श्री दसम् ग्रन्थः

पुटः - 1327


ਬੇਗਮ ਕੀ ਤਾ ਸੌ ਰੁਚਿ ਲਾਗੀ ॥
बेगम की ता सौ रुचि लागी ॥

बेगमः तस्मिन् रुचिं प्राप्नोत्

ਜਾ ਤੇ ਨੀਂਦ ਭੂਖ ਸਭ ਭਾਗੀ ॥
जा ते नींद भूख सभ भागी ॥

यस्मात् (सः) निद्राहीनः बुभुक्षितः च अभवत्।

ਦੇਖਿ ਗਈ ਜਬ ਤੇ ਤਿਹ ਧਾਮਾ ॥
देखि गई जब ते तिह धामा ॥

यतः (सा) तं दृष्ट्वा गृहं गतवती आसीत्,

ਤਬ ਤੇ ਔਰ ਸੁਹਾਤ ਨ ਬਾਮਾ ॥੪॥
तब ते और सुहात न बामा ॥४॥

ततः परं तस्याः स्त्रियाः अन्यत् किमपि न रोचते स्म । ४.

ਹਿਤੂ ਜਾਨ ਸਹਚਰੀ ਬੁਲਾਈ ॥
हितू जान सहचरी बुलाई ॥

सत्यं ज्ञात्वा दासीम् आहूतवान्

ਭੇਦ ਭਾਖਿ ਸਭ ਤਹਾ ਪਠਾਈ ॥
भेद भाखि सभ तहा पठाई ॥

(तत्र प्रेषितश्च) सर्वं रहस्यं कथयित्वा।

ਹਮੈ ਸਾਹ ਸੁਤ ਜੁ ਤੈ ਮਿਲੈ ਹੈ ॥
हमै साह सुत जु तै मिलै है ॥

(उवाच च) यदि मां शहपुत्रं दास्यसि।

ਜੋ ਧਨ ਮੁਖ ਮੰਗਿ ਹੈਂ ਸੋ ਪੈ ਹੈਂ ॥੫॥
जो धन मुख मंगि हैं सो पै हैं ॥५॥

अतः, यत्किमपि धनं याचसे, तत् प्राप्स्यसि। ५.

ਸਖੀ ਪਵਨ ਕੇ ਭੇਸ ਸਿਧਾਈ ॥
सखी पवन के भेस सिधाई ॥

सखी वायुवेगेन सह अगच्छत्

ਪਲਕ ਨ ਬਿਤੀ ਸਾਹ ਕੇ ਆਈ ॥
पलक न बिती साह के आई ॥

न च क्षणमपि व्यतीतम् यत् सा शाहस्य समीपम् आगता।

ਸਾਹ ਪੂਤ ਕਹ ਕਿਯਾ ਪ੍ਰਨਾਮਾ ॥
साह पूत कह किया प्रनामा ॥

(सः) शाहपुत्रं अभिवादितवान्

ਬੈਠੀ ਜਾਇ ਸੁਘਰਿ ਤਿਹ ਧਾਮਾ ॥੬॥
बैठी जाइ सुघरि तिह धामा ॥६॥

सा च शोभना तस्य (शाहस्य) गृहे उपविष्टा। ६.

ਤੁਮਰੋ ਨਾਮ ਕਹਾ ਪਹਿਚਨਿਯਤ ॥
तुमरो नाम कहा पहिचनियत ॥

(पृष्टवान्) किं त्वं स्वनाम परिचिनोषि ?

ਕਵਨ ਦੇਸ ਕੇ ਬਾਸੀ ਜਨਿਯਤ ॥
कवन देस के बासी जनियत ॥

त्वां च कस्य देशस्य निवासी इति मन्ये?

ਸਕਲ ਬ੍ਰਿਥਾ ਨਿਜ ਪ੍ਰਥਮ ਸੁਨਾਵਹੁ ॥
सकल ब्रिथा निज प्रथम सुनावहु ॥

प्रथमं भवतः सम्पूर्णं कथां कथयतु

ਬਹੁਰਿ ਕੁਅਰਿ ਕੀ ਸੇਜ ਸੁਹਾਵਹੁ ॥੭॥
बहुरि कुअरि की सेज सुहावहु ॥७॥

कुमारीऋषिश्च ततः शोभां वर्धयतु। ७.

