श्री दसम् ग्रन्थः

पुटः - 1137


ਯਾ ਕੁਤੀਯਾ ਕੀ ਅਬ ਹੀ ਕ੍ਰਿਆ ਉਘਾਰਿਯੌ ॥
या कुतीया की अब ही क्रिआ उघारियौ ॥

(अहं) केवलम् अधुना अस्य श्वस्य कर्म अपहरति।

ਹੋ ਪ੍ਰਥਮ ਮੂੰਡਿ ਕੈ ਮੂੰਡ ਬਹੁਰਿ ਇਹ ਮਾਰਿਹੌ ॥੮॥
हो प्रथम मूंडि कै मूंड बहुरि इह मारिहौ ॥८॥

प्रथमं तस्य शिरः मुण्डयामि ततः हन्ति।8.

ਲਏ ਪ੍ਰਜਾ ਸਭ ਸੰਗ ਤਹੀ ਆਵਤ ਭਈ ॥
लए प्रजा सभ संग तही आवत भई ॥

सा सर्वैः जनाभिः सह तत्र आगता

ਜਹਾ ਖਾਟ ਤਟ ਗਾਡਿ ਦੋਊ ਗੁਡਿਯਨ ਗਈ ॥
जहा खाट तट गाडि दोऊ गुडियन गई ॥

यत्र शय्यायाः अधः पुतलीद्वयं निपीडितम् आसीत्।

ਸਭਨ ਲਹਿਤ ਖਨ ਭੂਮਿ ਲਏ ਤੇ ਕਾਢਿ ਕੈ ॥
सभन लहित खन भूमि लए ते काढि कै ॥

सर्वेषां दर्शने भूमौ खनित्वा (पुतलीः) बहिः आनयत्।

ਹੋ ਮੂੰਡਿ ਸਵਤਿ ਕੋ ਮੂੰਡ ਨਾਕ ਪੁਨਿ ਬਾਢਿ ਕੈ ॥੯॥
हो मूंडि सवति को मूंड नाक पुनि बाढि कै ॥९॥

सुप्तस्य च शिरः मुण्डनं कृत्वा नासिका छित्त्वा। ९.

ਮੂੰਡਿ ਮੂੰਡਿ ਕਟਿ ਨਾਕ ਬਹੁਰਿ ਤਿਹ ਮਾਰਿਯੋ ॥
मूंडि मूंडि कटि नाक बहुरि तिह मारियो ॥

शिरः मुण्डयित्वा नासां छित्त्वा हत्वा ततः ।

ਉਹਿ ਬਿਧਿ ਪਤਿ ਹਨਿ ਇਹ ਛਲ ਯਾ ਕਹ ਟਾਰਿਯੋ ॥
उहि बिधि पति हनि इह छल या कह टारियो ॥

तेन विधिना पतिं हत्वा तस्य समाप्तिम् (निद्रा) ।

ਚੰਚਲਾਨ ਕੇ ਭੇਦ ਨਾਹਿ ਕਿਨਹੂੰ ਲਹਿਯੋ ॥
चंचलान के भेद नाहि किनहूं लहियो ॥

स्त्रीणां रहस्यं कोऽपि अवगन्तुं न शक्तवान् ।

ਹੋ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤ ਰੁ ਬੇਦ ਪੁਰਾਨਨ ਮੈ ਕਹਿਯੋ ॥੧੦॥
हो सासत्र सिंम्रित रु बेद पुरानन मै कहियो ॥१०॥

इति शास्त्रस्मृतिवेदपुराणेषु उक्तम्। १०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਤੇਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੩੩॥੪੩੮੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ तेतीस चरित्र समापतम सतु सुभम सतु ॥२३३॥४३८४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्र भूपसंवादस्य २३३ अध्यायस्य समापनम्, सर्वं शुभम्। २३३.४३८४ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਹਿਰ ਟੰਕ ਟੋਡਾ ਬਿਖੈ ਨ੍ਰਿਪਤਿ ਕਲਾ ਇਕ ਬਾਲ ॥
सहिर टंक टोडा बिखै न्रिपति कला इक बाल ॥

टङ्के तोडानगरे (तत्र निवसति स्म) निर्पतिकला नाम महिला।

ਕਟਿ ਜਾ ਕੀ ਮ੍ਰਿਗਰਾਜ ਸੀ ਮ੍ਰਿਗ ਸੇ ਨੈਨ ਬਿਸਾਲ ॥੧॥
कटि जा की म्रिगराज सी म्रिग से नैन बिसाल ॥१॥

सिंहवक्त्रं नखं मृगसदृशं विशालं च । १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨ੍ਰਿਪਬਰ ਸੈਨ ਤਹਾ ਕੋ ਨ੍ਰਿਪ ਬਰ ॥
न्रिपबर सैन तहा को न्रिप बर ॥

तत्र नृपबुर् सेन् नाम महान् राजा आसीत्।

ਅਧਿਕ ਦਰਬੁ ਸੁਨਿਯਤ ਜਾ ਕੇ ਘਰ ॥
अधिक दरबु सुनियत जा के घर ॥

तस्य गृहे बहु धनं श्रूयते स्म।

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭੋਗ ਕਮਾਵੈ ॥
भाति भाति के भोग कमावै ॥

सः विविधेषु विषयेषु प्रवृत्तः आसीत् ।

ਨਿਰਖਿ ਪ੍ਰਭਾ ਦੇਵੇਸ ਲਜਾਵੈ ॥੨॥
निरखि प्रभा देवेस लजावै ॥२॥

तस्याः सौन्दर्यं दृष्ट्वा शक्रोऽपि लज्जितः आसीत् । २.

