श्री दसम् ग्रन्थः

पुटः - 220


ਬਾਜ ਸਾਜ ਸਣੈ ਚੜੀ ਸਭ ਸੁਭ੍ਰ ਧਉਲ ਉਤਾਲ ॥੧੯੮॥
बाज साज सणै चड़ी सभ सुभ्र धउल उताल ॥१९८॥

यः सर्वकलाभिः अलंकृतः श्वेतवस्त्रधारी च अतीव शीघ्रं आरब्धवान्।१९८।

ਬੇਣ ਬੀਣ ਮ੍ਰਦੰਗ ਬਾਦ ਸੁਣੇ ਰਹੀ ਚਕ ਬਾਲ ॥
बेण बीण म्रदंग बाद सुणे रही चक बाल ॥

सा वीर-ढोल-आदि-वाद्य-ध्वनिं श्रुत्वा आश्चर्यचकिता अभवत् ।

ਰਾਮਰਾਜ ਉਠੀ ਜਯਤ ਧੁਨਿ ਭੂਮਿ ਭੂਰ ਬਿਸਾਲ ॥
रामराज उठी जयत धुनि भूमि भूर बिसाल ॥

तथा च तस्मिन् विस्तृते समतलस्थे मेषराज्यस्य विजयप्रशंसकः शब्दः श्रूयते स्म।

ਜਾਤ ਹੀ ਸੰਗਿ ਕੇਕਈ ਇਹ ਭਾਤਿ ਬੋਲੀ ਬਾਤਿ ॥
जात ही संगि केकई इह भाति बोली बाति ॥

कैकेयस्य समीपं गत्वा सा तां एवं सम्बोधितवती :

ਹਾਥ ਬਾਤ ਛੁਟੀ ਚਲੀ ਬਰ ਮਾਗ ਹੈਂ ਕਿਹ ਰਾਤਿ ॥੧੯੯॥
हाथ बात छुटी चली बर माग हैं किह राति ॥१९९॥

यदा अवसरः हस्तात् बहिः गमिष्यति तदा कस्मै वरं याचयिष्यसि १९९० ।

ਕੇਕਈ ਇਮ ਜਉ ਸੁਨੀ ਭਈ ਦੁਖਤਾ ਸਰਬੰਗ ॥
केकई इम जउ सुनी भई दुखता सरबंग ॥

सर्वं वृत्तान्तं श्रुत्वा कैकेये सर्वथा दुःखमयम् ।

ਝੂਮ ਭੂਮ ਗਿਰੀ ਮ੍ਰਿਗੀ ਜਿਮ ਲਾਗ ਬਣ ਸੁਰੰਗ ॥
झूम भूम गिरी म्रिगी जिम लाग बण सुरंग ॥

अचेतनः च पतितः पृथिव्यां बाणविद्धः हरिः इव।

ਜਾਤ ਹੀ ਅਵਧੇਸ ਕਉ ਇਹ ਭਾਤਿ ਬੋਲੀ ਬੈਨ ॥
जात ही अवधेस कउ इह भाति बोली बैन ॥

औधराजस्य सन्निधौ गत्वा सा इदम् अवदत् :

