श्री दसम् ग्रन्थः

पुटः - 1201


ਦਿਜ ਬਾਚ ॥
दिज बाच ॥

ब्राह्मण उवाच।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਦਿਜ ਅਧਿਕ ਕੋਪ ਹ੍ਵੈ ਗਯੋ ॥
तब दिज अधिक कोप ह्वै गयो ॥

तदा ब्राह्मणः अतीव क्रुद्धः अभवत्

ਭਰਭਰਾਇ ਠਾਢਾ ਉਠਿ ਭਯੋ ॥
भरभराइ ठाढा उठि भयो ॥

आतङ्कितः च उत्तिष्ठति स्म।

ਅਬ ਮੈ ਇਹ ਰਾਜਾ ਪੈ ਜੈਹੌ ॥
अब मै इह राजा पै जैहौ ॥

(अथ च वक्तुं प्रवृत्तः) अधुना अहम् अस्य राजानं गच्छामि

ਤਹੀ ਬਾਧਿ ਕਰਿ ਤੋਹਿ ਮੰਗੈ ਹੌ ॥੧੧੯॥
तही बाधि करि तोहि मंगै हौ ॥११९॥

अहं च त्वां तत्र बद्ध्वा पृच्छामि। ११९.

ਕੁਅਰਿ ਬਾਚ ॥
कुअरि बाच ॥

राज कुमारी ने कहा-

ਤਬ ਤਿਨ ਕੁਅਰਿ ਦਿਜਹਿ ਗਹਿ ਲਿਆ ॥
तब तिन कुअरि दिजहि गहि लिआ ॥

अथ स राज कुमारी ब्राह्मणं जग्राह |

ਡਾਰ ਨਦੀ ਕੇ ਭੀਤਰ ਦਿਯਾ ॥
डार नदी के भीतर दिया ॥

नद्यां च क्षिप्तवान्।

ਗੋਤਾ ਪਕਰਿ ਆਠ ਸੈ ਦੀਨਾ ॥
गोता पकरि आठ सै दीना ॥

(सः) गृहीतः अष्टशतानि बकानि दत्तवान्

ਤਾਹਿ ਪਵਿਤ੍ਰ ਭਲੀ ਬਿਧਿ ਕੀਨਾ ॥੧੨੦॥
ताहि पवित्र भली बिधि कीना ॥१२०॥

तं च सम्यक् शुद्धं कृतवान्। १२० ।

ਕਹੀ ਕੁਅਰਿ ਪਿਤੁ ਪਹਿ ਮੈ ਜੈ ਹੌਂ ॥
कही कुअरि पितु पहि मै जै हौं ॥

राज कुमारी पितुः समीपं गमिष्यामि इति वक्तुं आरब्धा

ਤੈ ਮੁਹਿ ਡਾਰਾ ਹਾਥ ਬਤੈ ਹੌਂ ॥
तै मुहि डारा हाथ बतै हौं ॥

त्वं च मां वक्ष्यसि यत् त्वं मम हस्तं दत्तवान्।

ਤੇਰੇ ਦੋਨੋ ਹਾਥ ਕਟਾਊਾਂ ॥
तेरे दोनो हाथ कटाऊां ॥

अहं तव हस्तौ मुण्डयिष्यामि।

ਤੌ ਰਾਜਾ ਕੀ ਸੁਤਾ ਕਹਾਊਾਂ ॥੧੨੧॥
तौ राजा की सुता कहाऊां ॥१२१॥

तदा एव अहं राज्ञः कन्या इति उच्यते। १२१.

ਦਿਜ ਵਾਚ ॥
दिज वाच ॥

ब्राह्मण उवाच।

ਇਹ ਸੁਨਿ ਬਾਤ ਮਿਸ੍ਰ ਡਰ ਪਯੋ ॥
इह सुनि बात मिस्र डर पयो ॥

एतत् श्रुत्वा ब्राह्मणः भीतः अभवत्

ਲਾਗਤ ਪਾਇ ਕੁਅਰਿ ਕੇ ਭਯੋ ॥
लागत पाइ कुअरि के भयो ॥

राजा च कुमारीचरणयोः पतितः।

ਸੋਊ ਕਰੋ ਜੁ ਮੋਹਿ ਉਚਾਰੋ ॥
सोऊ करो जु मोहि उचारो ॥

(अहम्) करिष्यामि इति उक्तवान् यत् (भवतः) कथयसि।

ਤੁਮ ਨਿਜੁ ਜਿਯ ਤੇ ਕੋਪ ਨਿਵਾਰੋ ॥੧੨੨॥
तुम निजु जिय ते कोप निवारो ॥१२२॥

मनःतः क्रोधं दूरं कुरु। १२२.