ਐਂਡੋ ਰਾਇ ਭਾਟ ਕੋ ਸੁਤ ਤਹ ॥
ऐंडो राइ भाट को सुत तह ॥

अन्दो रायः नाम एकः भटस्य पुत्रः तत्र निवसति स्म ।

ਤਾ ਕੈ ਰੂਪ ਨ ਸਮ ਕੋਊ ਮਹਿ ਮਹ ॥
ता कै रूप न सम कोऊ महि मह ॥

तस्य सदृशः कोऽपि पृथिव्यां नासीत् ।

ਅਧਿਕ ਤਰੁਨ ਕੋ ਰੂਪ ਸੁਹਾਵੈ ॥
अधिक तरुन को रूप सुहावै ॥

(तस्य यौवनस्य सौन्दर्यं अतीव सुन्दरम् आसीत् ।

ਨਿਰਖਿ ਕਾਇ ਕੰਚਨ ਸਿਰ ਨ੍ਯਾਵੈ ॥੩॥
निरखि काइ कंचन सिर न्यावै ॥३॥

(तस्याः) शरीरं दृष्ट्वा सोनापि शिरः प्रणम्य । ३.

ਜਬ ਤ੍ਰਿਯ ਤਿਨ ਤਰੁਨੀ ਨਰ ਲਹਾ ॥
जब त्रिय तिन तरुनी नर लहा ॥

यदा सा युवती तं पुरुषं दृष्टवती

ਮਨ ਕ੍ਰਮ ਬਚ ਮਨ ਮੈ ਯੌ ਕਹਾ ॥
मन क्रम बच मन मै यौ कहा ॥

अतः मनः पलायनं कर्म च कृत्वा मनसि एवम् उक्तवान्

ਪਠੈ ਸਹਚਰੀ ਯਾਹਿ ਬੁਲਾਊਾਂ ॥
पठै सहचरी याहि बुलाऊां ॥

सखीं प्रेषयित्वा (तमं) अत्र आह्वये इति

ਕਾਮ ਭੋਗ ਤਿਹ ਸਾਥ ਕਮਾਊਾਂ ॥੪॥
काम भोग तिह साथ कमाऊां ॥४॥

तस्य सह च मैथुनं कुर्वन्तु। ४.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਪਰਮ ਪਾਟ ਕੀ ਝੂਲਨਿ ਏਕ ਸਵਾਰਿ ਕੈ ॥
परम पाट की झूलनि एक सवारि कै ॥

(सः) अतिसूक्ष्मक्षौमस्य करघां कृतवान्।

ਤਾ ਪਰ ਝੂਲਤਿ ਭਈ ਬਿਚਾਰ ਬਿਚਾਰ ਕੈ ॥
ता पर झूलति भई बिचार बिचार कै ॥

(मनसि च) चिन्तयित्वा वेदना आरब्धा

ਯਾਹੀ ਚੜਿ ਪੀਰੀ ਪਰ ਪਿਯਹਿ ਬੁਲਾਇ ਹੌ ॥
याही चड़ि पीरी पर पियहि बुलाइ हौ ॥

यत् अहम् अस्याः पीढीयाः उपरि आरुह्य प्रियं आहूयिष्यामि

ਹੋ ਅਰਧ ਰਾਤ੍ਰਿ ਗੇ ਘਰ ਕੌ ਤਾਹਿ ਬਹਾਇ ਹੌ ॥੫॥
हो अरध रात्रि गे घर कौ ताहि बहाइ हौ ॥५॥

अहं च तं अर्धरात्रेण अनन्तरं गृहं प्रेषयिष्यामि। ५.

ਯਾ ਪੀਰੀ ਕਹ ਦੈਹੌ ਤਰੇ ਬਹਾਇ ਕੈ ॥
या पीरी कह दैहौ तरे बहाइ कै ॥

अहं तं अस्मिन् जनने स्थापयित्वा अधः लम्बयिष्यामि

ਰੇਸਮ ਕੀ ਦ੍ਰਿੜ ਡੋਰੈ ਚਾਰ ਲਗਾਇ ਕੈ ॥
रेसम की द्रिड़ डोरै चार लगाइ कै ॥

चत्वारि च दृढानि क्षौमपाशानि बध्नाति।

ਸੋ ਜਾ ਕੋ ਨ੍ਰਿਪ ਹੂੰ ਕਬਹੂੰ ਲਹਿ ਜਾਇ ਹੈ ॥
सो जा को न्रिप हूं कबहूं लहि जाइ है ॥

यदि कदापि राजा तत् द्रक्ष्यति

ਹੋ ਜਾਨਿ ਪੀਂਘ ਚੁਪਿ ਰਹਿ ਹੈ ਕਹਾ ਰਿਸਾਇ ਹੈ ॥੬॥
हो जानि पींघ चुपि रहि है कहा रिसाइ है ॥६॥

तदा दुःखं ज्ञात्वा मौनम् एव तिष्ठति किमर्थं च क्रुद्धः भविष्यति (न क्रुद्धः भविष्यति इत्यर्थः) ६.

