श्री दसम् ग्रन्थः

पुटः - 1038


ਤਾ ਕੋ ਬੋਲਿ ਬਿਵਾਹਿਯੈ ਵਹੁ ਬਰ ਤੁਮਰੋ ਜੋਗ ॥੯॥
ता को बोलि बिवाहियै वहु बर तुमरो जोग ॥९॥

तं आहूय विवाहं कुरु, सः भवतः योग्यः अस्ति। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਹਮ ਹੈ ਮਾਨ ਸਰੋਵਰ ਬਾਸੀ ॥
हम है मान सरोवर बासी ॥

वयं मनसरोवरस्य निवासिनः स्मः।

ਹੰਸ ਜੋਨਿ ਦੀਨੀ ਅਬਿਨਾਸੀ ॥
हंस जोनि दीनी अबिनासी ॥

ईश्वरः अस्मान् हंसं दत्तवान्।

ਦੇਸ ਦੇਸ ਕੇ ਚਰਿਤ ਬਿਚਾਰੈ ॥
देस देस के चरित बिचारै ॥

(वयं) देशस्य चरित्रं मन्यामहे

ਰਾਵ ਰੰਕ ਕੀ ਪ੍ਰਭਾ ਨਿਹਾਰੈ ॥੧੦॥
राव रंक की प्रभा निहारै ॥१०॥

रावस्य च महिमां वयं च पश्यामः। १०.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਧਨਦ ਧਨੀ ਹਮ ਲਹਿਯੋ ਤਪੀ ਇਕ ਰੁਦ੍ਰ ਨਿਹਾਰਿਯੋ ॥
धनद धनी हम लहियो तपी इक रुद्र निहारियो ॥

वयं दृष्टवन्तः (क) धनी (कुबेर) तपस्वी रुद्रः अपि।

ਇੰਦ੍ਰ ਰਾਜ ਇਕ ਲਹਿਯੋ ਸੂਰ ਬਿਸੁਇਸਹਿ ਬਿਚਾਰਿਯੋ ॥
इंद्र राज इक लहियो सूर बिसुइसहि बिचारियो ॥

एकः इन्द्रराजः अपि दृष्टः अस्ति। (सः) जगतः स्वामी इति मन्यते।

ਲੋਕ ਚਤ੍ਰਦਸ ਬਿਖੈ ਤੁਹੀ ਸੁੰਦਰੀ ਨਿਹਾਰੀ ॥
लोक चत्रदस बिखै तुही सुंदरी निहारी ॥

चतुर्दशजनानाम् मध्ये केवलं त्वया एव सौन्दर्यं दृष्टम्।

ਹੋ ਰੂਪਮਾਨ ਨਲ ਰਾਜ ਤਾਹਿ ਤੁਮ ਬਰੋ ਪ੍ਯਾਰੀ ॥੧੧॥
हो रूपमान नल राज ताहि तुम बरो प्यारी ॥११॥

नल् इत्येव सुन्दरं अहो प्रिये ! त्वं तां गृह्णासि। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਦਮਵੰਤੀ ਏ ਬਚਨ ਸੁਨਿ ਹੰਸਹਿ ਦਯੋ ਉਡਾਇ ॥
दमवंती ए बचन सुनि हंसहि दयो उडाइ ॥

इति वचनं श्रुत्वा दमवान्ती हसितवती

ਲਿਖਿ ਪਤਿਯਾ ਕਰ ਮੈ ਦਈ ਕਹਿਯਹੁ ਨਲ ਪ੍ਰਤਿ ਜਾਇ ॥੧੨॥
लिखि पतिया कर मै दई कहियहु नल प्रति जाइ ॥१२॥

हस्ते च पत्रं दत्तवान् यत् सः नलं गत्वा वक्तुं शक्नोति। १२.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬੋਲਿ ਪਿਤਾ ਕੌ ਕਾਲਿ ਸੁਯੰਬ੍ਰ ਬਨਾਇ ਹੌ ॥
बोलि पिता कौ कालि सुयंब्र बनाइ हौ ॥

अहं श्वः एव मम पितुः कृते साम्बरं रचयामि।

ਬਡੇ ਬਡੇ ਰਾਜਨ ਕੋ ਬੋਲਿ ਪਠਾਇ ਹੌ ॥
बडे बडे राजन को बोलि पठाइ हौ ॥

(तस्मिन्) महाराजान् आमन्त्रयामि।

ਪਤਿਯਾ ਕੇ ਬਾਚਤ ਤੁਮ ਹ੍ਯਾਂ ਉਠਿ ਆਇਯੈ ॥
पतिया के बाचत तुम ह्यां उठि आइयै ॥

पत्रं पठित्वा भवन्तः अत्र आगच्छन्ति

ਹੋ ਨਿਜੁ ਨਾਰੀ ਕਰਿ ਮੋਹਿ ਸੰਗ ਲੈ ਜਾਇਯੈ ॥੧੩॥
हो निजु नारी करि मोहि संग लै जाइयै ॥१३॥

मां च तस्य पत्नीं गृहाण। १३.

