पृथिवी च सर्वतः रक्तपुष्पवर्णा परिणता।(162)
यदा रक्तचूषकाः खड्गाः प्रहृताः, तदा ।
क्रन्दनानि युद्धक्षेत्रेभ्यः प्रवहन्ति स्म।(163)
यदा युधौ प्रविवेशौ धीरौ योद्धौ ।
समन्ततः प्रकाशः आसीत् ।(१६४)
यथा स्राफिल् एन्जिल् दृश्यते तथा च सर्वत्र कोलाहलं करोति,
(तथा) शत्रुः भ्रान्तः विघ्नः च अभवत्।(165)
यदा सर्वतः क्रन्दितं तदा ।
सैनिकानां बाहू क्रोधेन स्फुरन्ति स्म।(166)
व्यावृत्ता च दीप्तिमां भूमिः रक्तवर्णिता इव दृश्यते स्म ।
उपरि उपविष्टाः बालकाः पठन्तः विद्यालयस्य तलम्।(१६७)
एतादृशाः बहुसंख्याकाः हताः,
न गणयितुं शक्यन्ते इति।(१६८)
मयिन्द्रराजः पलायितवान्, .
यथा तस्य अधिकांशः सेना नष्टः अभवत्।(169)
मन्त्रिणः कन्या तं अनुसृत्य,
गृहीत्वा तं बद्ध्वा बन्दीम् अकरोत्।(१७०)
सा राजानं (मयिन्द्रं) शासकस्य समीपम् आनयत्,
उवाच च भो नृपराज,(१७१) इति ।
'सः मयिन्द्रस्य राजा, .
'यम् मया बद्धं तेन आनयितम्।'(172)
'यदि त्वं आदेशयसि तर्हि अहं तं मारयिष्यामि, .
'अथवा अहं तं ताल-कुंजी-अन्तर्गतं कारागारं स्थापयिष्यामि।'(१७३)
सः महतीं कारागारं प्रति प्रेषितः,
तस्य च शासनाधिकारस्य वितानम् अपहृतम्।(174)
प्रदातुः परोपकारेण सा राजतन्त्रं प्राप्तवती ।
तावन्तः अन्ये सार्वभौमान् विदारयित्वा ॥(१७५)
यः कश्चिद् कर्माणि तादृशेन उत्साहेन कुर्यात् ।
तस्य उपकारेन युक्तः ॥(१७६)
राजपुत्री शासकस्य पत्नी बभूव, .
यथा सा राज्यं प्राप्य ईश्वरीयकरुणाम्।(१७७)
(कविः कथयति) 'अहो साकि हरितद्रवपूर्णं चषकं देहि मे ।
'यथा अहं गुह्यं आच्छादनं करोमि।'(178)
'अहो साकि ! यूरोपस्य हरितवर्णीयं मद्यं ददातु,
'यस्य मम युद्धदिने आवश्यकता भवेत्।'(179)(10)
भगवान् एक एव विजयः सच्चे गुरोः |
त्वमेव अस्माकं पदातिमार्गदर्शकः, .
त्वं च अभागिनां कायाकल्पकः असि।(१)
अनाकांक्षिणामपि राज्यं प्रयच्छसि, २.
स्वर्गः पृथिवी च सर्वे तव आज्ञानुसारं कार्यं कुर्वन्ति।(2)
इह इदानीं कलन्धरराजस्य कथा,
केन स्मारकद्वारं निर्मितम् आसीत्।(3)
तस्य पुत्रः आसीत् यः सुन्दरतायां उत्कृष्टः आसीत्,
यस्य च बुद्धिः तं स्वदेशकार्याणि प्रबन्धयितुं योग्यं कृतवती।(4)
तस्मिन् एव स्थाने एकस्य दिग्गजस्य कन्या आसीत्,
मल्लिकापत्रवत् सुकुमारम् आसीत्।(5)
सा कन्या राज्ञः पुत्रस्य प्रेम्णः अभवत् ।
यावत् चन्द्रः सूर्याय पतति।(6)