क्रुद्धः च सद्यः घोरान् योद्धान् जघान | ५५.
चतुर्विंशतिः : १.
यदा संकटः अभवत् तदा सर्वे वीराः पलायिताः ।
ततः गत्वा राजानम् आहूतवान्।
अहो देव ! किमर्थम् अत्र उपविष्टः ?
श्रीकृष्णः गरुडमारुह्य (तत्र) आगतः। ५६.
द्वयम् : १.
इति श्रुत्वा राजा क्रुद्धो रणं समुपस्थितः ।
(त्वरया) खड्गं बद्ध्वा उमाङ्गम् आगत्य शरीरे कवचं स्थापयितुं विस्मृतवान्। ५७.
चतुर्विंशतिः : १.
सैन्यं सङ्गृह्य तत्र गतः
यत्र कृष्णः सिंह इव गर्जति स्म।
(सः) क्रुद्धः सन् शस्त्राणि कवचानि च प्रज्वलितवान् |
यं कृष्णः छित्त्वा (तस्मात्) पृथिव्यां क्षिपत्। ५८.
क्रुद्धः श्लोकः १.
(राजा) कवचं सहस्रबाहुं च धारयन् ।
हठः क्रुद्धः धनुर्बाणहस्तः (आगतः) |
सूतान् महारथिं च हत्वा असंख्यबाणैः |
(बहु) योद्धाः क्रुद्धाः स्वर्गं प्रेषिताः। ५९.
चतुर्विंशतिः : १.
(सः स राक्षसः) श्रीकृष्णं बहुभिः बाणैः प्रज्वलितवान्
अनेके च बाणाः अपि गरुडं हन्ति स्म।
ददौ सूतानां बहूनां शूलैः |
सैथियानां उपस्थित्या बहवः वीराः निद्रां गतवन्तः । ६०.
तदा श्रीकृष्णः क्रुद्धः अभवत्
भग्नं च (शत्रुस्य) कवचं शस्त्रं च।
अनेकाः बाणाः बाणसुरं प्रहारं कृतवन्तः।
धनुषः कवचं च कवचं च विदार्य प्रस्थिताः | ६१.
अडिगः : १.
ततः कृष्णः क्रुद्धः सन् बाणान् निपातयन् |
कवचं कवचं सर्वायुधं च यः लङ्घितवान् |
(तस्य) चत्वारः सूताः हताः पतिताः च
ते च सूतान् महारथान् | ६२.
उत्साहितः कवचधरः (सः) भूमौ पुनः स्थितः।
(सः) गरुडस्य गरुडस्य च वीरस्य (श्रीकृष्णस्य) बहूनि बाणान् प्रहारितवान्।
सप्त बाणैः सतकी ('युयुन्') अष्टबाणैः अर्जनं हतम् ।
स क्रुद्धो हत्वा गजकौरवानां कोटिशः | ६३.
कृष्णः क्रुद्धः भूत्वा (तस्य) धुजं छिनत्ति स्म
शीघ्रं च छत्रं भूमौ पातितवान्।
शत्रुस्य कवचानि कवचानि च त्वक् च क्रोधात्
रथाः च रथाः च खण्डिताः युद्धक्षेत्रे | ६४.
कृष्णः क्रुद्धः सन् बाहुद्वयेन योद्धान् जघान |
सूतान् हत्वा खण्डान् छिन्नन् |
(सहस्रबाहुस्य) सहस्रबाहू योद्धाश्च श्रीकृष्णेन ('हरिः') छिन्नाः।
ततः शिवः (सहस्त्रबाहुं) भक्तं मत्वा (तस्य साहाय्यम्) आगतः। ६५.
ब्रजपति श्रीकृष्णः (शिव) विश्वपतिम् आहूय विंशति बाणान् प्रज्वलितवान्।
ततः शिवः कृष्णं बतिबाणेन जघान |
यक्षाः अपि युद्धं द्रष्टुं शरणं कृतवन्तः ।