ਹੰਸ ਉਹਾ ਤੇ ਉਡਿਯੋ ਤਹਾ ਆਵਤ ਭਯੋ ॥
हंस उहा ते उडियो तहा आवत भयो ॥

हंसः ततः उड्डीय तत्र आगतः

ਦਮਵੰਤ੍ਰਯਹਿ ਸੰਦੇਸ ਨ੍ਰਿਪਤਿ ਨਲ ਕੌ ਦਯੋ ॥
दमवंत्रयहि संदेस न्रिपति नल कौ दयो ॥

दमवन्त्याः सन्देशं च राजा नलम् अयच्छत्।

ਨਲ ਪਤਿਯਾ ਕੌ ਰਹਿਯੋ ਹ੍ਰਿਦੈ ਸੋ ਲਾਇ ਕੈ ॥
नल पतिया कौ रहियो ह्रिदै सो लाइ कै ॥

नलः (तस्य) पत्रं हृदये गृहीतवान्

ਹੋ ਜੋਰਿ ਸੈਨ ਤਿਤ ਚਲਿਯੋ ਮ੍ਰਿਦੰਗ ਬਜਾਇ ਕੈ ॥੧੪॥
हो जोरि सैन तित चलियो म्रिदंग बजाइ कै ॥१४॥

सेनायाः च सम्मिलितः भूत्वा उद्घोषं कर्तुं आरब्धवान्। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਦੂਤ ਪਹੂਚ੍ਯੋ ਮੀਤ ਕੋ ਪਤਿਯਾ ਲੀਨੇ ਸੰਗ ॥
दूत पहूच्यो मीत को पतिया लीने संग ॥

प्रीतमस्य दूतः पत्रं गृहीत्वा आगतः।

ਆਖੈ ਅਤਿ ਨਿਰਮਲ ਭਈ ਨਿਰਖਤ ਵਾ ਕੇ ਅੰਗ ॥੧੫॥
आखै अति निरमल भई निरखत वा के अंग ॥१५॥

तं दृष्ट्वा तस्य नेत्राणि अतिशुद्धानि अभवन् । १५.

ਸੁਨਿ ਰਾਜਾ ਬਚ ਹੰਸ ਕੇ ਮਨ ਮੈ ਮੋਦ ਬਢਾਇ ॥
सुनि राजा बच हंस के मन मै मोद बढाइ ॥

हंसस्य वचनं श्रुत्वा राजा हृदि बहु प्रसन्नः अभवत् ।

ਬਿਦ੍ਰਭ ਦੇਸ ਕੌ ਉਠਿ ਚਲਿਯੋ ਢੋਲ ਮ੍ਰਿਦੰਗ ਬਜਾਇ ॥੧੬॥
बिद्रभ देस कौ उठि चलियो ढोल म्रिदंग बजाइ ॥१६॥

बिद्रभः मृदङ्गं ढोलकं वादयन् उत्थितः। 16.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਦੇਵਊ ਪਹੁਚੇ ਆਇ ਦੈਤ ਆਵਤ ਭਏ ॥
देवऊ पहुचे आइ दैत आवत भए ॥

आगताः देवास्तथा दैत्याः अपि आगताः |

ਗੰਧ੍ਰਬ ਜਛ ਭੁਜੰਗ ਸਭੈ ਚਲਿ ਤਹ ਗਏ ॥
गंध्रब जछ भुजंग सभै चलि तह गए ॥

गन्धर्वः यक्षः भुजङ्गः सर्वे तत्र ययुः |

ਇੰਦ੍ਰ ਚੰਦ੍ਰ ਅਰ ਸੂਰਜ ਪਹੁਚੇ ਆਇ ਕਰਿ ॥
इंद्र चंद्र अर सूरज पहुचे आइ करि ॥

इन्द्रश्चन्द्रश्च सूर्यश्च तत्र प्राप्य |

ਹੋ ਧਨਧਿਈਸ ਜਲਿ ਰਾਵ ਬਦਿਤ੍ਰ ਬਜਾਇ ਕਰਿ ॥੧੭॥
हो धनधिईस जलि राव बदित्र बजाइ करि ॥१७॥

कुबेर ('धनधीस') वरुण ('जाली राव') च घण्टां वादयित्वा आगतवन्तौ। १७.