ਦੀਜੀਏ ਬਰ ਭੂਪ ਮੋ ਕਉ ਜੋ ਕਹੇ ਦੁਇ ਦੈਨ ॥੨੦੦॥
दीजीए बर भूप मो कउ जो कहे दुइ दैन ॥२००॥

हे राजन् ! त्वया प्रतिज्ञातं वरद्वयं प्रदास्यामि, इदानीं एव प्रयच्छ।२००।

ਰਾਮ ਕੋ ਬਨ ਦੀਜੀਐ ਮਮ ਪੂਤ ਕਉ ਨਿਜ ਰਾਜ ॥
राम को बन दीजीऐ मम पूत कउ निज राज ॥

रामाय वनवासं देहि राज्यं च धनं वितानं चोदतु-सर्वम्।

ਰਾਜ ਸਾਜ ਸੁ ਸੰਪਦਾ ਦੋਊ ਚਉਰ ਛਤ੍ਰ ਸਮਾਜ ॥
राज साज सु संपदा दोऊ चउर छत्र समाज ॥

तस्मै ( भारतं) राज्यं धनं ह्विस्कं च वितानं-सर्वं देहि

ਦੇਸ ਅਉਰਿ ਬਿਦੇਸ ਕੀ ਠਕੁਰਾਇ ਦੈ ਸਭ ਮੋਹਿ ॥
देस अउरि बिदेस की ठकुराइ दै सभ मोहि ॥

यदा त्वं मम अन्तर्विदेशेषु शासनशक्तिं दास्यसि ।

ਸਤ ਸੀਲ ਸਤੀ ਜਤ ਬ੍ਰਤ ਤਉ ਪਛਾਨੋ ਤੋਹਿ ॥੨੦੧॥
सत सील सती जत ब्रत तउ पछानो तोहि ॥२०१॥

अथ त्वां सत्यदर्शकं धर्मपरिज्ञां च मन्ये।२०१।

ਪਾਪਨੀ ਬਨ ਰਾਮ ਕੋ ਪੈ ਹੈਂ ਕਹਾ ਜਸ ਕਾਢ ॥
पापनी बन राम को पै हैं कहा जस काढ ॥

राजा प्रत्युवाच हे पापी ! रामं वनं प्रेषयित्वा किं अनुमोदनं प्राप्स्यसि ?

ਭਸਮ ਆਨਨ ਤੇ ਗਈ ਕਹਿ ਕੈ ਸਕੇ ਅਸਿ ਬਾਢ ॥
भसम आनन ते गई कहि कै सके असि बाढ ॥

एतादृशेन तव अतिशयेन मम ललाटे भव्यतायाः भस्म आगामिस्वेदेन सह अधः उड्डीयत

ਕੋਪ ਭੂਪ ਕੁਅੰਡ ਲੈ ਤੁਹਿ ਕਾਟੀਐ ਇਹ ਕਾਲ ॥
कोप भूप कुअंड लै तुहि काटीऐ इह काल ॥

राजा धनुः हस्ते गृहीत्वा क्रुद्धः एवम् उक्तवान्, अहं त्वां इदानीं एव च्छिन्नं क्षिपामि स्म।

ਨਾਸ ਤੋਰਨ ਕੀਜੀਐ ਤਕ ਛਾਡੀਐ ਤੁਹਿ ਬਾਲ ॥੨੦੨॥
नास तोरन कीजीऐ तक छाडीऐ तुहि बाल ॥२०२॥

त्वां च नाशितवान्, किन्तु अहं त्वां स्त्रीत्वात् मुक्तवान्।२०२।

ਨਗ ਸਰੂਪੀ ਛੰਦ ॥
नग सरूपी छंद ॥

नाग स्वरूपी स्तन्जा

ਨਰ ਦੇਵ ਦੇਵ ਰਾਮ ਹੈ ॥
नर देव देव राम है ॥

रामः मनुष्यदेवेश्वरः

ਅਭੇਵ ਧਰਮ ਧਾਮ ਹੈ ॥
अभेव धरम धाम है ॥

मनुष्येषु उत्तमः देवः रामः ध्रुवं धर्मस्य धम्मा,

ਅਬੁਧ ਨਾਰਿ ਤੈ ਮਨੈ ॥
अबुध नारि तै मनै ॥

हे मूर्खस्त्री ! त्वं (भवतः) मनसा

ਬਿਸੁਧ ਬਾਤ ਕੋ ਭਨੈ ॥੨੦੩॥
बिसुध बात को भनै ॥२०३॥

हे मूर्खस्त्री ! किमर्थं तादृशं विपरीतवाक्यं वदसि?२०३।

ਅਗਾਧਿ ਦੇਵ ਅਨੰਤ ਹੈ ॥
अगाधि देव अनंत है ॥

अनन्तप्रगतेः देवः रामः, २.

ਅਭੂਤ ਸੋਭਵੰਤ ਹੈ ॥
अभूत सोभवंत है ॥

अगाह्यः अनन्तः देवः सर्वतत्त्वेभ्यः परं उच्चैः आसनः।