श्री दसम् ग्रन्थः

पुटः - 406


ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਬੀਰ ਜਿਤੇ ਅਸਿ ਹਾਥਨ ਲੈ ਅਰਿ ਊਪਰਿ ਧਾਏ ॥
स्री जदुबीर के बीर जिते असि हाथन लै अरि ऊपरि धाए ॥

कृष्णस्य योद्धाः सर्वे खड्गहस्तेषु पतिताः शत्रून् |

ਜੁਧ ਕਰਿਯੋ ਕਤਿ ਕੋਪੁ ਦੁਹੂੰ ਦਿਸਿ ਜੰਬੁਕ ਜੋਗਿਨ ਗ੍ਰਿਝ ਅਘਾਏ ॥
जुध करियो कति कोपु दुहूं दिसि जंबुक जोगिन ग्रिझ अघाए ॥

क्रुद्धाः ते तादृशं युद्धं कृतवन्तः यत् दशदिशेषु सर्वेषु शृगालगृध्राः मृतानां मांसं तृप्तं यावत् खादितवन्तः

ਬੀਰ ਗਿਰੇ ਦੁਹੂੰ ਓਰਨ ਕੇ ਗਹਿ ਫੇਟ ਕਟਾਰਿਨ ਸਿਉ ਲਰਿ ਘਾਏ ॥
बीर गिरे दुहूं ओरन के गहि फेट कटारिन सिउ लरि घाए ॥

उभयतः योधाः पतिताः खड्गक्षताः शयिताः सन्ति

ਕਉਤਕ ਦੇਖ ਕੈ ਦੇਵ ਕਹੈ ਧੰਨ ਵੇ ਜਨਨੀ ਜਿਨ ਏ ਸੁਤ ਜਾਏ ॥੧੦੮੦॥
कउतक देख कै देव कहै धंन वे जननी जिन ए सुत जाए ॥१०८०॥

दर्शनं दृष्ट्वा देवा अपि वदन्ति धन्याः, ये तादृशाः पुत्राः प्रसूताः।।1080।।

ਅਉਰ ਜਿਤੇ ਬਰਬੀਰ ਹੁਤੇ ਅਤਿ ਰੋਸ ਭਰੇ ਰਨ ਭੂਮਹਿ ਆਏ ॥
अउर जिते बरबीर हुते अति रोस भरे रन भूमहि आए ॥

अन्ये सर्वे योद्धा ये तत्र आसन्, ते अपि युद्धक्षेत्रे आगताः

ਜਾਦਵ ਸੈਨ ਚਲੀ ਇਤ ਤੇ ਤਿਨ ਹੂੰ ਮਿਲ ਕੈ ਅਤਿ ਜੁਧੁ ਮਚਾਏ ॥
जादव सैन चली इत ते तिन हूं मिल कै अति जुधु मचाए ॥

अस्मात् पार्श्वे यादवसेना अग्रे गत्वा परतः ते जनाः घोरं युद्धं प्रारब्धवन्तः

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਬਰਛੇ ਬਹੁ ਆਪਸ ਬੀਚ ਚਲਾਏ ॥
बान कमान क्रिपान गदा बरछे बहु आपस बीच चलाए ॥

धनुः बाणः खड्गः गदा खड्गः सर्वे एतानि शस्त्राणि प्रयुज्यन्ते स्म

ਭੇਦ ਚਮੂੰ ਜਦੁ ਬੀਰਨ ਕੀ ਸਭ ਹੀ ਜਦੁਰਾਇ ਕੇ ਊਪਰ ਧਾਏ ॥੧੦੮੧॥
भेद चमूं जदु बीरन की सभ ही जदुराइ के ऊपर धाए ॥१०८१॥

यादवसेना मिलित्वा शत्रुस्य सेना कृष्णस्य उपरि पतिता।१०८१।

ਚਕ੍ਰ ਤ੍ਰਿਸੂਲ ਗਦਾ ਗਹਿ ਬੀਰ ਕਰੰ ਧਰ ਕੈ ਅਸਿ ਅਉਰ ਕਟਾਰੀ ॥
चक्र त्रिसूल गदा गहि बीर करं धर कै असि अउर कटारी ॥

चक्रं शूलगदाखड्गं खड्गं च धारयन्ति योद्धाः

ਮਾਰ ਹੀ ਮਾਰ ਪੁਕਾਰਿ ਪਰੇ ਲਰੇ ਘਾਇ ਕਰੇ ਨ ਟਰੇ ਬਲ ਭਾਰੀ ॥
मार ही मार पुकारि परे लरे घाइ करे न टरे बल भारी ॥

