श्री दसम् ग्रन्थः

पुटः - 1018


ਹੋ ਬਿਕਟ ਸੁਭਟ ਚਟਪਟ ਕਟਿ ਦਏ ਰਿਸਾਇ ਕੈ ॥੫੫॥
हो बिकट सुभट चटपट कटि दए रिसाइ कै ॥५५॥

क्रुद्धः च सद्यः घोरान् योद्धान् जघान | ५५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭੀਰਿ ਪਰੇ ਭਾਜੇ ਭਟ ਭਾਰੇ ॥
भीरि परे भाजे भट भारे ॥

यदा संकटः अभवत् तदा सर्वे वीराः पलायिताः ।

ਜਾਇ ਰਾਵ ਪੈ ਬਹੁਰਿ ਪੁਕਾਰੇ ॥
जाइ राव पै बहुरि पुकारे ॥

ततः गत्वा राजानम् आहूतवान्।

ਬੈਠਿਯੋ ਕਹਾ ਦੈਵ ਕੇ ਘਾਏ ॥
बैठियो कहा दैव के घाए ॥

अहो देव ! किमर्थम् अत्र उपविष्टः ?

ਚੜ੍ਰਹੇ ਗਰੁੜ ਗਰੁੜਧ੍ਵਜ ਆਏ ॥੫੬॥
चड़्रहे गरुड़ गरुड़ध्वज आए ॥५६॥

श्रीकृष्णः गरुडमारुह्य (तत्र) आगतः। ५६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਯੌ ਸੁਨਿ ਕੈ ਰਾਜਾ ਤਬੈ ਰਨ ਚੜਿ ਚਲਿਯੋ ਰਿਸਾਤ ॥
यौ सुनि कै राजा तबै रन चड़ि चलियो रिसात ॥

इति श्रुत्वा राजा क्रुद्धो रणं समुपस्थितः ।

ਬਾਧਿ ਬਢਾਰੀ ਉਮਗਿਯੋ ਕੌਚ ਨ ਪਹਿਰ੍ਯੋ ਗਾਤ ॥੫੭॥
बाधि बढारी उमगियो कौच न पहिर्यो गात ॥५७॥

(त्वरया) खड्गं बद्ध्वा उमाङ्गम् आगत्य शरीरे कवचं स्थापयितुं विस्मृतवान्। ५७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜੋਰੇ ਸੈਨ ਜਾਤ ਭਯੋ ਤਹਾ ॥
जोरे सैन जात भयो तहा ॥

सैन्यं सङ्गृह्य तत्र गतः

ਗਾਜਤ ਕ੍ਰਿਸਨ ਸਿੰਘ ਜੂ ਜਹਾ ॥
गाजत क्रिसन सिंघ जू जहा ॥

यत्र कृष्णः सिंह इव गर्जति स्म।

ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਕਰਿ ਕੋਪ ਚਲਾਏ ॥
असत्र ससत्र करि कोप चलाए ॥

(सः) क्रुद्धः सन् शस्त्राणि कवचानि च प्रज्वलितवान् |

ਕਾਟਿ ਸ੍ਯਾਮ ਸਭ ਭੂਮਿ ਗਿਰਾਏ ॥੫੮॥
काटि स्याम सभ भूमि गिराए ॥५८॥

यं कृष्णः छित्त्वा (तस्मात्) पृथिव्यां क्षिपत्। ५८.

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

क्रुद्धः श्लोकः १.

ਸਹਸ੍ਰ ਹੀ ਭੁਜਾਨ ਮੈ ਸਹਸ੍ਰ ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਲੈ ॥
सहस्र ही भुजान मै सहस्र असत्र ससत्र लै ॥

(राजा) कवचं सहस्रबाहुं च धारयन् ।

ਹਠਿਯੋ ਰਿਸਾਇ ਕੈ ਹਠੀ ਕਮਾਨ ਬਾਨ ਪਾਨ ਲੈ ॥
हठियो रिसाइ कै हठी कमान बान पान लै ॥

हठः क्रुद्धः धनुर्बाणहस्तः (आगतः) |

ਬਧੇ ਰਥੀ ਮਹਾਰਥੀ ਅਪ੍ਰਮਾਨ ਬਾਨ ਮਾਰਿ ਕੈ ॥
बधे रथी महारथी अप्रमान बान मारि कै ॥

सूतान् महारथिं च हत्वा असंख्यबाणैः |

ਦਏ ਪਠਾਇ ਸ੍ਵਰਗ ਸੂਰ ਕੋਪ ਕੌ ਸਭਾਰਿ ਕੈ ॥੫੯॥
दए पठाइ स्वरग सूर कोप कौ सभारि कै ॥५९॥

(बहु) योद्धाः क्रुद्धाः स्वर्गं प्रेषिताः। ५९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਹੁ ਸਾਇਕ ਜਦੁਪਤਿ ਕੌ ਮਾਰੇ ॥
बहु साइक जदुपति कौ मारे ॥

