श्री दसम् ग्रन्थः

पुटः - 450


ਜਿਹ ਕੁਦ੍ਰਿਸਟਿ ਨ੍ਰਿਪ ਓਰਿ ਨਿਹਾਰਿਓ ॥
जिह कुद्रिसटि न्रिप ओरि निहारिओ ॥

अथ राजा शत्रुं बाणेन जघान |

ਪੁਨਿ ਗਨੇਸ ਕੋ ਨ੍ਰਿਪ ਲਲਕਾਰਿਓ ॥
पुनि गनेस को न्रिप ललकारिओ ॥

अथ राजा गणेशं प्रति आह्वानं कृतवान् ।

ਤ੍ਰਸਤ ਭਯੋ ਤਜਿ ਜੁਧ ਪਧਾਰਿਓ ॥੧੫੨੭॥
त्रसत भयो तजि जुध पधारिओ ॥१५२७॥

गणसेना दुर्भावेन तं प्रति पश्यति स्म, राजा पुनः गणेशं आह्वानं कृतवान्, सः भीतः सन् क्षेत्रात् पलायितवान्।१५२७।

ਜਬ ਸਿਵ ਜੂ ਕਛੁ ਸੰਗਿਆ ਪਾਈ ॥
जब सिव जू कछु संगिआ पाई ॥

यदा कश्चन सूरतः शिवं प्रति प्रत्यागतवान्

ਭਾਜਿ ਗਯੋ ਤਜ ਦਈ ਲਰਾਈ ॥
भाजि गयो तज दई लराई ॥

शिवः किञ्चित् चेतनो भूत्वा युद्धक्षेत्रात् दूरं पलायितवान्

ਅਉਰ ਸਗਲ ਛਡ ਕੈ ਗਨ ਭਾਗੇ ॥
अउर सगल छड कै गन भागे ॥

अन्ये सर्वे गणाः अपि भयेन पलायिताः |

ਐਸੋ ਕੋ ਭਟ ਆਵੈ ਆਗੇ ॥੧੫੨੮॥
ऐसो को भट आवै आगे ॥१५२८॥

अन्ये गणाः भयेन पलायिताः, न योद्धा इव, यः राज्ञः सम्मुखीभवति।१५२८।

ਜਬਹਿ ਕ੍ਰਿਸਨ ਸਿਵ ਭਜਤ ਨਿਹਾਰਿਓ ॥
जबहि क्रिसन सिव भजत निहारिओ ॥

यदा श्रीकृष्णः शिवं पलायनं दृष्टवान्

ਇਹੈ ਆਪਨੇ ਹ੍ਰਿਦੇ ਬਿਚਾਰਿਓ ॥
इहै आपने ह्रिदे बिचारिओ ॥

यदा कृष्णः शिवं पलायनं दृष्टवान् तदा सः मनसि चिन्तितवान् यत् सः तदा स्वयं शत्रुणा सह युद्धं करिष्यामि इति

ਅਬ ਹਉ ਆਪਨ ਇਹ ਸੰਗ ਲਰੋ ॥
अब हउ आपन इह संग लरो ॥

अधुना अहं स्वयमेव तस्य विरुद्धं युद्धं करोमि;

