श्री दसम् ग्रन्थः

पुटः - 515


ਭੈਨ ਭ੍ਰਾਤ ਅਤਿ ਹੀ ਸੁਖੁ ਪਾਯੋ ॥੨੧੬੨॥
भैन भ्रात अति ही सुखु पायो ॥२१६२॥

रुक्मणी भ्रातरं रुक्मिं दृष्ट्वा तदा भ्राता भगिनी च अत्यन्तं प्रसन्नौ अभवताम्।2162।

ਬ੍ਯਾਹ ਭਲੋ ਅਨਰੁਧ ਕੋ ਕਯੋ ॥
ब्याह भलो अनरुध को कयो ॥

अनरुधा सुविवाहं कृतवती।

ਜਦੁਪਤਿ ਆਪ ਸੇਹਰਾ ਦਯੋ ॥
जदुपति आप सेहरा दयो ॥

अनिरुद्धस्य विवाहः अतीव सुन्दरं आयोजितः, कृष्णः एव तस्मै विवाहमालाम् अयच्छत्

ਜੂਪ ਮੰਤ੍ਰ ਉਤ ਰੁਕਮਿ ਬਿਚਾਰਿਯੋ ॥
जूप मंत्र उत रुकमि बिचारियो ॥

तावत् रुक्मि द्यूतस्य विषये चिन्तितवती

ਖੇਲ ਹਲੀ ਹਮ ਸੰਗ ਉਚਾਰਿਯੋ ॥੨੧੬੩॥
खेल हली हम संग उचारियो ॥२१६३॥

रुक्मी द्यूतं चिन्तयन् तदर्थं बलरामम् आमन्त्रितवान्।२१६३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੰਗ ਹਲੀ ਕੇ ਤਬੈ ਰੁਕਮੀ ਕਬਿ ਸ੍ਯਾਮ ਜੂਆ ਹੂ ਕੋ ਖੇਲੁ ਮਚਾਯੋ ॥
संग हली के तबै रुकमी कबि स्याम जूआ हू को खेलु मचायो ॥

कविः श्यामः (आह) ततः रुक्मी बलरामेन सह द्यूतक्रीडां कृतवती।

ਭੂਪ ਘਨੇ ਜਿਹ ਥੇ ਤਿਨ ਦੇਖਤ ਦਰਬ ਘਨੋ ਤਿਹ ਮਾਝਿ ਲਗਾਯੋ ॥
भूप घने जिह थे तिन देखत दरब घनो तिह माझि लगायो ॥

रुक्मी बलरामेन सह द्यूतं क्रीडितुं आरब्धवान् तत्र स्थिताः बहवः राजानः स्वस्य अनन्तं धनं दावपेक्षया स्थापयन्ति स्म

ਦਾਵ ਪਰਿਯੋ ਮੁਸਲੀ ਕੋ ਸਭੋ ਰੁਕਮੀ ਹੂ ਕੋ ਦਾਵ ਪਰਿਯੋ ਯੌ ਸੁਨਾਯੋ ॥
दाव परियो मुसली को सभो रुकमी हू को दाव परियो यौ सुनायो ॥

सर्वे दावः बलरामस्य कृते आसीत्, (किन्तु श्रीकृष्णः) रुक्मिस्य दावः दावः इति उक्तवान्।

ਹਾਸ ਕੀਯੋ ਮਿਲਿ ਕੈ ਅਤਿ ਹੀ ਗਰੁੜ ਧੁਜ ਭ੍ਰਾਤ ਘਨੋ ਰਿਸਵਾਯੋ ॥੨੧੬੪॥
हास कीयो मिलि कै अति ही गरुड़ धुज भ्रात घनो रिसवायो ॥२१६४॥

यदा रुक्मिः बलरामस्य पार्श्वे जल्पन् स्वस्य पणस्य उपयोगं कृतवान् तदा सर्वे खिन्नतां कृतवन्तः, कृष्णः प्रसन्नः अभवत्, परन्तु बलरामः क्रुद्धः अभवत्।२१६४।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਐਸੇ ਘਨੀ ਬੇਰ ਡਹਕਾਯੋ ॥
ऐसे घनी बेर डहकायो ॥

एवं बहुवारं विडम्बितः, २.

