(अहं) केवलम् अधुना अस्य श्वस्य कर्म अपहरति।
प्रथमं तस्य शिरः मुण्डयामि ततः हन्ति।8.
सा सर्वैः जनाभिः सह तत्र आगता
यत्र शय्यायाः अधः पुतलीद्वयं निपीडितम् आसीत्।
सर्वेषां दर्शने भूमौ खनित्वा (पुतलीः) बहिः आनयत्।
सुप्तस्य च शिरः मुण्डनं कृत्वा नासिका छित्त्वा। ९.
शिरः मुण्डयित्वा नासां छित्त्वा हत्वा ततः ।
तेन विधिना पतिं हत्वा तस्य समाप्तिम् (निद्रा) ।
स्त्रीणां रहस्यं कोऽपि अवगन्तुं न शक्तवान् ।
इति शास्त्रस्मृतिवेदपुराणेषु उक्तम्। १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्र भूपसंवादस्य २३३ अध्यायस्य समापनम्, सर्वं शुभम्। २३३.४३८४ इति । गच्छति
द्वयम् : १.
टङ्के तोडानगरे (तत्र निवसति स्म) निर्पतिकला नाम महिला।
सिंहवक्त्रं नखं मृगसदृशं विशालं च । १.
चतुर्विंशतिः : १.
तत्र नृपबुर् सेन् नाम महान् राजा आसीत्।
तस्य गृहे बहु धनं श्रूयते स्म।
सः विविधेषु विषयेषु प्रवृत्तः आसीत् ।
तस्याः सौन्दर्यं दृष्ट्वा शक्रोऽपि लज्जितः आसीत् । २.
अन्दो रायः नाम एकः भटस्य पुत्रः तत्र निवसति स्म ।
तस्य सदृशः कोऽपि पृथिव्यां नासीत् ।
(तस्य यौवनस्य सौन्दर्यं अतीव सुन्दरम् आसीत् ।
(तस्याः) शरीरं दृष्ट्वा सोनापि शिरः प्रणम्य । ३.
यदा सा युवती तं पुरुषं दृष्टवती
अतः मनः पलायनं कर्म च कृत्वा मनसि एवम् उक्तवान्
सखीं प्रेषयित्वा (तमं) अत्र आह्वये इति
तस्य सह च मैथुनं कुर्वन्तु। ४.
अडिगः : १.
(सः) अतिसूक्ष्मक्षौमस्य करघां कृतवान्।
(मनसि च) चिन्तयित्वा वेदना आरब्धा
यत् अहम् अस्याः पीढीयाः उपरि आरुह्य प्रियं आहूयिष्यामि
अहं च तं अर्धरात्रेण अनन्तरं गृहं प्रेषयिष्यामि। ५.
अहं तं अस्मिन् जनने स्थापयित्वा अधः लम्बयिष्यामि
चत्वारि च दृढानि क्षौमपाशानि बध्नाति।
यदि कदापि राजा तत् द्रक्ष्यति
तदा दुःखं ज्ञात्वा मौनम् एव तिष्ठति किमर्थं च क्रुद्धः भविष्यति (न क्रुद्धः भविष्यति इत्यर्थः) ६.
(सा) मध्यरात्रौ गृहस्य अधः प्याडिं लम्बयति स्म
पाशान् च आकृष्य प्रियं उत्थापयति स्म।
(मित्राः) तस्य राज्ञ्या सह मेलनं कुर्वन्ति स्म
काम कृदकालं च ज्ञात्वा सर्वाणि मैत्रीनिहृतानि भवन्ति।7.
(सा) तत् भट् प्रतिदिनं आह्वयति स्म
न च (तं) गृहे दिवसमपि स्थातुं (तस्मै) लम्बमानः (स्तम्भेन) (गृहं प्रेषयति)।
सा तत् एकत्र आकर्षयति, इञ्चमपि न मुञ्चति।
एकदा तस्यां गृहमागत्य राजा सुप्तवान्।८।
दासी नृपं (आगतं) न दृष्ट्वा भट् आहूतवन्तः।
(ते) राज्ञ्याः अनुज्ञां विना पुरुषं आमन्त्रितवन्तः।
तं दृष्ट्वा राजा चौरम् आहूय जागरितः |
(न विमोचयिष्यामि इति मत्वा) सः खड्गं हस्ते आकृष्य। ९.