श्री दसम् ग्रन्थः

पुटः - 985


ਦਾਹ ਦਿਯੋ ਤਿਹ ਨਾਰਿ ਕੌ ਚਿਤ ਅਤਿ ਸੋਕ ਬਢਾਇ ॥
दाह दियो तिह नारि कौ चित अति सोक बढाइ ॥

तीव्रक्लेशैः सह तां दाहं कृतवान्

ਫੂਲ ਮਤੀ ਕੇ ਭਵਨ ਮੈ ਬਹੁਰਿ ਬਸਤ ਭਯੋ ਆਇ ॥੧੩॥
फूल मती के भवन मै बहुरि बसत भयो आइ ॥१३॥

ततः च फूल मतिप्रासादं प्रति आगतः।(13)

ਸਵਤਿ ਮਾਰਿ ਨਿਜੁ ਕਰਨ ਸੌ ਔਰ ਨ੍ਰਿਪਹਿ ਦਿਖਰਾਇ ॥
सवति मारि निजु करन सौ और न्रिपहि दिखराइ ॥

सहपत्नीं हत्वा राजे दर्शयित्वा च ।

ਰਾਜਾ ਕੌ ਨਿਜੁ ਬਸ ਕਿਯੋ ਐਸੋ ਚਰਿਤ ਬਨਾਇ ॥੧੪॥
राजा कौ निजु बस कियो ऐसो चरित बनाइ ॥१४॥

वञ्चना सा सार्वभौमस्य अनुग्रहं प्राप्तवती आसीत्।(14)

ਬ੍ਰਹਮ ਬਿਸਨ ਸਰ ਅਸੁਰ ਸਭ ਰੈਨਾਧਿਪ ਦਿਨਰਾਇ ॥
ब्रहम बिसन सर असुर सभ रैनाधिप दिनराइ ॥

ब्रह्म विष्णुः देवा पिशाचः सूर्यः चन्द्रः ।

ਬੇਦ ਬ੍ਯਾਸ ਅਰੁ ਬੇਦ ਤ੍ਰਿਯ ਭੇਦ ਸਕੇ ਨਹਿ ਪਾਇ ॥੧੫॥
बेद ब्यास अरु बेद त्रिय भेद सके नहि पाइ ॥१५॥

वियासमुनिः सर्वा च स्त्रीणां न विज्ञेयम्।(15)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਚੌਬੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੪॥੨੪੩੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ चौबीसवो चरित्र समापतम सतु सुभम सतु ॥१२४॥२४३१॥अफजूं॥

१२४ तमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२४)(२४२९) ९.

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਲੰਕ ਮੈ ਬੰਕ ਨਿਸਾਚਰ ਥੋ ਰਘੁਨੰਦਨ ਕੋ ਸੁਨਿ ਏਕ ਕਹਾਨੀ ॥
लंक मै बंक निसाचर थो रघुनंदन को सुनि एक कहानी ॥

लङ्कादेशे एकः कुटिलः पिशाचः रघुनन्दनस्य (रामस्य) कथां श्रुतवान्।

ਰਾਵਨ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸਮੇਤ ਹਨੇ ਇਹ ਖੇਤ ਮਹਾ ਬਲਿਧਾਨੀ ॥
रावन पुत्र कलत्र समेत हने इह खेत महा बलिधानी ॥

तत् त्रस्तेन युद्धे कच्चा अना पुत्रं स्वस्त्रिया सह निर्मूलितम् आसीत्।

ਰੋਸ ਭਰਿਯੋ ਤਤਕਾਲ ਗਦਾ ਗਹਿ ਕੌਚਕ ਸੇ ਮਦ ਮਤ ਕ੍ਰਿਪਾਨੀ ॥
रोस भरियो ततकाल गदा गहि कौचक से मद मत क्रिपानी ॥

सः पिशाचः क्रोधपूर्णः शूलखड्गखड्गवाहकः स्तब्धः च ।

ਕੋਟ ਕੌ ਕੂਦਿ ਸਮੁੰਦ੍ਰ ਕੌ ਫਾਧਿ ਫਿਰੰਗ ਮੌ ਆਨਿ ਪਰਿਯੋ ਅਭਿਮਾਨੀ ॥੧॥
कोट कौ कूदि समुंद्र कौ फाधि फिरंग मौ आनि परियो अभिमानी ॥१॥