(सः स राक्षसः) श्रीकृष्णं बहुभिः बाणैः प्रज्वलितवान्

ਬਹੁ ਬਾਨਨ ਸੋ ਗਰੁੜ ਪ੍ਰਹਾਰੇ ॥
बहु बानन सो गरुड़ प्रहारे ॥

अनेके च बाणाः अपि गरुडं हन्ति स्म।

ਬਹੁ ਸੂਲਨ ਸੋ ਰਥੀ ਪਰੋਏ ॥
बहु सूलन सो रथी परोए ॥

ददौ सूतानां बहूनां शूलैः |

ਲਗੇ ਸੁਭਟ ਸੈਹਥਿਯਨ ਸੋਏ ॥੬੦॥
लगे सुभट सैहथियन सोए ॥६०॥

सैथियानां उपस्थित्या बहवः वीराः निद्रां गतवन्तः । ६०.

ਤਬ ਸ੍ਰੀ ਕੋਪ ਕ੍ਰਿਸਨ ਕਰਿ ਦੀਨੋ ॥
तब स्री कोप क्रिसन करि दीनो ॥

तदा श्रीकृष्णः क्रुद्धः अभवत्

ਖੰਡ ਖੰਡ ਸਤ੍ਰਾਸਤ੍ਰ ਕੀਨੋ ॥
खंड खंड सत्रासत्र कीनो ॥

भग्नं च (शत्रुस्य) कवचं शस्त्रं च।

ਬਾਣਾਸੁਰਹਿ ਬਾਨ ਬਹੁ ਮਾਰੇ ॥
बाणासुरहि बान बहु मारे ॥

अनेकाः बाणाः बाणसुरं प्रहारं कृतवन्तः।

ਬੇਧਿ ਬਰਮ ਧਨੁ ਚਰਮ ਸਿਧਾਰੇ ॥੬੧॥
बेधि बरम धनु चरम सिधारे ॥६१॥

धनुषः कवचं च कवचं च विदार्य प्रस्थिताः | ६१.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬਹੁਰਿ ਕ੍ਰਿਸਨ ਜੀ ਬਾਨ ਚਲਾਏ ਕੋਪ ਕਰਿ ॥
बहुरि क्रिसन जी बान चलाए कोप करि ॥

ततः कृष्णः क्रुद्धः सन् बाणान् निपातयन् |

ਬਾਣਾਸੁਰ ਕੇ ਚਰਮ ਬਰਮ ਸਰਬਾਸਤ੍ਰ ਹਰਿ ॥
बाणासुर के चरम बरम सरबासत्र हरि ॥

कवचं कवचं सर्वायुधं च यः लङ्घितवान् |

ਸੂਤ ਮਾਰਿ ਹੈ ਚਾਰੋ ਦਏ ਗਿਰਾਇ ਕੈ ॥
सूत मारि है चारो दए गिराइ कै ॥

(तस्य) चत्वारः सूताः हताः पतिताः च

ਹੋ ਰਥੀ ਮਹਾਰਥ ਅਤਿ ਰਥਿਯਨ ਕੋ ਘਾਇ ਕੈ ॥੬੨॥
हो रथी महारथ अति रथियन को घाइ कै ॥६२॥

ते च सूतान् महारथान् | ६२.

ਚਮਕਿ ਠਾਢ ਭੂਅ ਭਯੋ ਅਯੁਧਨ ਧਾਰਿ ਕੈ ॥
चमकि ठाढ भूअ भयो अयुधन धारि कै ॥

उत्साहितः कवचधरः (सः) भूमौ पुनः स्थितः।

ਗਰੁੜ ਗਰੁੜ ਨਾਯਕ ਕੋ ਬਿਸਿਖ ਪ੍ਰਹਾਰਿ ਕੈ ॥
गरुड़ गरुड़ नायक को बिसिख प्रहारि कै ॥

(सः) गरुडस्य गरुडस्य च वीरस्य (श्रीकृष्णस्य) बहूनि बाणान् प्रहारितवान्।

ਸਾਤ ਸਾਤਕਹਿ ਆਠ ਅਰੁਜਨਹਿ ਮਾਰਿ ਕਰਿ ॥
सात सातकहि आठ अरुजनहि मारि करि ॥

सप्त बाणैः सतकी ('युयुन्') अष्टबाणैः अर्जनं हतम् ।

ਹੋ ਕੋਟਿ ਕਰੀ ਕੁਰਰਾਇ ਹਨੇ ਰਿਸਿ ਧਾਰਿ ਕਰਿ ॥੬੩॥
हो कोटि करी कुरराइ हने रिसि धारि करि ॥६३॥

स क्रुद्धो हत्वा गजकौरवानां कोटिशः | ६३.