ते हन्ति हन्तु इति उद्घोषयन्तः स्थानात् न निवर्तन्ते महाबलाः

ਸ੍ਯਾਮ ਬਿਦਾਰ ਦਈ ਧੁਜਨੀ ਤਿਹ ਕੀ ਉਪਮਾ ਇਹ ਭਾਤਿ ਬਿਚਾਰੀ ॥
स्याम बिदार दई धुजनी तिह की उपमा इह भाति बिचारी ॥

कृष्णेन तेषां सैन्यं नाशितम्, (यस्याः कविः) उपमाम् एवं उच्चारितवान्।

ਮਾਨਹੁ ਖੇਤ ਸਰੋਵਰ ਮੈ ਧਸਿ ਕੈ ਗਜਿ ਬਾਰਜ ਬ੍ਰਯੂਹ ਬਿਡਾਰੀ ॥੧੦੮੨॥
मानहु खेत सरोवर मै धसि कै गजि बारज ब्रयूह बिडारी ॥१०८२॥

कृष्णेन शत्रुबलं नाशितम् अस्ति तथा च टङ्कं प्रविश्य कश्चन गजः पद्मपुष्पाणि नाशितवान् इव दृश्यते।१०८२।

ਸ੍ਰੀ ਜਦੁਨਾਥ ਕੇ ਬਾਨਨ ਅਗ੍ਰ ਡਰੈ ਅਰਿ ਇਉ ਕਿਹੂੰ ਧੀਰ ਧਰਿਯੋ ਨਾ ॥
स्री जदुनाथ के बानन अग्र डरै अरि इउ किहूं धीर धरियो ना ॥

कृष्णबाणभीता शत्रुः धैर्यं नष्टं कुर्वन्ति

ਬੀਰ ਸਬੈ ਹਟ ਕੇ ਠਟਕੇ ਭਟਕੇ ਰਨ ਭੀਤਰ ਜੁਧ ਕਰਿਯੋ ਨਾ ॥
बीर सबै हट के ठटके भटके रन भीतर जुध करियो ना ॥

सर्वे योद्धाः लज्जिताः भूत्वा गन्तुं गच्छन्ति, तेषु कश्चन अपि युद्धं निरन्तरं कर्तुम् इच्छति एव नास्ति

ਮੂਸਲ ਅਉ ਹਲ ਪਾਨਿ ਲਯੋ ਬਲਿ ਪੇਖਿ ਭਜੇ ਦਲ ਕੋਊ ਅਰਿਯੋ ਨਾ ॥
मूसल अउ हल पानि लयो बलि पेखि भजे दल कोऊ अरियो ना ॥

बलरामेन गृहीतं मोहलं हलं च दृष्ट्वा सर्वसेना पलायितवती ।

ਜਿਉ ਮ੍ਰਿਗ ਕੇ ਗਨ ਛਾਡਿ ਚਲੈ ਬਨ ਡੀਠ ਪਰਿਯੋ ਮ੍ਰਿਗਰਾਜ ਕੋ ਛਉਨਾ ॥੧੦੮੩॥
जिउ म्रिग के गन छाडि चलै बन डीठ परियो म्रिगराज को छउना ॥१०८३॥

बलरामं गदां हलहस्तं च दृष्ट्वा शत्रुस्य सेना पलायितवती अयं च दृश्यः इव भासते यत् सिंहं दृष्ट्वा भयभीता मृगाः वनं त्यक्त्वा पलायन्ते।१०८३।

ਭਾਗਿ ਤਬੈ ਸਭ ਹੀ ਰਨ ਤੇ ਗਿਰਤੇ ਪਰਤੇ ਨ੍ਰਿਪ ਤੀਰ ਪੁਕਾਰੇ ॥
भागि तबै सभ ही रन ते गिरते परते न्रिप तीर पुकारे ॥

ततः सर्वे समतलात् पलायन्ते, क्षुण्णं राजानं (जरासन्धं) क्रन्दन्ति।

ਤੇਰੇ ਹੀ ਜੀਵਤ ਹੇ ਪ੍ਰਭ ਜੂ ਸਿਗਰੇ ਰਿਸ ਕੈ ਬਲ ਸ੍ਯਾਮ ਸੰਘਾਰੇ ॥
तेरे ही जीवत हे प्रभ जू सिगरे रिस कै बल स्याम संघारे ॥

मार्गे स्तब्धाः सर्वे सैनिकाः जरासन्धस्य समीपं प्राप्य उच्चैः उद्घोषयन्ति स्म, हे भगवन्! कृष्णा बलरामश्च ते सर्वे सैनिकाः क्रोधेन हताः |