आक्रमणस्य आरम्भार्थं समुद्रस्य उपरि कूर्दितवान् आसीत्।(1)

ਆਠਿਕ ਦ੍ਯੋਸ ਅੰਧੇਰ ਰਹਿਯੋ ਪੁਨਿ ਸੂਰ ਚੜਿਯੋ ਜਗ ਧੁੰਧ ਮਿਟਾਈ ॥
आठिक द्योस अंधेर रहियो पुनि सूर चड़ियो जग धुंध मिटाई ॥

अष्टदिनानि यावत् अन्धकारेण आवृता पृथिवी ततः सूर्योदयः नीहारः च उत्थापितः ।

ਦਾਨਵ ਕੌ ਲਖਿ ਲੋਕਨ ਕੈ ਅਤਿ ਹੀ ਚਿਤ ਮੈ ਉਪਜੀ ਦੁਚਿਤਾਈ ॥
दानव कौ लखि लोकन कै अति ही चित मै उपजी दुचिताई ॥

पिशाचं पश्यन्तः जनाः भ्रान्ताः अभवन् ।

ਬਾਧਿ ਅਨੀ ਭਟ ਭੂਰਿ ਚੜੇ ਰਿਪੁ ਜੀਤਨ ਕੀ ਜਿਯ ਬ੍ਯੋਤ ਬਨਾਈ ॥
बाधि अनी भट भूरि चड़े रिपु जीतन की जिय ब्योत बनाई ॥

अधिकांशः राजानः तस्य विजयाय रणनीतिं योजनां कृतवन्तः,

ਬਾਨ ਕਮਾਨ ਗਦਾ ਬਰਛੀਨ ਕੀ ਆਨਿ ਕਰੀ ਤਿਹ ਸਾਥ ਲਰਾਈ ॥੨॥
बान कमान गदा बरछीन की आनि करी तिह साथ लराई ॥२॥

धनुर्बाणशूलखड्गहस्तेषु च उत्तिष्ठन्ति स्म।(2)

ਏਕ ਪਰੇ ਭਭਰਾਤ ਭਟੁਤਮ ਏਕ ਲਗੇ ਭਟ ਘਾਯਲ ਘੂੰਮੈ ॥
एक परे भभरात भटुतम एक लगे भट घायल घूंमै ॥

अनेकाः महान् योद्धाः आतङ्किताः पतितुं आरब्धवन्तः, एकः च मुग्धः भूत्वा भ्रमितुं आरब्धवान् ।

ਏਕ ਚਲੈ ਭਜਿ ਕੈ ਰਨ ਤੇ ਇਕ ਆਨਿ ਪਰੇ ਮਰਿ ਕੈ ਗਿਰਿ ਭੂੰਮੈ ॥
एक चलै भजि कै रन ते इक आनि परे मरि कै गिरि भूंमै ॥

एकः रणक्षेत्रात् पलायितवान्, बहवः मृताः भूमौ आगताः।

ਏਕ ਮਰੇ ਲਰਿ ਕੈ ਹਯ ਊਪਰ ਹਾਥਿਨ ਪੈ ਇਕ ਸ੍ਯੰਦਨ ਹੂੰ ਮੈ ॥
एक मरे लरि कै हय ऊपर हाथिन पै इक स्यंदन हूं मै ॥

एकः अश्वेषु युद्धं कुर्वन् मृतः एकः गजरथेषु (मृतः)।

ਮਾਨੋ ਤ੍ਰਿਬੇਨੀ ਕੇ ਤੀਰਥ ਪੈ ਮੁਨਿ ਨਾਯਕ ਧੂਮ ਅਧੋ ਮੁਖ ਧੂੰਮੈ ॥੩॥
मानो त्रिबेनी के तीरथ पै मुनि नायक धूम अधो मुख धूंमै ॥३॥

(प्रविष्टम् आसीत्) यथा मुनिनायकः त्रिबेनी (इलाहाबाद) इत्यस्य तीर्थे धूपं फूत्कयति स्म। ३.