ਜਦੁਪਤਿ ਭ੍ਰਾਤ ਕ੍ਰੋਧ ਅਤਿ ਆਯੋ ॥
जदुपति भ्रात क्रोध अति आयो ॥

एवं बहुवारं क्रुद्धः सन् बलरामः अत्यन्तं क्रुद्धः अभवत्

ਏਕ ਗਦਾ ਉਠਿ ਕਰ ਮੈ ਧਰੀ ॥
एक गदा उठि कर मै धरी ॥

(सः) उत्थाय हस्ते गदां धारयति स्म

ਸਭ ਭੂਪਨ ਕੀ ਪੂਜਾ ਕਰੀ ॥੨੧੬੫॥
सभ भूपन की पूजा करी ॥२१६५॥

गदां गदां हस्ते गृहीत्वा सर्वान् नृपान् ताडयति स्म।२१६५।

ਘਨੇ ਚਾਇ ਸੋ ਭੂਪ ਸੰਘਾਰੇ ॥
घने चाइ सो भूप संघारे ॥

नृपाः पातिताः महता उत्साहेन |

ਪਰੇ ਝੂਮ ਕੈ ਭੂ ਬਿਸੰਭਾਰੇ ॥
परे झूम कै भू बिसंभारे ॥

बहून् नृपान् हत्वा ते अचेतनाः पृथिव्यां पतिताः |

ਗਿਰੇ ਸ੍ਰਉਨ ਕੇ ਰਸ ਸੋ ਰਾਤੇ ॥
गिरे स्रउन के रस सो राते ॥

ते रक्तेन सिक्ताः शयिताः सन्ति।

ਖੇਡਿ ਬਸੰਤ ਮਨੋ ਮਦਮਾਤੇ ॥੨੧੬੬॥
खेडि बसंत मनो मदमाते ॥२१६६॥

रक्तसंतृप्ताः वसन्तकाले भ्रमन्तः मत्ताः च दृश्यन्ते स्म ।२१६६ ।

ਫਿਰਤ ਭੂਤ ਸੋ ਤਿਨ ਮੈ ਹਲੀ ॥
फिरत भूत सो तिन मै हली ॥

बलरामः तेषु भूतरूपेण भ्रमति

ਜੈਸੇ ਅੰਤ ਕਾਲ ਸਿਵ ਬਲੀ ॥
जैसे अंत काल सिव बली ॥

तेषु सर्वेषु बलरामः प्रलयदिने काली इव भूत इव भ्रमति स्म

ਜਿਉ ਰਿਸਿ ਡੰਡ ਲੀਏ ਜਮੁ ਆਵੈ ॥
जिउ रिसि डंड लीए जमु आवै ॥

(अथवा) यथा यमराजः दण्डेन सह आगच्छति,

ਤੈਸੇ ਹੀ ਮੁਸਲੀ ਛਬਿ ਪਾਵੈ ॥੨੧੬੭॥
तैसे ही मुसली छबि पावै ॥२१६७॥

सः यम इव दण्डं वहन् आविर्भूतवान्।2167।

ਰੁਕਮੀ ਭਯੋ ਗਦਾ ਗਹਿ ਠਾਢੋ ॥
रुकमी भयो गदा गहि ठाढो ॥

(परतः) रुक्मी अपि गदां धारयन् स्थितः।

ਘਨੋ ਕ੍ਰੋਧ ਤਾ ਕੈ ਚਿਤਿ ਬਾਢੋ ॥
घनो क्रोध ता कै चिति बाढो ॥

रुक्मी गदां गृहीत्वा उत्थाय घोरं क्रुद्धः अभवत्

ਭਾਜਤ ਭਯੋ ਨ ਸਾਮੁਹੇ ਆਯੋ ॥
भाजत भयो न सामुहे आयो ॥

(सः) न पलायितवान्, अपितु अग्रे आगत्य दृढतया स्थितवान्।

ਆਇ ਹਲੀ ਸੋ ਜੁਧੁ ਮਚਾਯੋ ॥੨੧੬੮॥