ਸੁਨੀ ਸਖੀ ਮਦ੍ਰ ਦੇਸ ਹਮ ਰਹਹੀ ॥
सुनी सखी मद्र देस हम रहही ॥

(सः कथयितुं आरब्धवान्) हे सखी! शृणु, अहं मातृभूमिं वसति

ਧੂਮ੍ਰ ਕੇਤੁ ਹਮ ਕੌ ਜਨ ਕਹਹੀ ॥
धूम्र केतु हम कौ जन कहही ॥

जनाः च मां धूमरा केतु इति वदन्ति।

ਸੌਦਾ ਹਿਤ ਆਏ ਇਹ ਦੇਸਾ ॥
सौदा हित आए इह देसा ॥

(अहं) व्यापारं कर्तुं अस्मिन् देशे आगतः

ਦੇਸ ਦੇਸ ਕੋ ਨਿਰਖਿ ਨਰੇਸਾ ॥੮॥
देस देस को निरखि नरेसा ॥८॥

देशराजान् दृष्ट्वा। ८.

ਬਤਿਯਨ ਪ੍ਰਥਮ ਤਾਹਿ ਬਿਰਮਾਇ ॥
बतियन प्रथम ताहि बिरमाइ ॥

प्रथमं सः वस्तूनि क्लिष्टः आसीत्

ਭਾਤਿ ਭਾਤਿ ਤਿਨ ਲੋਭ ਦਿਖਾਇ ॥
भाति भाति तिन लोभ दिखाइ ॥

ततः च सर्वविधवस्तूनाम् लोभं दर्शितवान्।

ਜ੍ਯੋਂ ਤ੍ਯੋਂ ਲੈ ਆਈ ਤਿਹ ਤਹਾ ॥
ज्यों त्यों लै आई तिह तहा ॥

कथं तत्र प्राप्तः ?

ਮਾਰਗ ਕੁਅਰਿ ਬਿਲੋਕਤ ਜਹਾ ॥੯॥
मारग कुअरि बिलोकत जहा ॥९॥

यत्र कुमारी (स्वस्य) मार्गं पश्यति स्म। ९.

ਜੋ ਧਨ ਕਹਾ ਸੁੰਦ੍ਰ ਤਿਹ ਦੀਨਾ ॥
जो धन कहा सुंद्र तिह दीना ॥

सुन्दरी दासीं प्रति उक्तं धनं दत्तवती

ਕੰਠ ਲਗਾਇ ਮਿਤ੍ਰ ਸੋ ਲੀਨਾ ॥
कंठ लगाइ मित्र सो लीना ॥

तं मित्रं च आलिंगितवान्।

ਭਾਤਿ ਭਾਤਿ ਕੀ ਕੈਫ ਮੰਗਾਈ ॥
भाति भाति की कैफ मंगाई ॥

(सः) नानाविधं मद्यम् आज्ञापयत्

ਏਕ ਖਾਟ ਚੜਿ ਦੁਹੂੰ ਚੜਾਈ ॥੧੦॥
एक खाट चड़ि दुहूं चड़ाई ॥१०॥

उभौ च एकस्मिन् शयने पिबतः। १०.

ਭਾਤਿ ਭਾਤਿ ਤਨ ਕੈਫ ਚੜਾਵਹਿ ॥
भाति भाति तन कैफ चड़ावहि ॥

विभिन्नप्रकारस्य मद्यं पिबितुं आरब्धवान्

ਮਿਲਿ ਮਿਲਿ ਗੀਤ ਮਧੁਰ ਧੁਨਿ ਗਾਵਹਿ ॥
मिलि मिलि गीत मधुर धुनि गावहि ॥

ते च मिलित्वा सुरीले गीतानि गायितुं आरब्धवन्तः।

ਬਿਬਿਧ ਬਿਧਿਨ ਤਨ ਕਰਤ ਬਿਲਾਸਾ ॥
बिबिध बिधिन तन करत बिलासा ॥

(ते) नानाविधं यौनक्रीडां कर्तुं आरब्धवन्तः।

ਨੈਕੁ ਨ ਕਰੈ ਨ੍ਰਿਪਤਿ ਕੋ ਤ੍ਰਾਸਾ ॥੧੧॥
नैकु न करै न्रिपति को त्रासा ॥११॥

(ते) राज्ञः भयं सर्वथा न स्वीकुर्वन्ति स्म। ११.

