कृष्णस्य योद्धाः सर्वे खड्गहस्तेषु पतिताः शत्रून् |
क्रुद्धाः ते तादृशं युद्धं कृतवन्तः यत् दशदिशेषु सर्वेषु शृगालगृध्राः मृतानां मांसं तृप्तं यावत् खादितवन्तः
उभयतः योधाः पतिताः खड्गक्षताः शयिताः सन्ति
दर्शनं दृष्ट्वा देवा अपि वदन्ति धन्याः, ये तादृशाः पुत्राः प्रसूताः।।1080।।
अन्ये सर्वे योद्धा ये तत्र आसन्, ते अपि युद्धक्षेत्रे आगताः
अस्मात् पार्श्वे यादवसेना अग्रे गत्वा परतः ते जनाः घोरं युद्धं प्रारब्धवन्तः
धनुः बाणः खड्गः गदा खड्गः सर्वे एतानि शस्त्राणि प्रयुज्यन्ते स्म
यादवसेना मिलित्वा शत्रुस्य सेना कृष्णस्य उपरि पतिता।१०८१।
चक्रं शूलगदाखड्गं खड्गं च धारयन्ति योद्धाः
ते हन्ति हन्तु इति उद्घोषयन्तः स्थानात् न निवर्तन्ते महाबलाः
कृष्णेन तेषां सैन्यं नाशितम्, (यस्याः कविः) उपमाम् एवं उच्चारितवान्।
कृष्णेन शत्रुबलं नाशितम् अस्ति तथा च टङ्कं प्रविश्य कश्चन गजः पद्मपुष्पाणि नाशितवान् इव दृश्यते।१०८२।
कृष्णबाणभीता शत्रुः धैर्यं नष्टं कुर्वन्ति
सर्वे योद्धाः लज्जिताः भूत्वा गन्तुं गच्छन्ति, तेषु कश्चन अपि युद्धं निरन्तरं कर्तुम् इच्छति एव नास्ति
बलरामेन गृहीतं मोहलं हलं च दृष्ट्वा सर्वसेना पलायितवती ।
बलरामं गदां हलहस्तं च दृष्ट्वा शत्रुस्य सेना पलायितवती अयं च दृश्यः इव भासते यत् सिंहं दृष्ट्वा भयभीता मृगाः वनं त्यक्त्वा पलायन्ते।१०८३।
ततः सर्वे समतलात् पलायन्ते, क्षुण्णं राजानं (जरासन्धं) क्रन्दन्ति।
मार्गे स्तब्धाः सर्वे सैनिकाः जरासन्धस्य समीपं प्राप्य उच्चैः उद्घोषयन्ति स्म, हे भगवन्! कृष्णा बलरामश्च ते सर्वे सैनिकाः क्रोधेन हताः |
एकः अपि सैनिकः न जीवितः अस्ति
ते सर्वे रणस्थले पृथिव्यां पतिताः अतः वदामः राजन् ! विजयी ते सेना पराजिता इति।१०८४।
अथ महाक्रोधो राजा शत्रून् वधार्थं महाबलान्
राज्ञः आदेशं प्राप्य कृष्णवधार्थं अग्रे गतवन्तः
धनुर्बाणगदादीन् गृहीत्वा मेघ इव प्रफुल्लिताः कृष्णस्य उपरि पतिताः
ते कृष्णं प्रस्रवन्तरश्वानाम् उपरि आक्रमितवन्तः।1085।
ते कृष्णेन सह युद्धं कर्तुं प्रवृत्ताः, महाक्रोधाः क्रन्दन्तः
बाणखड्गगदाहस्तेषु इस्पातं प्रहृताः
स्वयं क्षताः कृष्णस्य शरीरे व्रणाः अपि कृताः |
बलरामोऽपि हलगदाभ्यां धावित्वा शत्रुसैन्यं पातयत् ॥१०८६॥
दोहरा
ये हता युद्धे राजा श्रीकृष्णेन सह महाबलेन,
ये कृष्णेन सह युद्धं कृत्वा क्षेत्रे पतिताः महायोधाः, तेषां नामानि कविः इदानीं परिगणयति,१०८७
स्वय्या
नरसिंहः, गजसिंहः, धनसिंहः इत्यादयः वीराः योद्धाः अग्रे गतवन्तः
हरिसिंहः, रणसिंहः इत्यादयः राजानः अपि ब्राह्मणानां भिक्षां दत्त्वा चालयन्ति स्म
(सर्वे) गत्वा श्रीकृष्णेन सह युद्धं कृत्वा बहूनि योद्धान् अतिबृहत् सैन्यं च हत्वा।
चतुर्विभागस्य विशालसैन्यं गत्वा कृष्णेन सह युद्धं कृत्वा आत्मानं प्रशंसन् कृष्णे बहूनि बाणान् विसृजन्।१०८८।
अस्मिन् पार्श्वे सर्वे राजानः समागत्य कृष्णस्य उपरि बाणान् विसर्जयितुं प्रवृत्ताः
पदद्वयं पुरतः गच्छन्तः क्रुद्धाः कृष्णेन सह युद्धं कृतवन्तः |
ते सर्वे युद्धे लीनाः आसन्, स्वस्य जीवितस्य आशां त्यक्त्वा
योधानां धृतानि श्वेतवस्त्राणि क्षणमात्रेण रक्तानि अभवन्।१०८९।
योद्धा अतीव क्रुद्धाः कृष्णेन सह एतादृशं युद्धं कृतवन्तः, यत् पूर्वं अर्जुनेन करणेन सह कृतम् आसीत्
बलरामोऽपि क्रोधेन क्षेत्रे दृढतया स्थित्वा सेनायाः महत् भागं नाशयति स्म
(ते) शूलहस्तेन गच्छन्तः सैनिकाः, कथं बलदेवं परितः कृतवन्तः;
शूलं धारयित्वा डुलन्तः योद्धाः बलरामं परितः कृतवन्तः यथा मत्तः गजः स्वबलेन इस्पातशृङ्खलाभ्यः मुक्तः भवति, परन्तु गहने गर्ते फसति स्म।१०९०।
युद्धक्षेत्रे घोरयुद्धं जातं तत्र आगतः राजा, तत्क्षणमेव हतः
अस्मिन् पार्श्वे कृष्णः घोरं युद्धं कृतवान् अपरतः च शत्रुस्य योद्धाः महता क्रोधेन पूर्णाः अभवन्
श्री नरसिंहः श्रीकृष्णं प्रति बाणं प्रहारितवान् यस्य समः (नायकः) नास्ति।
नरसिंहः कृष्णं प्रति बाणं विसृजति स्म यथा कश्चन सुप्तसिंहस्य जागरणकामो भवति।१०९१।