ਨਲ ਹੀ ਕੋ ਧਰਿ ਰੂਪ ਸਕਲ ਚਲਿ ਤਹ ਗਏ ॥
नल ही को धरि रूप सकल चलि तह गए ॥

सर्वे तत्र नलरूपेण गतवन्तः।

ਨਲ ਕੋ ਕਰਿ ਹਰਿ ਦੂਤ ਪਠਾਵਤ ਤਹ ਭਏ ॥
नल को करि हरि दूत पठावत तह भए ॥

इन्द्रः तत्र नलं दूतरूपेण प्रेषितवान्।

ਸੁਨਿ ਨ੍ਰਿਪ ਬਰ ਏ ਬਚਨ ਚਲਿਯੋ ਤਹ ਧਾਇ ਕਰਿ ॥
सुनि न्रिप बर ए बचन चलियो तह धाइ करि ॥

(इन्द्रस्य) वचनं श्रुत्वा महाराजा तत्र त्वरितम् |

ਹੋ ਕਿਨੀ ਨ ਹਟਕਿਯੋ ਤਾਹਿ ਪਹੂਚ੍ਯੋ ਜਾਇ ਕਰਿ ॥੧੮॥
हो किनी न हटकियो ताहि पहूच्यो जाइ करि ॥१८॥

न कश्चित् (तम्) निवारितवान्, सः तत्र आगतः। १८.

ਦਮਵੰਤੀ ਛਬਿ ਨਿਰਖਿ ਅਧਿਕ ਰੀਝਤ ਭਈ ॥
दमवंती छबि निरखि अधिक रीझत भई ॥

दमवन्तिः (तस्याः) प्रतिबिम्बं दृष्ट्वा अतीव प्रसन्ना अभवत्।

ਜੁ ਕਛੁ ਹੰਸ ਕਹਿਯੋ ਸੁ ਸਭ ਸਾਚੀ ਭਈ ॥
जु कछु हंस कहियो सु सभ साची भई ॥

हंसस्य यत् किमपि उक्तं तत् सर्वं सत्यम् अभवत् ।

ਜਾ ਦਿਨ ਮੈ ਯਾ ਕੋ ਪਤਿ ਕਰਿ ਕਰਿ ਪਾਇ ਹੌ ॥
जा दिन मै या को पति करि करि पाइ हौ ॥

यस्मिन् दिने अहं तां मम पतित्वेन प्राप्नोमि,

ਹੋ ਤਦਿਨ ਘਰੀ ਕੇ ਸਖੀ ਸਹਿਤ ਬਲਿ ਜਾਇ ਹੌ ॥੧੯॥
हो तदिन घरी के सखी सहित बलि जाइ हौ ॥१९॥

तस्मादहस्य प्रहरात् अहं ज्ञानेन वर्णं गमिष्यामि। १९.

ਮਨ ਮੈ ਇਹੈ ਦਮਵੰਤੀ ਮੰਤ੍ਰ ਬਿਚਾਰਿਯੋ ॥
मन मै इहै दमवंती मंत्र बिचारियो ॥

दमवन्ती मनसि एवम् अचिन्तयत्

ਸਭਹਿਨ ਕੇ ਬੈਠੇ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
सभहिन के बैठे इह भाति उचारियो ॥

सर्वे च समाविष्टाः एवम् उक्तवन्तः।

ਸੁਨੋ ਸਕਲ ਜਨ ਇਹੈ ਭੀਮਜਾ ਪ੍ਰਨ ਕਰਿਯੋ ॥
सुनो सकल जन इहै भीमजा प्रन करियो ॥

हे सर्वे ! शृणोतु! भीमसैनस्य कन्या एतत् व्रतं गृह्णाति

ਹੋ ਜੋ ਤੁਮ ਮੈ ਨਲ ਰਾਵ ਵਹੈ ਕਰਿ ਪਤਿ ਬਰਿਯੋ ॥੨੦॥
हो जो तुम मै नल राव वहै करि पति बरियो ॥२०॥

यत् युष्माकं मध्ये नल राजा, तं पतिं दास्यामि। २०.

ਫੂਕ ਬਦਨ ਹ੍ਵੈ ਨ੍ਰਿਪਤ ਸਕਲ ਘਰ ਕੌ ਗਏ ॥
फूक बदन ह्वै न्रिपत सकल घर कौ गए ॥

सर्वे नृपाणां मुखानि पतित्वा गृहं गतवन्तः।

ਕਲਿਜੁਗਾਦਿ ਜੇ ਹੁਤੇ ਦੁਖਿਤ ਚਿਤ ਮੈ ਭਏ ॥
कलिजुगादि जे हुते दुखित चित मै भए ॥

ये कलियुगादिषु आसन्, (ते) मनसा अतीव दुःखिताः आसन्।

ਨਲਹਿ ਭੀਮਜਾ ਬਰੀ ਅਧਿਕ ਸੁਖ ਪਾਇ ਕੈ ॥
नलहि भीमजा बरी अधिक सुख पाइ कै ॥

नलः भीमसैनस्य पुत्रीं बहु आनन्देन उत्सवं कृतवान्