ਮਾਰੇ ਅਨੇਕ ਨ ਏਕ ਬਚਿਯੋ ਬਹੁ ਬੀਰ ਗਿਰੇ ਰਨ ਭੂਮਿ ਮਝਾਰੇ ॥
मारे अनेक न एक बचियो बहु बीर गिरे रन भूमि मझारे ॥

एकः अपि सैनिकः न जीवितः अस्ति

ਤਾ ਤੇ ਸੁਨੋ ਬਿਨਤੀ ਹਮਰੀ ਉਨ ਜੀਤ ਭਈ ਤੁਮਰੇ ਦਲ ਹਾਰੇ ॥੧੦੮੪॥
ता ते सुनो बिनती हमरी उन जीत भई तुमरे दल हारे ॥१०८४॥

ते सर्वे रणस्थले पृथिव्यां पतिताः अतः वदामः राजन् ! विजयी ते सेना पराजिता इति।१०८४।

ਕੋਪ ਕਰਿਯੋ ਤਬ ਸੰਧਿ ਜਰਾ ਅਰਿ ਮਾਰਨ ਕਉ ਬਹੁ ਬੀਰ ਬੁਲਾਏ ॥
कोप करियो तब संधि जरा अरि मारन कउ बहु बीर बुलाए ॥

अथ महाक्रोधो राजा शत्रून् वधार्थं महाबलान्

ਆਇਸ ਪਾਵਤ ਹੀ ਨ੍ਰਿਪ ਕੈ ਮਿਲਿ ਕੈ ਹਰਿ ਕੇ ਬਧਬੇ ਕਹੁ ਧਾਏ ॥
आइस पावत ही न्रिप कै मिलि कै हरि के बधबे कहु धाए ॥

राज्ञः आदेशं प्राप्य कृष्णवधार्थं अग्रे गतवन्तः

ਬਾਨ ਕਮਾਨ ਗਦਾ ਗਹਿ ਕੈ ਉਮਡੇ ਘਨ ਜਿਉ ਘਨ ਸ੍ਯਾਮ ਪੈ ਆਏ ॥
बान कमान गदा गहि कै उमडे घन जिउ घन स्याम पै आए ॥

धनुर्बाणगदादीन् गृहीत्वा मेघ इव प्रफुल्लिताः कृष्णस्य उपरि पतिताः

ਆਇ ਪਰੇ ਹਰਿ ਊਪਰ ਸੋ ਮਿਲਿ ਕੈ ਬਗ ਮੇਲਿ ਤੁਰੰਗ ਉਠਾਏ ॥੧੦੮੫॥
आइ परे हरि ऊपर सो मिलि कै बग मेलि तुरंग उठाए ॥१०८५॥

ते कृष्णं प्रस्रवन्तरश्वानाम् उपरि आक्रमितवन्तः।1085।

ਰੋਸ ਭਰੇ ਮਿਲਿ ਆਨਿ ਪਰੇ ਹਰਿ ਕਉ ਲਲਕਾਰ ਕੇ ਜੁਧ ਮਚਾਯੋ ॥
रोस भरे मिलि आनि परे हरि कउ ललकार के जुध मचायो ॥

ते कृष्णेन सह युद्धं कर्तुं प्रवृत्ताः, महाक्रोधाः क्रन्दन्तः

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਗਹਿ ਯੌ ਤਿਨ ਸਾਰ ਸੋ ਸਾਰ ਬਜਾਯੋ ॥
बान कमान क्रिपान गदा गहि यौ तिन सार सो सार बजायो ॥

बाणखड्गगदाहस्तेषु इस्पातं प्रहृताः

ਘਾਇਲ ਆਪ ਭਏ ਭਟ ਸੋ ਅਰੁ ਸਸਤ੍ਰਨ ਸੋ ਹਰਿ ਕੋ ਤਨੁ ਘਾਯੋ ॥
घाइल आप भए भट सो अरु ससत्रन सो हरि को तनु घायो ॥

स्वयं क्षताः कृष्णस्य शरीरे व्रणाः अपि कृताः |

ਦਉਰ ਪਰੇ ਹਲ ਮੂਸਲ ਲੈ ਬਲਿ ਬੈਰਨ ਕੋ ਦਲੁ ਮਾਰਿ ਗਿਰਾਯੋ ॥੧੦੮੬॥
दउर परे हल मूसल लै बलि बैरन को दलु मारि गिरायो ॥१०८६॥

बलरामोऽपि हलगदाभ्यां धावित्वा शत्रुसैन्यं पातयत् ॥१०८६॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜੂਝ ਪਰੈ ਜੇ ਨ੍ਰਿਪ ਬਲੀ ਹਰਿ ਸਿਉ ਜੁਧੁ ਮਚਾਇ ॥
जूझ परै जे न्रिप बली हरि सिउ जुधु मचाइ ॥

