अथ राजा शत्रुं बाणेन जघान |
अथ राजा गणेशं प्रति आह्वानं कृतवान् ।
गणसेना दुर्भावेन तं प्रति पश्यति स्म, राजा पुनः गणेशं आह्वानं कृतवान्, सः भीतः सन् क्षेत्रात् पलायितवान्।१५२७।
यदा कश्चन सूरतः शिवं प्रति प्रत्यागतवान्
शिवः किञ्चित् चेतनो भूत्वा युद्धक्षेत्रात् दूरं पलायितवान्
अन्ये सर्वे गणाः अपि भयेन पलायिताः |
अन्ये गणाः भयेन पलायिताः, न योद्धा इव, यः राज्ञः सम्मुखीभवति।१५२८।
यदा श्रीकृष्णः शिवं पलायनं दृष्टवान्
यदा कृष्णः शिवं पलायनं दृष्टवान् तदा सः मनसि चिन्तितवान् यत् सः तदा स्वयं शत्रुणा सह युद्धं करिष्यामि इति
अधुना अहं स्वयमेव तस्य विरुद्धं युद्धं करोमि;
स्वयं वा मृतस्य शत्रुं हन्ति स्म।१५२९।
ततः श्रीकृष्णः तस्य पुरतः अगच्छत्।
ततः कृष्णः राज्ञः पुरतः गत्वा घोरं युद्धं कृतवान् |
अथ राजा श्रीकृष्णं प्रति बाणम् |
लक्ष्यं कृत्वा राजा बाणमारुह्य कृष्णं रथात् ॥१५३०॥
कविस्य भाषणम् : १.
स्वय्या
ब्रह्मेन्द्रसनकादिभिः नित्यं गुञ्जितं नाम यस्य सः।
सूर्यचन्द्रं नारदं शारदा यं ध्यायन्ति
यं निपुणाः चिन्तने अन्वेषयन्ति यस्य रहस्यं व्यासप्रशरादिमहर्षिभिः न विज्ञायते।
खड़गसिंहः केशैः युद्धक्षेत्रे तं गृहीतवान्।१५३१।
पूतनां बकासुरं अघासुरं धेनकासुरं च क्षणात्
केशी, महिषासुर, मुशीति, चन्दूर आदि वध करके त्रिषु लोकों में प्रसिद्ध हो गया।
स कृष्णः कुशलेन बहूनि शत्रून् पातयित्वा कंसं केशात् गृहीत्वा हतवान्
कृष्णं नाम तस्य केशेन राजा खरागसिंहेन गृहीतम् अस्ति, तस्य केशान् गृहीत्वा कंसस्य वधस्य प्रतिशोधं कृतवान् इति भाति।१५३२
तदा राजा चिन्तितवान् यत् यदि सः कृष्णं हन्ति तर्हि तस्य सर्वा सैन्यं पलायते इति
तर्हि केन सह युद्धं करिष्यति स्म ?
कस्य बहु क्षतिं करिष्यामि कस्य क्षतिं सम्मुखीभविष्यामि, वहिष्यामि च ।
कस्मै तर्हि व्रणं कुर्याद् यस्मात् वा स्वयं क्षतम्। तस्मात् कृष्णं मुक्तं कृत्वा राजा गहि नान्योऽस्ति योद्धा त्वत्सदृशः” १५३३ ।
महती शौर्यं यत् राजा प्रदर्शयति स्म, तत् अतुलम् आसीत्
दर्शनं दृष्ट्वा सर्वे योद्धा पलायितवन्तः, तेषु कश्चन अपि तं धनुषबाणान् न गृहीतवान्
शस्त्राणि परित्यजन् अविचार्य रथाः हृदि भयभीताः ।
महायोद्धाः मनसा भयभीताः शस्त्राणि त्यक्त्वा पलायितवन्तः युद्धक्षेत्रे राजा स्वेच्छया कृष्णं मुक्तवान्।1534।
चौपाई
यदा (राजा) कृष्णं प्रकरणेभ्यः मुक्तवान्
यदा कृष्णः मुक्तः अभवत् तदा केशग्रहणं मुक्तं कृत्वा सः स्वशक्तिं विस्मृत्य लज्जां अनुभवति स्म
अथ ब्रह्मा प्रादुर्भूतः
ततो ब्रह्मा प्रकटीकृत्य कृष्णस्य मानसीकचिन्ताम् ॥१५३५॥
(सः) एवं कृष्णं प्राह, .
स (ब्रह्मा) कृष्णं प्राह – हे कमलनेत्र ! न लज्जाम् अनुभवन्तु
तस्य शौर्यं भवन्तं कथयतु,
शौर्यकथां कथयित्वा त्वां प्रीणयामि इदानीं” १५३६ ।
ब्रह्मणः भाषणम् : १.
तोटक
जातमात्रोऽयं नृपः ।
“अयं राजा जाते गृहं त्यक्त्वा वनं ययौ
तपः कृत्वा (सः) लोकमातरं (देवीम्) प्रीणयति स्म।
महता तपसा चण्डिकां देवीं प्रीणयामास यस्मात् शत्रुविजयवरं लब्धम् ॥१५३७॥