ਕੌਚ ਕਿਪਾਨ ਕਸੇ ਕਟਨੀ ਕਟਿ ਅੰਗ ਉਤੰਗ ਸੁਰੰਗ ਨਿਖੰਗੀ ॥
कौच किपान कसे कटनी कटि अंग उतंग सुरंग निखंगी ॥

खड्गकम्पैः शरीरेषु युक्ताः वीराः व्याघ्रिताः ।

ਚੌਪਿ ਚਲੇ ਚਹੂੰ ਓਰਨ ਤੇ ਘਨ ਸਾਵਨ ਕੀ ਘਟ ਜਾਨ ਉਮੰਗੀ ॥
चौपि चले चहूं ओरन ते घन सावन की घट जान उमंगी ॥

सर्वतः सावनस्य वर्षाऋतुः कृष्णमेघाः सङ्कीर्णाः आसन् ।

ਜੰਗ ਨਿਸੰਗ ਪਰਿਯੋ ਸੰਗ ਸੂਰਨ ਨਾਚਿਯੋ ਹੈ ਆਪੁ ਤਹਾ ਅਰਧੰਗੀ ॥
जंग निसंग परियो संग सूरन नाचियो है आपु तहा अरधंगी ॥

तीव्रयुद्धं प्रवृत्तम्, अर्धङ्गी (शिवः) अपि युद्धनृत्ये भागं गृहीतवती आसीत् ।

ਰੋਸ ਭਰੇ ਨ ਫਿਰੇ ਤ੍ਰਸਿ ਕੈ ਰਨ ਰੰਗ ਪਚੇ ਰਵਿ ਰੰਗ ਫਿਰੰਗੀ ॥੪॥
रोस भरे न फिरे त्रसि कै रन रंग पचे रवि रंग फिरंगी ॥४॥

शूराः प्रचुराः न कश्चित् प्रयच्छति इव ।(४)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭੇਰ ਪਰਿਯੋ ਭਾਰਥ ਤੇ ਭਾਰੀ ॥
भेर परियो भारथ ते भारी ॥

महाभारतात् महत्तरं युद्धम् अभवत्

ਨਾਚੇ ਸੂਰਬੀਰ ਹੰਕਾਰੀ ॥
नाचे सूरबीर हंकारी ॥

भारतस्य उपरि धमकीकृतं युद्धं जातम्, अहङ्कारिणः च वार्डेन्स्-मध्ये आनन्दं प्राप्नुवन् ।

ਬਹੁ ਬ੍ਰਿਣ ਕੀਏ ਨ ਇਕ ਤਿਹ ਲਾਗਿਯੋ ॥
बहु ब्रिण कीए न इक तिह लागियो ॥

(योद्धाः विशालकायम् आक्रमितवन्तः) बहुवारं, परन्तु सः एकं अपि प्रहारं न प्राप्नोत्।

ਅਧਿਕ ਕੋਪ ਦਾਨਵ ਕੋ ਜਾਗਿਯੋ ॥੫॥
अधिक कोप दानव को जागियो ॥५॥

ते बाणान् प्रज्वलितवन्तः किन्तु प्रहारं कर्तुं न शक्तवन्तः, पिशाचः अपि अधिकेन क्रोधेन परिपूर्णः अभवत्।(5)

ਏਕ ਹਾਥ ਤਿਨ ਗਦਾ ਸੰਭਾਰੀ ॥
एक हाथ तिन गदा संभारी ॥

एकस्मिन् हस्ते गदां धारयति स्म

ਦੂਜੋ ਕਰ ਤਰਵਾਰਿ ਨਿਕਾਰੀ ॥
दूजो कर तरवारि निकारी ॥

एकस्मिन् हस्ते खड्गं गदां च कृत्वा ।

ਜਾ ਕੌ ਦੌਰਿ ਦੈਤ ਬ੍ਰਿਣ ਮਾਰੇ ॥
जा कौ दौरि दैत ब्रिण मारे ॥

यः प्रधावन् प्रहारं च अकरोत्, .