ये हता युद्धे राजा श्रीकृष्णेन सह महाबलेन,

ਤਿਨ ਬੀਰਨ ਕੇ ਨਾਮ ਸਬ ਸੋ ਕਬਿ ਕਹਤ ਸੁਨਾਇ ॥੧੦੮੭॥
तिन बीरन के नाम सब सो कबि कहत सुनाइ ॥१०८७॥

ये कृष्णेन सह युद्धं कृत्वा क्षेत्रे पतिताः महायोधाः, तेषां नामानि कविः इदानीं परिगणयति,१०८७

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਨਰ ਸਿੰਘ ਬਲੀ ਗਜ ਸਿੰਘ ਚਲਿਯੋ ਧਨ ਸਿੰਘ ਸਰਾਸਨ ਲੈ ॥
स्री नर सिंघ बली गज सिंघ चलियो धन सिंघ सरासन लै ॥

नरसिंहः, गजसिंहः, धनसिंहः इत्यादयः वीराः योद्धाः अग्रे गतवन्तः

ਹਰੀ ਸਿੰਘ ਬਡੋ ਰਨ ਸਿੰਘ ਨਰੇਸ ਤਹਾ ਕੋ ਚਲਿਯੋ ਦਿਜ ਕੋ ਧਨ ਦੈ ॥
हरी सिंघ बडो रन सिंघ नरेस तहा को चलियो दिज को धन दै ॥

हरिसिंहः, रणसिंहः इत्यादयः राजानः अपि ब्राह्मणानां भिक्षां दत्त्वा चालयन्ति स्म

ਜਦੁਬੀਰ ਸੋ ਜਾਇ ਕੈ ਜੁਧ ਕਰਿਯੋ ਬਹੁਬੀਰ ਚਮੂੰ ਸੁ ਘਨੀ ਹਨਿ ਕੈ ॥
जदुबीर सो जाइ कै जुध करियो बहुबीर चमूं सु घनी हनि कै ॥

(सर्वे) गत्वा श्रीकृष्णेन सह युद्धं कृत्वा बहूनि योद्धान् अतिबृहत् सैन्यं च हत्वा।

ਹਰਿ ਊਪਰਿ ਬਾਨ ਅਨੇਕ ਹਨੇ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਹਮਰੀ ਰਨਿ ਜੈ ॥੧੦੮੮॥
हरि ऊपरि बान अनेक हने इह भाति कहियो हमरी रनि जै ॥१०८८॥

चतुर्विभागस्य विशालसैन्यं गत्वा कृष्णेन सह युद्धं कृत्वा आत्मानं प्रशंसन् कृष्णे बहूनि बाणान् विसृजन्।१०८८।

ਹੋਇ ਇਕਤ੍ਰ ਇਤੇ ਨ੍ਰਿਪ ਯੌ ਹਰਿ ਊਪਰ ਬਾਨ ਚਲਾਵਨ ਲਾਗੇ ॥
होइ इकत्र इते न्रिप यौ हरि ऊपर बान चलावन लागे ॥

अस्मिन् पार्श्वे सर्वे राजानः समागत्य कृष्णस्य उपरि बाणान् विसर्जयितुं प्रवृत्ताः

ਕੋਪ ਕੈ ਜੁਧ ਕਰਿਯੋ ਤਿਨ ਹੂੰ ਬ੍ਰਿਜਨਾਇਕ ਤੇ ਪਗ ਦੁਇ ਕਰਿ ਆਗੇ ॥
कोप कै जुध करियो तिन हूं ब्रिजनाइक ते पग दुइ करि आगे ॥

पदद्वयं पुरतः गच्छन्तः क्रुद्धाः कृष्णेन सह युद्धं कृतवन्तः |

ਜੀਵ ਕੀ ਆਸ ਕਉ ਤ੍ਯਾਗਿ ਤਬੈ ਸਬ ਹੀ ਰਸ ਰੁਦ੍ਰ ਬਿਖੈ ਅਨੁਰਾਗੇ ॥
जीव की आस कउ त्यागि तबै सब ही रस रुद्र बिखै अनुरागे ॥

ते सर्वे युद्धे लीनाः आसन्, स्वस्य जीवितस्य आशां त्यक्त्वा

ਚੀਰ ਧਰੇ ਸਿਤ ਆਏ ਹੁਤੇ ਛਿਨ ਬੀਚ ਭਏ ਸਭ ਆਰੁਨ ਬਾਗੇ ॥੧੦੮੯॥
चीर धरे सित आए हुते छिन बीच भए सभ आरुन बागे ॥१०८९॥

