्य दृढतया स्थितवान्।
न पलाय्य बलरामस्य पुरतः आगत्य तेन सह युद्धं कर्तुं प्रवृत्तः।2168।
अथ बलरामस्तं (रुक्मिं) गदाना प्रहृतवान् |
बलरामः यदा गदाप्रहारं कृतवान् तदा सः अपि महता क्रोधेन बलरामस्य उपरि गदां प्रहृतवान्
(उभौ) रक्तं प्रवाहितुं आरब्धौ, उभौ रक्तौ (रक्तेन सह) अभवताम्।
उभौ रक्तप्रवाहेन रक्ता भूत्वा क्रोधव्यक्ति इव आविर्भूतौ।।२१६९।।
दोहरा
तत् दृष्ट्वा एकः योद्धा हसति स्म, विस्मयमाणः आसीत्
रुक्मिणा सह युद्धं त्यक्त्वा बलरामः तं आव्हानं कृत्वा तस्य उपरि पतितः।२१७०।
स्वय्या
बलरामः गदां कृत्वा सर्वाणि दन्ताः भग्नाः
सः स्वस्य मूंछद्वयं उत्पाटितवान्, तस्मात् रक्तं स्रवति स्म
ततः बलरामः बहूनि योद्धान् हन्ति
सः पुनः रुक्मिना सह युद्धं प्रारभत हन्मि त्वाम्”२१७१ ।
कविः श्यामः कथयति, बलरामः हृदये वर्धमानः क्रोधः रुक्मि इत्यस्य उपरि पतितः।
महता क्रोधेन, तस्य केशाः च स्थिताः, तेषां अन्तेषु, स्वस्य शक्तिशालिनः गदां हस्ते गृहीत्वा, बलरामः रुक्मिम् उपरि पतितः
अन्यः अपि परतः अग्रे आगत्य तेषु घोरः युद्धः अभवत्
उभौ योद्धौ अचेतनौ पतितौ अन्येषु क्षतम् अपि क्षतम्।२१७२।
चौपाई
ते द्वौ घण्टां यावत् युद्धं कृतवन्तः।
तत्र प्रायः अर्धदिनं यावत् युद्धं जातम्, तेषु कश्चन अपि परं मारयितुं न शक्तवान्
उभौ आतङ्कितः भूमौ पतितवन्तौ ।
उभौ महाविक्षिप्तौ योधौ जीवितमृता इव पृथिव्यां पतितौ।।२१७३।।