आइ हली सो जुधु मचायो ॥२१६८॥

न पलाय्य बलरामस्य पुरतः आगत्य तेन सह युद्धं कर्तुं प्रवृत्तः।2168।

ਹਲੀ ਗਦਾ ਤਬ ਤਾ ਪਰ ਮਾਰੀ ॥
हली गदा तब ता पर मारी ॥

अथ बलरामस्तं (रुक्मिं) गदाना प्रहृतवान् |

ਉਨ ਹੂ ਕੋਪ ਸੋ ਤਾ ਪਰ ਝਾਰੀ ॥
उन हू कोप सो ता पर झारी ॥

बलरामः यदा गदाप्रहारं कृतवान् तदा सः अपि महता क्रोधेन बलरामस्य उपरि गदां प्रहृतवान्

ਸ੍ਰਉਨਤ ਛੁਟਿਯੋ ਅਰੁਨ ਦੋਊ ਭਏ ॥
स्रउनत छुटियो अरुन दोऊ भए ॥

(उभौ) रक्तं प्रवाहितुं आरब्धौ, उभौ रक्तौ (रक्तेन सह) अभवताम्।

ਮਾਨਹੁ ਕ੍ਰੋਧ ਰੂਪ ਹੁਇ ਗਏ ॥੨੧੬੯॥
मानहु क्रोध रूप हुइ गए ॥२१६९॥

उभौ रक्तप्रवाहेन रक्ता भूत्वा क्रोधव्यक्ति इव आविर्भूतौ।।२१६९।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦਾਤ ਕਾਢਿ ਇਕ ਹਸਤ ਥੋ ਸੋ ਇਹ ਨੈਨ ਨਿਹਾਰਿ ॥
दात काढि इक हसत थो सो इह नैन निहारि ॥

तत् दृष्ट्वा एकः योद्धा हसति स्म, विस्मयमाणः आसीत्

ਰੁਕਮਿਨਿ ਜੁਧੁ ਕੋ ਛੋਰ ਕੈ ਤਾ ਪਰ ਚਲਿਯੋ ਹਕਾਰਿ ॥੨੧੭੦॥
रुकमिनि जुधु को छोर कै ता पर चलियो हकारि ॥२१७०॥

रुक्मिणा सह युद्धं त्यक्त्वा बलरामः तं आव्हानं कृत्वा तस्य उपरि पतितः।२१७०।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਭ ਤੋਰ ਕੈ ਦਾਤ ਦਏ ਤਿਹ ਕੇ ਬਲਭਦ੍ਰ ਗਦਾ ਸੰਗ ਪੈ ਗਹਿ ਕੈ ॥
सभ तोर कै दात दए तिह के बलभद्र गदा संग पै गहि कै ॥

बलरामः गदां कृत्वा सर्वाणि दन्ताः भग्नाः

ਦੋਊ ਮੂਛ ਉਖਾਰ ਲਈ ਤਿਹ ਕੀ ਅਤਿ ਸ੍ਰਉਨ ਚਲਿਯੋ ਤਿਹ ਤੇ ਬਹਿ ਕੈ ॥
दोऊ मूछ उखार लई तिह की अति स्रउन चलियो तिह ते बहि कै ॥

सः स्वस्य मूंछद्वयं उत्पाटितवान्, तस्मात् रक्तं स्रवति स्म

ਫਿਰਿ ਅਉਰ ਹਨੇ ਬਲਵੰਤ ਘਨੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਚਿਤ ਮੈ ਚਹਿ ਕੈ ॥
फिरि अउर हने बलवंत घने कबि स्याम कहै चित मै चहि कै ॥