ਕੈ ਅਰਿ ਮਾਰੋ ਕੈ ਲਰਿ ਮਰੋ ॥੧੫੨੯॥
कै अरि मारो कै लरि मरो ॥१५२९॥

स्वयं वा मृतस्य शत्रुं हन्ति स्म।१५२९।

ਤਬ ਤਿਹ ਸਉਹੇ ਹਰਿ ਜੂ ਗਯੋ ॥
तब तिह सउहे हरि जू गयो ॥

ततः श्रीकृष्णः तस्य पुरतः अगच्छत्।

ਰਾਮ ਭਨੈ ਅਤਿ ਜੁਧ ਮਚਯੋ ॥
राम भनै अति जुध मचयो ॥

ततः कृष्णः राज्ञः पुरतः गत्वा घोरं युद्धं कृतवान् |

ਤਬ ਤਿਨੈ ਤਕਿ ਤਿਹ ਬਾਨ ਲਗਾਯੋ ॥
तब तिनै तकि तिह बान लगायो ॥

अथ राजा श्रीकृष्णं प्रति बाणम् |

ਸ੍ਯੰਦਨ ਤੇ ਹਰਿ ਭੂਮਿ ਗਿਰਾਯੋ ॥੧੫੩੦॥
स्यंदन ते हरि भूमि गिरायो ॥१५३०॥

लक्ष्यं कृत्वा राजा बाणमारुह्य कृष्णं रथात् ॥१५३०॥

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਾ ਪ੍ਰਭ ਕਉ ਨਿਤ ਬ੍ਰਹਮ ਸਚੀਪਤਿ ਸ੍ਰੀ ਸਨਕਾਦਿਕ ਹੂੰ ਜਪੁ ਕੀਨੋ ॥
जा प्रभ कउ नित ब्रहम सचीपति स्री सनकादिक हूं जपु कीनो ॥

ब्रह्मेन्द्रसनकादिभिः नित्यं गुञ्जितं नाम यस्य सः।

ਸੂਰ ਸਸੀ ਸੁਰ ਨਾਰਦ ਸਾਰਦ ਤਾਹੀ ਕੇ ਧਿਆਨ ਬਿਖੈ ਮਨੁ ਦੀਨੋ ॥
सूर ससी सुर नारद सारद ताही के धिआन बिखै मनु दीनो ॥

सूर्यचन्द्रं नारदं शारदा यं ध्यायन्ति

ਖੋਜਤ ਹੈ ਜਿਹ ਸਿਧ ਮਹਾ ਮੁਨਿ ਬਿਆਸ ਪਰਾਸੁਰ ਭੇਦ ਨ ਚੀਨੋ ॥
खोजत है जिह सिध महा मुनि बिआस परासुर भेद न चीनो ॥

यं निपुणाः चिन्तने अन्वेषयन्ति यस्य रहस्यं व्यासप्रशरादिमहर्षिभिः न विज्ञायते।

ਸੋ ਖੜਗੇਸ ਅਯੋਧਨ ਮੈ ਕਰਿ ਮੋਹਿਤ ਕੇਸਨ ਤੇ ਗਹਿ ਲੀਨੋ ॥੧੫੩੧॥
सो खड़गेस अयोधन मै करि मोहित केसन ते गहि लीनो ॥१५३१॥

खड़गसिंहः केशैः युद्धक्षेत्रे तं गृहीतवान्।१५३१।

ਮਾਰਿ ਬਕੀ ਬਕ ਅਉਰ ਅਘਾਸੁਰ ਧੇਨਕ ਕੋ ਪਲ ਮੈ ਬਧ ਕੀਨੋ ॥
मारि बकी बक अउर अघासुर धेनक को पल मै बध कीनो ॥

पूतनां बकासुरं अघासुरं धेनकासुरं च क्षणात्

ਕੇਸੀ ਬਛਾਸੁਰ ਮੁਸਟ ਚੰਡੂਰ ਕੀਏ ਚਕਚੂਰ ਸੁਨਿਯੋ ਪੁਰ ਤੀਨੋ ॥
केसी बछासुर मुसट चंडूर कीए चकचूर सुनियो पुर तीनो ॥

केशी, महिषासुर, मुशीति, चन्दूर आदि वध करके त्रिषु लोकों में प्रसिद्ध हो गया।

ਸ੍ਰੀ ਹਰਿ ਸਤ੍ਰ ਅਨੇਕ ਹਨੇ ਤਿਹ ਕਉਨ ਗਨੇ ਕਬਿ ਸ੍ਯਾਮ ਪ੍ਰਬੀਨੋ ॥
स्री हरि सत्र अनेक हने तिह कउन गने कबि स्याम प्रबीनो ॥

स कृष्णः कुशलेन बहूनि शत्रून् पातयित्वा कंसं केशात् गृहीत्वा हतवान्

ਕੰਸ ਕਉ ਕੇਸਨ ਤੇ ਗਹਿ ਕੇਸਵ ਭੂਪ ਮਨੋ ਬਦਲੋ ਵਹੁ ਲੀਨੋ ॥੧੫੩੨॥
कंस कउ केसन ते गहि केसव भूप मनो बदलो वहु लीनो ॥१५३२॥