योधानां धृतानि श्वेतवस्त्राणि क्षणमात्रेण रक्तानि अभवन्।१०८९।

ਜੁਧ ਕਰਿਯੋ ਤਿਨ ਬੀਰਨ ਸ੍ਯਾਮ ਸੋ ਪਾਰਥ ਜ੍ਯੋ ਰਿਸ ਕੈ ਕਰਨੈ ਸੇ ॥
जुध करियो तिन बीरन स्याम सो पारथ ज्यो रिस कै करनै से ॥

योद्धा अतीव क्रुद्धाः कृष्णेन सह एतादृशं युद्धं कृतवन्तः, यत् पूर्वं अर्जुनेन करणेन सह कृतम् आसीत्

ਕੋਪ ਭਰਿਯੋ ਬਹੁ ਸੈਨ ਹਨੀ ਬਲਿਭਦ੍ਰ ਅਰਿਯੋ ਰਨ ਭੂ ਮਧਿ ਐਸੇ ॥
कोप भरियो बहु सैन हनी बलिभद्र अरियो रन भू मधि ऐसे ॥

बलरामोऽपि क्रोधेन क्षेत्रे दृढतया स्थित्वा सेनायाः महत् भागं नाशयति स्म

ਬੀਰ ਫਿਰੈ ਕਰਿ ਸਾਗਨਿ ਲੈ ਤਿਹ ਘੇਰਿ ਲਯੋ ਬਲਦੇਵਹਿ ਕੈਸੇ ॥
बीर फिरै करि सागनि लै तिह घेरि लयो बलदेवहि कैसे ॥

(ते) शूलहस्तेन गच्छन्तः सैनिकाः, कथं बलदेवं परितः कृतवन्तः;

ਜੋਰਿ ਸੋ ਸਾਕਰਿ ਤੋਰਿ ਘਿਰਿਯੋ ਮਦ ਮਤ ਕਰੀ ਗਢਦਾਰਨ ਜੈਸੇ ॥੧੦੯੦॥
जोरि सो साकरि तोरि घिरियो मद मत करी गढदारन जैसे ॥१०९०॥

शूलं धारयित्वा डुलन्तः योद्धाः बलरामं परितः कृतवन्तः यथा मत्तः गजः स्वबलेन इस्पातशृङ्खलाभ्यः मुक्तः भवति, परन्तु गहने गर्ते फसति स्म।१०९०।

ਰਨਭੂਮਿ ਮੈ ਜੁਧ ਭਯੋ ਅਤਿ ਹੀ ਤਤਕਾਲ ਮਰੇ ਰਿਪੁ ਆਏ ਹੈ ਜੋਊ ॥
रनभूमि मै जुध भयो अति ही ततकाल मरे रिपु आए है जोऊ ॥

युद्धक्षेत्रे घोरयुद्धं जातं तत्र आगतः राजा, तत्क्षणमेव हतः

ਜੁਧ ਕਰਿਯੋ ਘਨਿ ਸ੍ਯਾਮ ਘਨੋ ਉਤ ਕੋਪ ਭਰੇ ਮਨ ਮੈ ਭਟ ਓਊ ॥
जुध करियो घनि स्याम घनो उत कोप भरे मन मै भट ओऊ ॥

अस्मिन् पार्श्वे कृष्णः घोरं युद्धं कृतवान् अपरतः च शत्रुस्य योद्धाः महता क्रोधेन पूर्णाः अभवन्

ਸ੍ਰੀ ਨਰਸਿੰਘ ਜੂ ਬਾਨ ਹਨ੍ਯੋ ਹਰਿ ਕੋ ਜਿਹ ਕੀ ਸਮ ਅਉਰ ਨ ਕੋਊ ॥
स्री नरसिंघ जू बान हन्यो हरि को जिह की सम अउर न कोऊ ॥

श्री नरसिंहः श्रीकृष्णं प्रति बाणं प्रहारितवान् यस्य समः (नायकः) नास्ति।

ਯੌ ਉਪਮਾ ਉਪਜੀ ਜੀਯ ਮੈ ਜਿਵ ਸੋਵਤ ਸਿੰਘ ਜਗਾਵਤ ਕੋਊ ॥੧੦੯੧॥
यौ उपमा उपजी जीय मै जिव सोवत सिंघ जगावत कोऊ ॥१०९१॥

नरसिंहः कृष्णं प्रति बाणं विसृजति स्म यथा कश्चन सुप्तसिंहस्य जागरणकामो भवति।१०९१।