'बालकान् बालिकान् च पत्नीं च सर्वैः द्वन्द्वैः सह त्यजामि।'
'शृणु सुन्दरि, अहं गत्वा वने निवसिष्यामि, आनन्दं च प्राप्स्यामि, एतत् च मम अतीव रोचते।'(67)
दोहिरा
भर्तारं त्यक्त्वा गृहे तिष्ठति भार्या ।
स्वर्गे नानुग्रहं लभते परतः ॥(६८)
रानीस्य वार्तालापः
कबित्
'बालान् परित्यज्य (देवं) इन्द्रस्य डोमेनं क्षिपामि।' 'अहं सर्वाणि अलङ्काराणि भङ्गयिष्यामि, सर्वविध-असुविधानां सम्मुखीभवितुं च सज्जः भविष्यामि।'
'पत्रैः वन्यफलैः च जीविष्यामि सरीसृपसिंहैः सह युद्धं करिष्यामि।'
'प्रियं च स्वामिनं विना हिमालयशीतेषु सड़्गिष्यामि।' 'आगच्छतु यत् स्यात्, किन्तु तव दृष्टौ ओतप्रोतः अहं त्वां अनुवर्तयिष्यामि।'
'यत् विफलं कृत्वा अहं विरहस्याग्नौ आत्मानं तप्तं करिष्यामि।' 'अहो भगवन् त्वया विना किं हितं राज्यमिदम्।' 'यदि त्वं गच्छसि स्वामिन् गमिष्यामि ।(६९)
सवैय्य
'देशं परित्यज्य, संभोगकेशैः योगिनं भविष्यामि।'
'मम मौद्रिकस्नेहाः नास्ति, भवतः जूतानां कृते मम प्राणान् त्याजिष्यामि।'
'सर्वं बालकं आडम्बरपूर्णं जीवनं च परित्यज्य अहं ईश्वरस्य ध्याने मनः स्थापयिष्यामि।'
'न मे किञ्चिदपि कार्यमिन्द्रदेवेन सह, विना स्वामिनाम्, 'अग्निनिवासं स्थापयिष्यामि।'(70)
'कुङ्कुमवस्त्रं पूजयन् भिक्षापात्रं हस्ते गृह्णामि।'
'(योगेन) कर्णकुण्डलेन त्वदर्थं याचनाविग्रहो भविष्यामि।'
'अधुना अहं भवन्तं बोधयामि यत् अहं कदापि गृहे न तिष्ठामि तथा च,
वस्त्रं विदारयन्, योगिनः भविष्यति।'(71)
राजस्य वार्तालापः
तादृशावस्थां राणीं पश्यन् राजः विचार्य उक्तवान् ।
'त्वं आनन्देन शासनं करोषि।' त्वां विना सर्वे बालकाः म्रियन्ते।'
राजा तां प्रलोभयितुं प्रयत्नं कृतवान् परन्तु सा न स्वीकृतवती।
राजः चिन्तितवान्) 'एकतः पृथिवी माता निराशा भवति किन्तु हठिणी न समर्पयति।'(72)
अरिल्
यदा राजेन ज्ञातं यत् राणी योगिनं तत्त्वतः ।
सः तया सह गृहात् निर्गन्तुं निश्चितवान् ।
तपस्वीवेषेण मातरं द्रष्टुं आगतः |
तं योगीवेषं दृष्ट्वा सर्वे विस्मिताः अभवन् ।(७३) ।
दोहिरा
'कृपया मां विदां कुरु, मम काननगमनं कर्तुं,
'वेदं च चिन्तयित्वा भगवन्तं ध्यायस्व।'
मातुः वार्तालापः
सवैय्य
'अहो पुत्र सुखवितरणं त्वयि यज्ञोऽस्मि
'कथं त्वां याचयामि, प्रचण्डविपत्तौ मां स्थापयति।'
'यदा त्वं गच्छसि तदा अहं समग्रं विषयं किं वदिष्यामि।'
'ब्रूहि पुत्र कथं विदां करोमि गन्तुम्।'(७५)
चौपाई
हे पुत्र ! राज्यं कुरु मा गच्छ।
'मम आग्रहं नमस्कृत्य, मा वने गच्छतु।'
यथा जनाः वदन्ति तथा गच्छतु
'जनं शृणुत गृहे योगक्षेत्रं प्राप्तुं प्रयतस्व।'(76)
राजस्य वार्तालापः
दोहिरा
रजः मातुः पुरतः शिरः नत्वा उक्तवान् आसीत्।
'उच्चा नीचश्च विषयोर्ध्वा च सर्वे मृत्युक्षेत्रं गमिष्यन्ति।'(77)