कृष्णं नाम तस्य केशेन राजा खरागसिंहेन गृहीतम् अस्ति, तस्य केशान् गृहीत्वा कंसस्य वधस्य प्रतिशोधं कृतवान् इति भाति।१५३२

ਚਿੰਤ ਕਰੀ ਚਿਤ ਮੈ ਤਿਹ ਭੂਪਤਿ ਜੋ ਇਹ ਕਉ ਅਬ ਹਉ ਬਧ ਕੈ ਹਉ ॥
चिंत करी चित मै तिह भूपति जो इह कउ अब हउ बध कै हउ ॥

तदा राजा चिन्तितवान् यत् यदि सः कृष्णं हन्ति तर्हि तस्य सर्वा सैन्यं पलायते इति

ਸੈਨ ਸਭੈ ਭਜ ਹੈ ਜਬ ਹੀ ਤਬ ਕਾ ਸੰਗ ਜਾਇ ਕੈ ਜੁਧੁ ਮਚੈ ਹਉ ॥
सैन सभै भज है जब ही तब का संग जाइ कै जुधु मचै हउ ॥

तर्हि केन सह युद्धं करिष्यति स्म ?

ਹਉ ਕਿਹ ਪੈ ਕਰਿ ਹੋ ਬਹੁ ਘਾਇਨ ਕਾ ਕੇ ਹਉ ਘਾਇਨ ਸਨਮੁਖ ਖੈ ਹਉ ॥
हउ किह पै करि हो बहु घाइन का के हउ घाइन सनमुख खै हउ ॥

कस्य बहु क्षतिं करिष्यामि कस्य क्षतिं सम्मुखीभविष्यामि, वहिष्यामि च ।

ਛਾਡਿ ਦਯੋ ਕਹਿਓ ਜਾਹੁ ਚਲੇ ਹਰਿ ਤੋ ਸਮ ਸੂਰ ਕਹੂੰ ਨਹੀ ਪੈ ਹਉ ॥੧੫੩੩॥
छाडि दयो कहिओ जाहु चले हरि तो सम सूर कहूं नही पै हउ ॥१५३३॥

कस्मै तर्हि व्रणं कुर्याद् यस्मात् वा स्वयं क्षतम्। तस्मात् कृष्णं मुक्तं कृत्वा राजा गहि नान्योऽस्ति योद्धा त्वत्सदृशः” १५३३ ।

ਪਉਰਖ ਜੈਸੋ ਬਡੋ ਕੀਯੋ ਭੂਪ ਨ ਆਗੈ ਕਿਸੀ ਨ੍ਰਿਪ ਐਸੋ ਕੀਯੋ ॥
पउरख जैसो बडो कीयो भूप न आगै किसी न्रिप ऐसो कीयो ॥

महती शौर्यं यत् राजा प्रदर्शयति स्म, तत् अतुलम् आसीत्

ਭਟ ਪੇਖਿ ਕੈ ਭਾਜਿ ਗਏ ਸਿਗਰੇ ਕਿਨਹੂੰ ਧਨੁ ਬਾਨ ਨ ਪਾਨਿ ਲੀਓ ॥
भट पेखि कै भाजि गए सिगरे किनहूं धनु बान न पानि लीओ ॥

दर्शनं दृष्ट्वा सर्वे योद्धा पलायितवन्तः, तेषु कश्चन अपि तं धनुषबाणान् न गृहीतवान्

ਹਥਿਯਾਰ ਉਤਾਰ ਚਲੇ ਬਿਸੰਭਾਰਿ ਰਥੀ ਰਥ ਟਾਰਿ ਡਰਾਤ ਹੀਓ ॥
हथियार उतार चले बिसंभारि रथी रथ टारि डरात हीओ ॥

शस्त्राणि परित्यजन् अविचार्य रथाः हृदि भयभीताः ।

ਰਨ ਮੈ ਖੜਗੇਸ ਬਲੀ ਬਲੁ ਕੈ ਅਪੁਨੋ ਕਰ ਕੈ ਹਰਿ ਛਾਡਿ ਦੀਯੋ ॥੧੫੩੪॥
रन मै खड़गेस बली बलु कै अपुनो कर कै हरि छाडि दीयो ॥१५३४॥

