बेगमः तस्मिन् रुचिं प्राप्नोत्
यस्मात् (सः) निद्राहीनः बुभुक्षितः च अभवत्।
यतः (सा) तं दृष्ट्वा गृहं गतवती आसीत्,
ततः परं तस्याः स्त्रियाः अन्यत् किमपि न रोचते स्म । ४.
सत्यं ज्ञात्वा दासीम् आहूतवान्
(तत्र प्रेषितश्च) सर्वं रहस्यं कथयित्वा।
(उवाच च) यदि मां शहपुत्रं दास्यसि।
अतः, यत्किमपि धनं याचसे, तत् प्राप्स्यसि। ५.
सखी वायुवेगेन सह अगच्छत्
न च क्षणमपि व्यतीतम् यत् सा शाहस्य समीपम् आगता।
(सः) शाहपुत्रं अभिवादितवान्
सा च शोभना तस्य (शाहस्य) गृहे उपविष्टा। ६.
(पृष्टवान्) किं त्वं स्वनाम परिचिनोषि ?
त्वां च कस्य देशस्य निवासी इति मन्ये?
प्रथमं भवतः सम्पूर्णं कथां कथयतु
कुमारीऋषिश्च ततः शोभां वर्धयतु। ७.
(सः कथयितुं आरब्धवान्) हे सखी! शृणु, अहं मातृभूमिं वसति
जनाः च मां धूमरा केतु इति वदन्ति।
(अहं) व्यापारं कर्तुं अस्मिन् देशे आगतः
देशराजान् दृष्ट्वा। ८.
प्रथमं सः वस्तूनि क्लिष्टः आसीत्
ततः च सर्वविधवस्तूनाम् लोभं दर्शितवान्।
कथं तत्र प्राप्तः ?
यत्र कुमारी (स्वस्य) मार्गं पश्यति स्म। ९.
सुन्दरी दासीं प्रति उक्तं धनं दत्तवती
तं मित्रं च आलिंगितवान्।
(सः) नानाविधं मद्यम् आज्ञापयत्
उभौ च एकस्मिन् शयने पिबतः। १०.
विभिन्नप्रकारस्य मद्यं पिबितुं आरब्धवान्
ते च मिलित्वा सुरीले गीतानि गायितुं आरब्धवन्तः।
(ते) नानाविधं यौनक्रीडां कर्तुं आरब्धवन्तः।
(ते) राज्ञः भयं सर्वथा न स्वीकुर्वन्ति स्म। ११.
चबिला (शाहः) यौवनात् (कुमारी) विरक्तः नासीत्।
सा च तं दिवारात्रौ आलिंगयति स्म।
यदि कदापि मृगयायां गच्छसि तर्हि
अतः सा तं अपि एकस्मिन् अम्बरे आरोहति स्म। १२.
तत्र (उपविश्य) ते यौनक्रीडां कुर्वन्ति स्म
ते च मातापितृभ्यः सर्वथा न बिभ्यन्ति स्म।
एकदा राजा मृगयाय अगच्छत्
अनेकदासीः च स्वेन सह नीतवान्। १३.
सः बेगमः अपि मृगयाक्रीडां कर्तुं अगच्छत्
आदाय च तं (कामन्तं) अपि तस्मिन् एव अम्बरे।
एकः सखी तं आरोहन्तं दृष्टवान्
गत्वा च सर्वं रहस्यं राज्ञे कथितम्। १४.
तत् श्रुत्वा राजा हृदये एव स्थापयति स्म
अन्यां च स्त्रियं मा वदतु।
यदा पुत्रस्य गजः समीपम् आगतः तदा ।
अथ पिता तं समीपम् आहूतवान्। १५.