“नीरअलायनी” इति शब्दं वदन् “नासिक-अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अविवेकेन ज्ञातव्यानि।११८२।
प्रथमं 'जलल्याणी' (पृथिवी) पदं धारयन्तु।
अथ 'पति अरिणी' इति वचनम् ।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
प्रथमं जलायनीशब्दं वदन् पटियारिणी इति शब्दमुच्चारय तुपकस्य सर्वाणि नामानि परिचिनोतु।1183।
प्रथमं 'बरिधानी' (पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।
अन्ते 'पति अरि' इति शब्दान् योजयतु।
सर्वेषां बिन्दुनाम (तत्) आह्वयतु।
प्रथमं “वरिधिनि” इति शब्दं वदन् “पति अरि” इति शब्दं योजयित्वा प्रतिभाशालिनां कृते तुपकनामानि वदन्तु।1184.
प्रथमं 'धारासनी' शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'मथनी' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
धरेशनीशब्दं वदन् अन्ते मथनीशब्दं योजयित्वा तुपकस्य सर्वाणि नामानि निःसंदेहं ज्ञातव्यानि।११८५।
प्रथमं 'उराब्रेस्नी' (राजसेना) पठन्तु।
अन्ते 'मथनी' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
“लोरभरेशनी” इति शब्दं वदन् “मथनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनोतु।1186।
प्रथम उच्चारण 'गोरा' (पृथ्वी) (शब्द)।
(ततः) अन्ते 'एस अन्तकानि' इति शब्दान् योजयन्तु।
सर्वे तुपकस्य नाम मन्यन्ते (तत्) ।
गोराशब्दमुच्चारयन् अन्ते “ईश-अन्तक्नि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनुवन्तु।1187।
प्रथमं 'अवनेसनी' (राजसेना) इति शब्दं वदन्तु।
(ततः) अन्ते 'मथनी' इति शब्दं योजयन्तु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
“अवनीशनी” इति शब्दं वदन् “मथनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि निर्भयेन ज्ञातव्यानि।1188।
प्रथमं 'दिग्जनी' (पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।
अन्ते 'एसरदानि' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
प्रथमं “दिग्गजनी” इति शब्दं वदन् अन्ते “इशरदनी” इति शब्दं वदन्तु, स्वस्य प्रवृत्त्यानुसारं प्रयोगार्थं तुपकस्य नामानि परिचिनुत।११८९।
प्रथमं 'कुम्भिनेसनी' शब्दस्य उच्चारणं कुर्वन्तु।
अन्ते 'अरिणी' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
प्रथमं कुम्भाशिनीशब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनुत।११९०।
प्रथमं 'मह एसानि' (राजसेना) इति शब्दस्य प्रयोगः ।
ततः अन्ते 'अरिणी' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
प्रथमं “महीशानी” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११९१।
प्रथमं 'माएदेसानी' शब्दस्य उच्चारणं कुर्वन्तु।
अन्ते 'घरी' (विनाशकारी) इति शब्दं योजयन्तु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
प्रथमं “मेनीशनी” इति शब्दं स्थापयित्वा अन्ते “घायक” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनुत।११९२।
अरिल्
प्रथमं 'बसुन्ध्रेस्नी' (पार्थिवपतिसेना) (शब्द) जप।
तस्य अन्ते 'सत्यम्' इति शब्दं योजयन्तु।
मनसि प्रत्येकं बिन्दुनाम् (तत्) अवगच्छन्तु।
प्रथमं “वसुन्धरेशनी” इति शब्दं वदन् “दहनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि मनसि ज्ञातव्यम्।1193.
चौपाई
प्रथम उच्चारण 'बसुन्धरेसनी' (शब्द)।