प्रथमं 'द्रुजन' शब्दं पाठ्य (ततः) अन्ते 'दरर्णी' (बलीकरणम्) शब्दं पाठयन्तु।
प्रथमं “दुर्जन” इति शब्दस्य उच्चारणं कृत्वा अन्ते “डाल्नी” इति शब्दं वदन् तुपकस्य नाम सम्यक् अवगन्तुम्।६७०।
प्रथमं 'गोली' इति शब्दं वदतु, ततः 'धारि' (retainer) इति शब्दं वदतु।
प्रथमं “गोली-धारणीं ततः “बकत्र” इति शब्दस्य उच्चारणेन तुपकनामानि निर्मीयन्ते ।६७१ ।
प्रथमं धूलिशब्दस्य उच्चारणं कृत्वा ततः 'दहनी' (दहति) इति वदन्तु।
प्रथमं “दुष्ट” इति शब्दस्य पश्चात् “दहनी” इति शब्दस्य उच्चारणेन तुपकस्य नामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः अवगन्तुं शक्नुवन्ति।672.
चौपाई
प्रथमं 'कस्त प्रैष्ठनि' (काष्ठपृष्ठीयम्) इति शब्दस्य उच्चारणं कुर्वन्तु।
इदं नाम तुपकात् निर्मितम् अस्ति ।
अथ 'भूमिज' (बृच्छः पृथिव्याः जातः) प्रैष्ठनि' इति शब्दं वदतु।
“काष्ठ-प्राष्ठनी” इति शब्दान् उच्चारयित्वा ततः “भूमिज-प्राष्ठनी” इति शब्दान् योजयित्वा तुपकस्य नामानि चिन्तयितुं शक्यन्ते, तुपकस्य नामानि ज्ञातुं शक्यन्ते।६७३।
प्रथम उच्चारण 'कास्थी पृथ्वी'।
एतेषां सर्वेषां बिन्दुनां नामानि अवगच्छ।
अथ 'द्रुमज बसनी' (बृच्छस्य पुत्रः काष्ठेन वसति) इति शब्दं वदन्तु।
प्रथमं “काष्ठ-प्रस्थनि” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि चिन्तयित्वा ततः “ढोल-वासनी” इति शब्दान् योजयित्वा “नालीदार तुपक” इति नाम ज्ञातव्यम् ।६७४।
दोहरा
प्रथमं मुखात् 'काष्ठी पृथ्वी' इति उच्चारयन्तु।
प्रथमं “कष्ट-प्रस्थनि” शब्दस्य उच्चारणं ततः पश्चात् “बकत्र” शब्दं वदन् हे ज्ञानिनः! तुपकनामानि निर्मीयन्ते।६७५।
प्रथमं 'जलाजपृस्थानि' (जलजनित ब्रिचः निर्मितः काष्ठपृष्ठः) इति वदन्तु ।
तुपकस्य नामानि “जलाज-पिष्ठानि” इति शब्दानां उच्चारणेन निर्मिताः भवन्ति ये सम्यक् अवगन्तुं शक्यन्ते।६७६।
प्रथमं मुखात् 'बर्ज' (जलजं बृच्) इति वदन्तु ततः 'पृस्थना' इति शब्दं योजयन्तु।
मुखात् “वारिज्-प्राष्ठनी” इति शब्दोच्चारणेन तुपकनामानि निर्मीयन्ते।६७७।
प्रथमं मुखात् 'नीरजल्याणी' (जलजन्य बृच्छे गृहं यः करोति) इति जपः।
“नीलजल्त्राणि” इति शब्दस्य अनन्तरं “बकत्र” इति शब्दस्य उच्चारणं कृत्वा तुपकस्य नामानि निर्मीयन्ते।६७८।