ततः बलरामः बहूनि योद्धान् हन्ति

ਫਿਰਿ ਆਇ ਭਿਰਿਯੋ ਰੁਕਮੀ ਸੰਗ ਯੌ ਤੁਹਿ ਮਾਰਤ ਹਉ ਮੁਖ ਤੇ ਕਹਿ ਕੈ ॥੨੧੭੧॥
फिरि आइ भिरियो रुकमी संग यौ तुहि मारत हउ मुख ते कहि कै ॥२१७१॥

सः पुनः रुक्मिना सह युद्धं प्रारभत हन्मि त्वाम्”२१७१ ।

ਧਾਵਤ ਭਯੋ ਰੁਕਮੀ ਪੈ ਹਲੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਚਿਤਿ ਰੋਸ ਬਢੈ ਕੈ ॥
धावत भयो रुकमी पै हली कबि स्याम कहै चिति रोस बढै कै ॥

कविः श्यामः कथयति, बलरामः हृदये वर्धमानः क्रोधः रुक्मि इत्यस्य उपरि पतितः।

ਰੋਮ ਖਰੇ ਕਰਿ ਕੈ ਅਪੁਨੇ ਪੁਨਿ ਅਉਰ ਪ੍ਰਚੰਡ ਗਦਾ ਕਰਿ ਲੈ ਕੈ ॥
रोम खरे करि कै अपुने पुनि अउर प्रचंड गदा करि लै कै ॥

महता क्रोधेन, तस्य केशाः च स्थिताः, तेषां अन्तेषु, स्वस्य शक्तिशालिनः गदां हस्ते गृहीत्वा, बलरामः रुक्मिम् उपरि पतितः

ਆਵਤ ਭਯੋ ਉਤ ਤੇ ਸੋਊ ਬੀਰ ਸੁ ਆਪਸ ਮੈ ਰਨ ਦੁੰਦ ਮਚੈ ਕੈ ॥
आवत भयो उत ते सोऊ बीर सु आपस मै रन दुंद मचै कै ॥

अन्यः अपि परतः अग्रे आगत्य तेषु घोरः युद्धः अभवत्

ਹੁਇ ਬਿਸੰਭਾਰ ਪਰੇ ਦੋਊ ਬੀਰ ਧਰਾ ਪਰ ਘਾਇਨ ਕੇ ਸੰਗ ਘੈ ਕੈ ॥੨੧੭੨॥
हुइ बिसंभार परे दोऊ बीर धरा पर घाइन के संग घै कै ॥२१७२॥

उभौ योद्धौ अचेतनौ पतितौ अन्येषु क्षतम् अपि क्षतम्।२१७२।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪਹਰ ਦੋਇ ਤਹ ਜੁਧੁ ਮਚਾਯੋ ॥
पहर दोइ तह जुधु मचायो ॥

ते द्वौ घण्टां यावत् युद्धं कृतवन्तः।

ਏਕ ਨ ਦੋ ਮੈ ਮਾਰਨ ਪਾਯੋ ॥
एक न दो मै मारन पायो ॥

तत्र प्रायः अर्धदिनं यावत् युद्धं जातम्, तेषु कश्चन अपि परं मारयितुं न शक्तवान्

ਬਿਹਬਲ ਹੋਇ ਦੋਊ ਧਰਿ ਪਰੇ ॥
बिहबल होइ दोऊ धरि परे ॥

उभौ आतङ्कितः भूमौ पतितवन्तौ ।

ਜੀਵਤ ਬਚੇ ਸੁ ਮਾਨਹੋ ਮਰੇ ॥੨੧੭੩॥
जीवत बचे सु मानहो मरे ॥२१७३॥

उभौ महाविक्षिप्तौ योधौ जीवितमृता इव पृथिव्यां पतितौ।।२१७३।।