महायोद्धाः मनसा भयभीताः शस्त्राणि त्यक्त्वा पलायितवन्तः युद्धक्षेत्रे राजा स्वेच्छया कृष्णं मुक्तवान्।1534।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਛਾਡਿ ਕੇਸ ਤੇ ਜਬ ਹਰਿ ਦਯੋ ॥
छाडि केस ते जब हरि दयो ॥

यदा (राजा) कृष्णं प्रकरणेभ्यः मुक्तवान्

ਲਜਤ ਭਯੋ ਬਿਸਰਿ ਬਲੁ ਗਯੋ ॥
लजत भयो बिसरि बलु गयो ॥

यदा कृष्णः मुक्तः अभवत् तदा केशग्रहणं मुक्तं कृत्वा सः स्वशक्तिं विस्मृत्य लज्जां अनुभवति स्म

ਤਬ ਬ੍ਰਹਮਾ ਪ੍ਰਤਛ ਹੁਇ ਆਯੋ ॥
तब ब्रहमा प्रतछ हुइ आयो ॥

अथ ब्रह्मा प्रादुर्भूतः

ਕ੍ਰਿਸਨ ਤਾਪ ਤਿਨਿ ਸਕਲ ਮਿਟਾਯੋ ॥੧੫੩੫॥
क्रिसन ताप तिनि सकल मिटायो ॥१५३५॥

ततो ब्रह्मा प्रकटीकृत्य कृष्णस्य मानसीकचिन्ताम् ॥१५३५॥

ਕਹੇ ਕ੍ਰਿਸਨ ਸਿਉ ਇਹ ਬਿਧਿ ਬੈਨਾ ॥
कहे क्रिसन सिउ इह बिधि बैना ॥

(सः) एवं कृष्णं प्राह, .

ਲਾਜ ਕਰੋ ਨਹਿ ਪੰਕਜ ਨੈਨਾ ॥
लाज करो नहि पंकज नैना ॥

स (ब्रह्मा) कृष्णं प्राह – हे कमलनेत्र ! न लज्जाम् अनुभवन्तु

ਇਹ ਪਉਰਖ ਹਉ ਤੋਹਿ ਸੁਨਾਊ ॥
इह पउरख हउ तोहि सुनाऊ ॥

तस्य शौर्यं भवन्तं कथयतु,

ਤਿਹ ਤੇ ਤੋ ਕਹੁ ਅਬਹਿ ਰਿਝਾਊ ॥੧੫੩੬॥
तिह ते तो कहु अबहि रिझाऊ ॥१५३६॥

शौर्यकथां कथयित्वा त्वां प्रीणयामि इदानीं” १५३६ ।

ਬ੍ਰਹਮਾ ਬਾਚ ॥
ब्रहमा बाच ॥

ब्रह्मणः भाषणम् : १.

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक

ਜਬ ਹੀ ਇਹ ਭੂਪਤਿ ਜਨਮ ਲੀਓ ॥
जब ही इह भूपति जनम लीओ ॥

जातमात्रोऽयं नृपः ।

ਤਜਿ ਧਾਮ ਤਬੈ ਬਨਿਬਾਸੁ ਕੀਓ ॥
तजि धाम तबै बनिबासु कीओ ॥

“अयं राजा जाते गृहं त्यक्त्वा वनं ययौ

ਤਪਸਾ ਕਰਿ ਕੈ ਜਗ ਮਾਤ ਰਿਝਾਯੋ ॥
तपसा करि कै जग मात रिझायो ॥

तपः कृत्वा (सः) लोकमातरं (देवीम्) प्रीणयति स्म।

ਤਹ ਤੇ ਅਰਿ ਜੀਤਨ ਕੋ ਬਰੁ ਪਾਯੋ ॥੧੫੩੭॥
तह ते अरि जीतन को बरु पायो ॥१५३७॥

महता तपसा चण्डिकां देवीं प्रीणयामास यस्मात् शत्रुविजयवरं लब्धम् ॥१५३७॥