ਏਕੈ ਚੋਟ ਚੌਥ ਹੀ ਡਾਰੈ ॥੬॥
एकै चोट चौथ ही डारै ॥६॥

यस्य उपरि पिशाचः आक्रमितवान्, तं छिनत्ति स्म।(6)

ਜੋ ਕੋਊ ਤਾ ਕਹ ਘਾਵ ਲਗਾਵੈ ॥
जो कोऊ ता कह घाव लगावै ॥

यः तं प्रहरति

ਟੂਟਿ ਕ੍ਰਿਪਾਨ ਹਾਥ ਰਹਿ ਜਾਵੈ ॥
टूटि क्रिपान हाथ रहि जावै ॥

यः च शरीरं तं आक्रमयति स्म, तस्य खड्गं भग्नं भवति स्म।

ਦਾਨਵ ਕੋਪ ਅਧਿਕ ਤਬ ਕਰੈ ॥
दानव कोप अधिक तब करै ॥

तदा दिग्गजः अधिकं क्रुद्धः स्यात्

ਪ੍ਰਾਨ ਫਿਰੰਗਨਿ ਬਹੁ ਕੇ ਹਰੈ ॥੭॥
प्रान फिरंगनि बहु के हरै ॥७॥

अधिकाधिकं प्रज्वलितः, अधिकाधिकं सः दृढनिश्चयः अभवत्।(7)

ਭੁੰਜਗ ਛੰਦ ॥
भुंजग छंद ॥

भुजङ्ग श्लोकः १.

ਮਹਾ ਨਾਦਿ ਕੈ ਕੈ ਜਬੈ ਦੈਤ ਧਾਵੈ ॥
महा नादि कै कै जबै दैत धावै ॥

यदा महा नाद कर कै (तत्) दिग्गजः त्वरयति स्म

ਘਨੀ ਸੈਨ ਕੋ ਮਾਰਿ ਕੈ ਕੈ ਸੁ ਜਾਵੈ ॥
घनी सैन को मारि कै कै सु जावै ॥

सः सेनायाः बहुशः वधं करिष्यति स्म ।

ਬਿਯੋ ਕੌਨ ਜੋਧਾ ਲਰੈ ਰੋਸ ਕੈ ਕੈ ॥
बियो कौन जोधा लरै रोस कै कै ॥

कः अन्यः योद्धा अस्ति यः कोपेन सह युद्धं कर्तुं शक्नोति।

ਚਲੇ ਬਾਜ ਹੇਰੈ ਮਹਾ ਤਾਪ ਤੈ ਕੈ ॥੮॥
चले बाज हेरै महा ताप तै कै ॥८॥

तं दृष्ट्वा (योधाः) अश्वैः सह अतिशीघ्रं पलायन्ते।।8।

ਲਖੇ ਦੈਤ ਭਾਰੀ ਸਭੈ ਭੂਪ ਭਾਗੈ ॥
लखे दैत भारी सभै भूप भागै ॥

दृष्ट्वा (एतत्) बृहत् विशालं सर्वे राजानः पलायिताः |

ਮਹਾ ਤ੍ਰਾਸ ਕੇ ਤਾਪ ਸੌ ਅਨੁਰਾਗੈ ॥
महा त्रास के ताप सौ अनुरागै ॥

महता भयेन च पीडिताः भवन्ति।

ਚਲੇ ਭਾਜਿ ਕੈ ਕੈ ਹਠੀ ਨਾਰਿ ਨ੍ਯਾਏ ॥
चले भाजि कै कै हठी नारि न्याए ॥

स्वराः पलायिताः भवन्ति

ਕਰੀ ਬਾਜ ਰਾਜੇ ਪਿਯਾਦੇ ਪਰਾਏ ॥੯॥
करी बाज राजे पियादे पराए ॥९॥

गजाः अश्वाः प्यादाः सर्वे हठिनः नृपाः | ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੈਨ ਭਜਤ ਲਖਿ ਭਟਿ ਰਿਸਿ ਭਰੇ ॥
सैन भजत लखि भटि रिसि भरे ॥

पलायन्तं सैन्यं दृष्ट्वा क्रुद्धाः योधाः |