तं आहूय विवाहं कुरु, सः भवतः योग्यः अस्ति। ९.
चतुर्विंशतिः : १.
वयं मनसरोवरस्य निवासिनः स्मः।
ईश्वरः अस्मान् हंसं दत्तवान्।
(वयं) देशस्य चरित्रं मन्यामहे
रावस्य च महिमां वयं च पश्यामः। १०.
अडिगः : १.
वयं दृष्टवन्तः (क) धनी (कुबेर) तपस्वी रुद्रः अपि।
एकः इन्द्रराजः अपि दृष्टः अस्ति। (सः) जगतः स्वामी इति मन्यते।
चतुर्दशजनानाम् मध्ये केवलं त्वया एव सौन्दर्यं दृष्टम्।
नल् इत्येव सुन्दरं अहो प्रिये ! त्वं तां गृह्णासि। ११.
द्वयम् : १.
इति वचनं श्रुत्वा दमवान्ती हसितवती
हस्ते च पत्रं दत्तवान् यत् सः नलं गत्वा वक्तुं शक्नोति। १२.
अडिगः : १.
अहं श्वः एव मम पितुः कृते साम्बरं रचयामि।
(तस्मिन्) महाराजान् आमन्त्रयामि।
पत्रं पठित्वा भवन्तः अत्र आगच्छन्ति
मां च तस्य पत्नीं गृहाण। १३.
हंसः ततः उड्डीय तत्र आगतः
दमवन्त्याः सन्देशं च राजा नलम् अयच्छत्।
नलः (तस्य) पत्रं हृदये गृहीतवान्
सेनायाः च सम्मिलितः भूत्वा उद्घोषं कर्तुं आरब्धवान्। १४.
द्वयम् : १.
प्रीतमस्य दूतः पत्रं गृहीत्वा आगतः।
तं दृष्ट्वा तस्य नेत्राणि अतिशुद्धानि अभवन् । १५.
हंसस्य वचनं श्रुत्वा राजा हृदि बहु प्रसन्नः अभवत् ।
बिद्रभः मृदङ्गं ढोलकं वादयन् उत्थितः। 16.
अडिगः : १.
आगताः देवास्तथा दैत्याः अपि आगताः |
गन्धर्वः यक्षः भुजङ्गः सर्वे तत्र ययुः |
इन्द्रश्चन्द्रश्च सूर्यश्च तत्र प्राप्य |
कुबेर ('धनधीस') वरुण ('जाली राव') च घण्टां वादयित्वा आगतवन्तौ। १७.
सर्वे तत्र नलरूपेण गतवन्तः।
इन्द्रः तत्र नलं दूतरूपेण प्रेषितवान्।
(इन्द्रस्य) वचनं श्रुत्वा महाराजा तत्र त्वरितम् |
न कश्चित् (तम्) निवारितवान्, सः तत्र आगतः। १८.
दमवन्तिः (तस्याः) प्रतिबिम्बं दृष्ट्वा अतीव प्रसन्ना अभवत्।
हंसस्य यत् किमपि उक्तं तत् सर्वं सत्यम् अभवत् ।
यस्मिन् दिने अहं तां मम पतित्वेन प्राप्नोमि,
तस्मादहस्य प्रहरात् अहं ज्ञानेन वर्णं गमिष्यामि। १९.
दमवन्ती मनसि एवम् अचिन्तयत्
सर्वे च समाविष्टाः एवम् उक्तवन्तः।
हे सर्वे ! शृणोतु! भीमसैनस्य कन्या एतत् व्रतं गृह्णाति
यत् युष्माकं मध्ये नल राजा, तं पतिं दास्यामि। २०.
सर्वे नृपाणां मुखानि पतित्वा गृहं गतवन्तः।
ये कलियुगादिषु आसन्, (ते) मनसा अतीव दुःखिताः आसन्।
नलः भीमसैनस्य पुत्रीं बहु आनन्देन उत्सवं कृतवान्