ਛੈਲਿਹਿ ਛੈਲ ਨ ਛੋਰਾ ਜਾਈ ॥
छैलिहि छैल न छोरा जाई ॥

चबिला (शाहः) यौवनात् (कुमारी) विरक्तः नासीत्।

ਨਿਸੁ ਦਿਨ ਰਾਖਤ ਕੰਠ ਲਗਾਈ ॥
निसु दिन राखत कंठ लगाई ॥

सा च तं दिवारात्रौ आलिंगयति स्म।

ਜਬ ਕਬਹੂੰ ਆਖੇਟ ਸਿਧਾਵੈ ॥
जब कबहूं आखेट सिधावै ॥

यदि कदापि मृगयायां गच्छसि तर्हि

ਏਕ ਅੰਬਾਰੀ ਤਾਹਿ ਚੜਾਵੈ ॥੧੨॥
एक अंबारी ताहि चड़ावै ॥१२॥

अतः सा तं अपि एकस्मिन् अम्बरे आरोहति स्म। १२.

ਤਹੀ ਕਾਮ ਕ੍ਰੀੜਾ ਕਹ ਕਰੈ ॥
तही काम क्रीड़ा कह करै ॥

तत्र (उपविश्य) ते यौनक्रीडां कुर्वन्ति स्म

ਮਾਤ ਪਿਤਾ ਤੇ ਨੈਕੁ ਨ ਡਰੈ ॥
मात पिता ते नैकु न डरै ॥

ते च मातापितृभ्यः सर्वथा न बिभ्यन्ति स्म।

ਇਕ ਦਿਨ ਰਾਜਾ ਚੜਾ ਸਿਕਾਰਾ ॥
इक दिन राजा चड़ा सिकारा ॥

एकदा राजा मृगयाय अगच्छत्

ਸੰਗ ਲਏ ਮਿਹਰਿਯੈ ਅਪਾਰਾ ॥੧੩॥
संग लए मिहरियै अपारा ॥१३॥

अनेकदासीः च स्वेन सह नीतवान्। १३.

ਬੇਗਮ ਸੋਊ ਸਿਕਾਰ ਸਿਧਾਈ ॥
बेगम सोऊ सिकार सिधाई ॥

सः बेगमः अपि मृगयाक्रीडां कर्तुं अगच्छत्

ਏਕ ਅੰਬਾਰੀ ਤਾਹਿ ਚੜਾਈ ॥
एक अंबारी ताहि चड़ाई ॥

आदाय च तं (कामन्तं) अपि तस्मिन् एव अम्बरे।

ਏਕ ਸਖੀ ਤਿਹ ਚੜਤ ਨਿਹਾਰਾ ॥
एक सखी तिह चड़त निहारा ॥

एकः सखी तं आरोहन्तं दृष्टवान्

ਜਾਇ ਭੂਪ ਸੋ ਭੇਦ ਉਚਾਰਾ ॥੧੪॥
जाइ भूप सो भेद उचारा ॥१४॥

गत्वा च सर्वं रहस्यं राज्ञे कथितम्। १४.

ਸੁਨਿ ਨ੍ਰਿਪ ਬਾਤ ਚਿਤ ਮੋ ਰਾਖੀ ॥
सुनि न्रिप बात चित मो राखी ॥

तत् श्रुत्वा राजा हृदये एव स्थापयति स्म

ਔਰਿ ਨਾਰਿ ਸੋ ਪ੍ਰਗਟ ਨ ਭਾਖੀ ॥
औरि नारि सो प्रगट न भाखी ॥

अन्यां च स्त्रियं मा वदतु।

ਦੁਹਿਤਾ ਕੋ ਜਬ ਗਜ ਨਿਕਟਾਯੋ ॥
दुहिता को जब गज निकटायो ॥

यदा पुत्रस्य गजः समीपम् आगतः तदा ।

ਤਬ ਤਾ ਕੋ ਪਿਤੁ ਨਿਕਟ ਬੁਲਾਯੌ ॥੧੫॥
तब ता को पितु निकट बुलायौ ॥१५॥

अथ पिता तं समीपम् आहूतवान्। १५.