ਕੁਅਰਿ ਬਾਚ ॥
कुअरि बाच ॥

राज कुमारी ने कहा-

ਤੁਮ ਕਹਿਯਹੁ ਮੈ ਪ੍ਰਥਮ ਅਨਾਯੋ ॥
तुम कहियहु मै प्रथम अनायो ॥

(अहं) प्रथमं स्नानं कृतवान् इति वदसि

ਧਨ ਨਿਮਿਤਿ ਮੈ ਦਰਬੁ ਲੁਟਾਯੋ ॥
धन निमिति मै दरबु लुटायो ॥

अधिकं धनं प्राप्तुं (अनन्तरजन्मनि) च दरबं लुण्ठितवान् अस्ति।

ਪਾਹਨ ਕੀ ਪੂਜਾ ਨਹਿ ਕਰਿਯੈ ॥
पाहन की पूजा नहि करियै ॥

(न इदानीम्) पाषाणं पूजयेत्

ਮਹਾ ਕਾਲ ਕੇ ਪਾਇਨ ਪਰਿਯੈ ॥੧੨੩॥
महा काल के पाइन परियै ॥१२३॥

अहं च महायुगस्य पादे भविष्यामि। १२३ इति ।

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविः कथयति-

ਤਬ ਦਿਜ ਮਹਾ ਕਾਲ ਕੋ ਧ੍ਰਯਾਯੋ ॥
तब दिज महा काल को ध्रयायो ॥

अथ ब्राह्मणः महाकालं पूजयति स्म

ਸਰਿਤਾ ਮਹਿ ਪਾਹਨਨ ਬਹਾਯੋ ॥
सरिता महि पाहनन बहायो ॥

पाषाणं च (सालिग्रामं) नदीयां क्षिप्तवान्।

ਦੂਜੇ ਕਾਨ ਨ ਕਿਨਹੂੰ ਜਾਨਾ ॥
दूजे कान न किनहूं जाना ॥

द्वितीयकर्णपर्यन्तं कोऽपि न जानाति स्म

ਕਹਾ ਮਿਸ੍ਰ ਪਰ ਹਾਲ ਬਿਹਾਨਾ ॥੧੨੪॥
कहा मिस्र पर हाल बिहाना ॥१२४॥

ब्राह्मणस्य किं जातम्। १२४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਸੌ ਮਿਸਰਹਿ ਛਲਾ ਪਾਹਨ ਦਏ ਬਹਾਇ ॥
इह छल सौ मिसरहि छला पाहन दए बहाइ ॥

अनेन युक्त्या (राज कुमारी) ब्राह्मणं छलं कृत्वा पाषाणं भग्नवान्।

ਮਹਾ ਕਾਲ ਕੋ ਸਿਖ੍ਯ ਕਰਿ ਮਦਰਾ ਭਾਗ ਪਿਵਾਇ ॥੧੨੫॥
महा काल को सिख्य करि मदरा भाग पिवाइ ॥१२५॥

(सः) मद्यं भाङ्गं च दत्त्वा महाकालस्य सेवकं कृतवान्। १२५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਛਿਆਸਠਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੬੬॥੫੧੯੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ छिआसठि चरित्र समापतम सतु सुभम सतु ॥२६६॥५१९५॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रियचरितस्य मन्त्री भूप साम्बदस्य २६६तमस्य चरितस्य समाप्तिः, सर्वं शुभम्। २६६.५१९५ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰੂਪ ਸੈਨ ਇਕ ਨ੍ਰਿਪਤਿ ਸੁਲਛਨ ॥
रूप सैन इक न्रिपति सुलछन ॥

तत्र रूपसेन् नाम राजा आसीत्

ਤੇਜਵਾਨ ਬਲਵਾਨ ਬਿਚਛਨ ॥
तेजवान बलवान बिचछन ॥

यो सुरूपः ऊजः बलवान् मेधावी च आसीत्।

ਸਕਲ ਮਤੀ ਤਾ ਕੇ ਘਰ ਦਾਰਾ ॥
सकल मती ता के घर दारा ॥

सकल मतिः तस्य पत्नी आसीत्, २.

ਜਾ ਸਮ ਕਹੂੰ ਨ ਰਾਜ ਕੁਮਾਰਾ ॥੧॥
जा सम कहूं न राज कुमारा ॥१॥

यस्य यथा राज कुमारी कुत्रापि नासीत्। १.

ਤਹਿ ਇਕ ਬਸੈ ਤੁਰਕਨੀ ਨਾਰੀ ॥
तहि इक बसै तुरकनी नारी ॥

तत्र तुर्क (मुस्लिम) महिला निवसति स्म ।

ਤਿਹ ਸਮ ਰੂਪ ਨ ਮੈਨ ਦੁਲਾਰੀ ॥
तिह सम रूप न मैन दुलारी ॥

कामदेवस्य भार्यायाः (रतिस्य) अपि तस्याः सदृशं रूपं नासीत्।

ਤਿਨ ਰਾਜਾ ਕੀ ਛਬਿ ਨਿਰਖੀ ਜਬ ॥
तिन राजा की छबि निरखी जब ॥

यदा सः नृपस्य सौन्दर्यं दृष्टवान् ।

ਮੋਹਿ ਰਹੀ ਤਰੁਨੀ ਤਾ ਪਰ ਤਬ ॥੨॥
मोहि रही तरुनी ता पर तब ॥२॥

ततः सा युवती तस्य प्रेम्णा पतिता । २.

ਰੂਪ ਸੈਨ ਪਹਿ ਸਖੀ ਪਠਾਈ ॥
रूप सैन पहि सखी पठाई ॥

(तत् तुर्कानी) स्वसखीं रूपसेन् प्रति प्रेषितवान्

ਲਗੀ ਲਗਨ ਤੁਹਿ ਸਾਥ ਜਤਾਈ ॥
लगी लगन तुहि साथ जताई ॥

तस्मै (तस्य) रागं च सूचितवान्।

ਇਕ ਦਿਨ ਮੁਰਿ ਕਹਿਯੋ ਸੇਜ ਸੁਹੈਯੈ ॥
इक दिन मुरि कहियो सेज सुहैयै ॥

उवाच च एकदा मम मुनिं शोभयतु।

ਨਾਥ ਸਨਾਥ ਅਨਾਥਹਿ ਕੈਯੈ ॥੩॥
नाथ सनाथ अनाथहि कैयै ॥३॥

हे नाथ ! अनाथं (मम) अनाथं कुरु। ३.

ਇਮਿ ਦੂਤੀ ਪ੍ਰਤਿ ਨ੍ਰਿਪਤਿ ਉਚਾਰਾ ॥
इमि दूती प्रति न्रिपति उचारा ॥

इति दूतं राजानं प्राह ।