यः सर्वकलाभिः अलंकृतः श्वेतवस्त्रधारी च अतीव शीघ्रं आरब्धवान्।१९८।
सा वीर-ढोल-आदि-वाद्य-ध्वनिं श्रुत्वा आश्चर्यचकिता अभवत् ।
तथा च तस्मिन् विस्तृते समतलस्थे मेषराज्यस्य विजयप्रशंसकः शब्दः श्रूयते स्म।
कैकेयस्य समीपं गत्वा सा तां एवं सम्बोधितवती :
यदा अवसरः हस्तात् बहिः गमिष्यति तदा कस्मै वरं याचयिष्यसि १९९० ।
सर्वं वृत्तान्तं श्रुत्वा कैकेये सर्वथा दुःखमयम् ।
अचेतनः च पतितः पृथिव्यां बाणविद्धः हरिः इव।
औधराजस्य सन्निधौ गत्वा सा इदम् अवदत् :
हे राजन् ! त्वया प्रतिज्ञातं वरद्वयं प्रदास्यामि, इदानीं एव प्रयच्छ।२००।
रामाय वनवासं देहि राज्यं च धनं वितानं चोदतु-सर्वम्।
तस्मै ( भारतं) राज्यं धनं ह्विस्कं च वितानं-सर्वं देहि
यदा त्वं मम अन्तर्विदेशेषु शासनशक्तिं दास्यसि ।
अथ त्वां सत्यदर्शकं धर्मपरिज्ञां च मन्ये।२०१।
राजा प्रत्युवाच हे पापी ! रामं वनं प्रेषयित्वा किं अनुमोदनं प्राप्स्यसि ?
एतादृशेन तव अतिशयेन मम ललाटे भव्यतायाः भस्म आगामिस्वेदेन सह अधः उड्डीयत
राजा धनुः हस्ते गृहीत्वा क्रुद्धः एवम् उक्तवान्, अहं त्वां इदानीं एव च्छिन्नं क्षिपामि स्म।
त्वां च नाशितवान्, किन्तु अहं त्वां स्त्रीत्वात् मुक्तवान्।२०२।
नाग स्वरूपी स्तन्जा
रामः मनुष्यदेवेश्वरः
मनुष्येषु उत्तमः देवः रामः ध्रुवं धर्मस्य धम्मा,
हे मूर्खस्त्री ! त्वं (भवतः) मनसा
हे मूर्खस्त्री ! किमर्थं तादृशं विपरीतवाक्यं वदसि?२०३।
अनन्तप्रगतेः देवः रामः, २.
अगाह्यः अनन्तः देवः सर्वतत्त्वेभ्यः परं उच्चैः आसनः।