श्री दसम् ग्रन्थः

पुटः - 588


ਜਾਗੜਦੰ ਜੁਝੇ ਖਾਗੜਦੰ ਖੇਤੰ ॥
जागड़दं जुझे खागड़दं खेतं ॥

(योद्धा) युद्धे युद्धं कुर्वन्ति।

ਰਾਗੜਦੰ ਰਹਸੇ ਪਾਗੜਦੰ ਪ੍ਰੇਤੰ ॥੩੭੧॥
रागड़दं रहसे पागड़दं प्रेतं ॥३७१॥

योधाः उद्घोषयन्ति स्म, अश्वाः नृत्यन्ति स्म, योद्धा मृताः भूतादयः प्रसन्नाः अभवन्।३७१।

ਮਾਗੜਦੰ ਮਾਰੇ ਬਾਗੜਦੰ ਬੀਰੰ ॥
मागड़दं मारे बागड़दं बीरं ॥

योद्धाः हन्ति।

ਪਾਗੜਦੰ ਪਰਾਨੇ ਭਾਗੜਦੰ ਭੀਰੰ ॥
पागड़दं पराने भागड़दं भीरं ॥

कायराः जनाः पलायन्ते।

ਧਾਗੜਦੰ ਧਾਯੋ ਰਾਗੜਦੰ ਰਾਜਾ ॥
धागड़दं धायो रागड़दं राजा ॥

राजा शयानः अस्ति।

ਰਾਗੜਦੰ ਰਣਕੇ ਬਾਗੜਦੰ ਬਾਜਾ ॥੩੭੨॥
रागड़दं रणके बागड़दं बाजा ॥३७२॥

योद्धा हताः कायराः पलायितुं आरब्धाः, राजा अपि प्रतिपक्षेषु पतितः युद्धवाद्यानि च वाद्यन्ते स्म।३७२।

ਟਾਗੜਦੰ ਟੂਟੇ ਤਾਗੜਦੰ ਤਾਲੰ ॥
टागड़दं टूटे तागड़दं तालं ॥

(हूरां नृत्यन्) लयः भग्नः अस्ति।

ਆਗੜਦੰ ਉਠੇ ਜਾਗੜਦੰ ਜੁਆਲੰ ॥
आगड़दं उठे जागड़दं जुआलं ॥

(बन्दूकानां) अग्निः ।

ਭਾਗੜਦੰ ਭਾਜੇ ਬਾਗੜਦੰ ਬੀਰੰ ॥
भागड़दं भाजे बागड़दं बीरं ॥

(ते) बाणैः सह, २.

ਲਾਗੜਦੰ ਲਾਗੇ ਤਾਗੜਦੰ ਤੀਰੰ ॥੩੭੩॥
लागड़दं लागे तागड़दं तीरं ॥३७३॥

खड्गाः भग्नाः अग्निः प्रज्वलिताः, बाणप्रहारेन योद्धाः इतस्ततः धावन्ति स्म।३७३।

ਰਾਗੜਦੰ ਰਹਸੀ ਦਾਗੜਦੰ ਦੇਵੀ ॥
रागड़दं रहसी दागड़दं देवी ॥

देवी सुखी भवति

ਗਾਗੜਦੰ ਗੈਣ ਆਗੜਦੰ ਭੇਵੀ ॥
गागड़दं गैण आगड़दं भेवी ॥

डाकिनी च आकाशे अस्ति।

ਭਾਗੜਦੰ ਭੈਰੰ ਭਾਗੜਦੰ ਪ੍ਰੇਤੰ ॥
भागड़दं भैरं भागड़दं प्रेतं ॥

भयं भूतं च युद्ध-भूमिः

ਹਾਗੜਦੰ ਹਸੇ ਖਾਗੜਦੰ ਖੇਤੰ ॥੩੭੪॥
हागड़दं हसे खागड़दं खेतं ॥३७४॥

युद्धं दृष्ट्वा काली देवी चापि प्रसन्ना गगनं भैरवं भूतादिकं च युद्धक्षेत्रे।374।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਸਿ ਟੁਟੇ ਲੁਟੇ ਘਨੇ ਤੁਟੇ ਸਸਤ੍ਰ ਅਨੇਕ ॥
असि टुटे लुटे घने तुटे ससत्र अनेक ॥

खड्गाः भग्नाः, अनेकाः (वीराः) लूटाः, अनेकाः कवचाः भग्नाः।

ਜੇ ਜੁਟੇ ਕੁਟੇ ਸਬੈ ਰਹਿ ਗਯੋ ਭੂਪਤਿ ਏਕ ॥੩੭੫॥
जे जुटे कुटे सबै रहि गयो भूपति एक ॥३७५॥

खड्गाः भग्नाः, बहवः शस्त्राणि च विदारितानि, ये योद्धाः युद्धं कृतवन्तः, ते कटिताः अन्ते राजा एव जीवितः अभवत्।३७५।

ਪੰਕਜ ਬਾਟਿਕਾ ਛੰਦ ॥
पंकज बाटिका छंद ॥

पंकज वाटिका स्तन्जा

ਸੈਨ ਜੁਝਤ ਨ੍ਰਿਪ ਭਯੋ ਅਤਿ ਆਕੁਲ ॥
सैन जुझत न्रिप भयो अति आकुल ॥

सेनावध्यमानेन राजा अतीव उद्विग्नोऽभवत् |

ਧਾਵਤ ਭਯੋ ਸਾਮੁਹਿ ਅਤਿ ਬਿਆਕੁਲ ॥
धावत भयो सामुहि अति बिआकुल ॥

अत्यन्तं व्याकुलः राजा अग्रे गत्वा अग्रे आगतः

ਸੰਨਿਧ ਹ੍ਵੈ ਚਿਤ ਮੈ ਅਤਿ ਕ੍ਰੁਧਤ ॥
संनिध ह्वै चित मै अति क्रुधत ॥

निरस्त्रः भवितुं मनसि अतीव क्रुद्धः अभवत्

ਆਵਤ ਭਯੋ ਰਿਸ ਕੈ ਕਰਿ ਜੁਧਤ ॥੩੭੬॥
आवत भयो रिस कै करि जुधत ॥३७६॥

मनसि अत्यन्तं क्रुद्धः सन् युद्धाय अग्रे गतः।३७६।

ਸਸਤ੍ਰ ਪ੍ਰਹਾਰ ਅਨੇਕ ਕਰੇ ਤਬ ॥
ससत्र प्रहार अनेक करे तब ॥

(सः) ततः बहुविधैः शस्त्रैः प्रहृतवान्।

ਜੰਗ ਜੁਟਿਓ ਅਪਨੋ ਦਲ ਲੈ ਸਬ ॥
जंग जुटिओ अपनो दल लै सब ॥

अन्यबलान् स्वेन सह गृहीत्वा बहुधा प्रहारं कृतवान्