ਕੋਪ ਕ੍ਰਿਸਨ ਕੇ ਜਗ੍ਯੋ ਧੁਜਾ ਕਾਟਤ ਭਯੋ ॥
कोप क्रिसन के जग्यो धुजा काटत भयो ॥

कृष्णः क्रुद्धः भूत्वा (तस्य) धुजं छिनत्ति स्म

ਛਿਪ੍ਰਛਟਾ ਕਰ ਛਤ੍ਰ ਛਿਤਹਿ ਡਾਰਤ ਭਯੋ ॥
छिप्रछटा कर छत्र छितहि डारत भयो ॥

शीघ्रं च छत्रं भूमौ पातितवान्।

ਚਰਮ ਬਰਮ ਰਿਪੁ ਚਰਮ ਕੋਪ ਕਰਿ ਕਾਟਿਯੋ ॥
चरम बरम रिपु चरम कोप करि काटियो ॥

शत्रुस्य कवचानि कवचानि च त्वक् च क्रोधात्

ਹੋ ਰਥ ਰਥਿਯਨ ਰਨ ਭੀਤਰ ਤਿਲ ਤਿਲ ਬਾਟਿਯੋ ॥੬੪॥
हो रथ रथियन रन भीतर तिल तिल बाटियो ॥६४॥

रथाः च रथाः च खण्डिताः युद्धक्षेत्रे | ६४.

ਬਡੇ ਦੁਬਹਿਯਾ ਮਾਰੇ ਕ੍ਰਿਸਨ ਰਿਸਾਇ ਕੈ ॥
बडे दुबहिया मारे क्रिसन रिसाइ कै ॥

कृष्णः क्रुद्धः सन् बाहुद्वयेन योद्धान् जघान |

ਤਿਲ ਤਿਲ ਪਾਇ ਪ੍ਰਹਾਰੇ ਰਥਿਯਨ ਘਾਇ ਕੈ ॥
तिल तिल पाइ प्रहारे रथियन घाइ कै ॥

सूतान् हत्वा खण्डान् छिन्नन् |

ਛੈਲ ਚਿਕਨਿਯਾ ਕਾਟੇ ਭੁਜਾ ਸਹਸ੍ਰ ਹਰਿ ॥
छैल चिकनिया काटे भुजा सहस्र हरि ॥

(सहस्रबाहुस्य) सहस्रबाहू योद्धाश्च श्रीकृष्णेन ('हरिः') छिन्नाः।

ਹੋ ਤਵ ਸਿਵ ਪਹੁਚੇ ਆਇ ਸੁ ਭਗਤ ਬਿਚਾਰਿ ਕਰਿ ॥੬੫॥
हो तव सिव पहुचे आइ सु भगत बिचारि करि ॥६५॥

ततः शिवः (सहस्त्रबाहुं) भक्तं मत्वा (तस्य साहाय्यम्) आगतः। ६५.

ਬੀਸ ਬਾਨ ਬਿਸੁਇਸ ਕਹ ਬ੍ਰਿਜਪਤਿ ਮਾਰਿਯੋ ॥
बीस बान बिसुइस कह ब्रिजपति मारियो ॥

ब्रजपति श्रीकृष्णः (शिव) विश्वपतिम् आहूय विंशति बाणान् प्रज्वलितवान्।

ਬਹੁਰਿ ਬਾਨ ਬਤੀਸ ਸੁ ਵਾਹਿ ਪ੍ਰਹਾਰਿਯੋ ॥
बहुरि बान बतीस सु वाहि प्रहारियो ॥

ततः शिवः कृष्णं बतिबाणेन जघान |

ਨਿਰਖਿ ਜੁਧ ਕੋ ਜਛ ਰਹੈ ਚਿਤ ਲਾਇ ਕੈ ॥
निरखि जुध को जछ रहै चित लाइ कै ॥

यक्षाः अपि युद्धं द्रष्टुं शरणं कृतवन्तः ।