ਅਰਧ ਰਾਤ੍ਰਿ ਪੀਰੀ ਗ੍ਰਿਹ ਤਰੇ ਬਹਾਇ ਕੈ ॥
अरध रात्रि पीरी ग्रिह तरे बहाइ कै ॥

(सा) मध्यरात्रौ गृहस्य अधः प्याडिं लम्बयति स्म

ਡੋਰਹਿ ਖੈਂਚਿ ਪ੍ਰੀਤਮਹਿ ਲੇਤ ਚੜਾਇ ਕੈ ॥
डोरहि खैंचि प्रीतमहि लेत चड़ाइ कै ॥

पाशान् च आकृष्य प्रियं उत्थापयति स्म।

ਰਾਨੀ ਸੰਗ ਤਿਹ ਆਨਿ ਮਿਲਾਵਾ ਦੇਤ ਕਰਿ ॥
रानी संग तिह आनि मिलावा देत करि ॥

(मित्राः) तस्य राज्ञ्या सह मेलनं कुर्वन्ति स्म

ਹੋ ਜਾਨਿ ਕੇਲ ਕੀ ਸਮੈ ਸਖੀ ਸਭ ਜਾਹਿ ਟਰਿ ॥੭॥
हो जानि केल की समै सखी सभ जाहि टरि ॥७॥

काम कृदकालं च ज्ञात्वा सर्वाणि मैत्रीनिहृतानि भवन्ति।7.

ਤਵਨ ਭਾਟ ਕੌ ਨਿਤ ਪ੍ਰਤਿ ਲੇਤ ਬੁਲਾਇ ਕੈ ॥
तवन भाट कौ नित प्रति लेत बुलाइ कै ॥

(सा) तत् भट् प्रतिदिनं आह्वयति स्म

ਏਕ ਦਿਵਸ ਗ੍ਰਿਹ ਰਹਨ ਨ ਦੇਹਿ ਬਹਾਇ ਕੈ ॥
एक दिवस ग्रिह रहन न देहि बहाइ कै ॥

न च (तं) गृहे दिवसमपि स्थातुं (तस्मै) लम्बमानः (स्तम्भेन) (गृहं प्रेषयति)।

ਐਚਿ ਐਚਿ ਤਿਹ ਲੇਤ ਨ ਛੋਰਤ ਏਕ ਛਿਨ ॥
ऐचि ऐचि तिह लेत न छोरत एक छिन ॥

सा तत् एकत्र आकर्षयति, इञ्चमपि न मुञ्चति।

ਹੋ ਆਨਿ ਤ੍ਰਿਯਾ ਕੇ ਧਾਮ ਸੋਯੋ ਨ੍ਰਿਪ ਏਕ ਦਿਨ ॥੮॥
हो आनि त्रिया के धाम सोयो न्रिप एक दिन ॥८॥

एकदा तस्यां गृहमागत्य राजा सुप्तवान्।८।

ਰਾਵ ਨ ਲਹਿਯੋ ਚੇਰਿਯਨ ਭਾਟ ਬੁਲਾਇਯੋ ॥
राव न लहियो चेरियन भाट बुलाइयो ॥

दासी नृपं (आगतं) न दृष्ट्वा भट् आहूतवन्तः।

ਬਿਨ ਰਾਨੀ ਕੇ ਕਹੇ ਸੁ ਜਾਰ ਮੰਗਾਇਯੋ ॥
बिन रानी के कहे सु जार मंगाइयो ॥

(ते) राज्ञ्याः अनुज्ञां विना पुरुषं आमन्त्रितवन्तः।

ਨਿਰਖਿ ਰਾਇ ਤਿਹ ਕਹਿ ਤਸਕਰ ਜਾਗਤ ਭਯੋ ॥
निरखि राइ तिह कहि तसकर जागत भयो ॥

तं दृष्ट्वा राजा चौरम् आहूय जागरितः |

ਹੋ ਯਾਹਿ ਨ ਦੈ ਹੌ ਜਾਨਿ ਕਾਢਿ ਅਸਿ ਕਰ ਲਯੋ ॥੯॥
हो याहि न दै हौ जानि काढि असि कर लयो ॥९॥

(न विमोचयिष्यामि इति मत्वा) सः खड्गं हस्ते आकृष्य। ९.