(योद्धा) युद्धे युद्धं कुर्वन्ति।
योधाः उद्घोषयन्ति स्म, अश्वाः नृत्यन्ति स्म, योद्धा मृताः भूतादयः प्रसन्नाः अभवन्।३७१।
योद्धाः हन्ति।
कायराः जनाः पलायन्ते।
राजा शयानः अस्ति।
योद्धा हताः कायराः पलायितुं आरब्धाः, राजा अपि प्रतिपक्षेषु पतितः युद्धवाद्यानि च वाद्यन्ते स्म।३७२।
(हूरां नृत्यन्) लयः भग्नः अस्ति।
(बन्दूकानां) अग्निः ।
(ते) बाणैः सह, २.
खड्गाः भग्नाः अग्निः प्रज्वलिताः, बाणप्रहारेन योद्धाः इतस्ततः धावन्ति स्म।३७३।
देवी सुखी भवति
डाकिनी च आकाशे अस्ति।
भयं भूतं च युद्ध-भूमिः
युद्धं दृष्ट्वा काली देवी चापि प्रसन्ना गगनं भैरवं भूतादिकं च युद्धक्षेत्रे।374।
दोहरा
खड्गाः भग्नाः, अनेकाः (वीराः) लूटाः, अनेकाः कवचाः भग्नाः।
खड्गाः भग्नाः, बहवः शस्त्राणि च विदारितानि, ये योद्धाः युद्धं कृतवन्तः, ते कटिताः अन्ते राजा एव जीवितः अभवत्।३७५।
पंकज वाटिका स्तन्जा
सेनावध्यमानेन राजा अतीव उद्विग्नोऽभवत् |
अत्यन्तं व्याकुलः राजा अग्रे गत्वा अग्रे आगतः
निरस्त्रः भवितुं मनसि अतीव क्रुद्धः अभवत्
मनसि अत्यन्तं क्रुद्धः सन् युद्धाय अग्रे गतः।३७६।
(सः) ततः बहुविधैः शस्त्रैः प्रहृतवान्।
अन्यबलान् स्वेन सह गृहीत्वा बहुधा प्रहारं कृतवान्