(ततः) भरतस्य मातरं (कैकै) मिलितवान्।
अथ रामः भरतस्य मातरं मिलित्वा तत्सर्वं तया सह घटितम्
अहो मातः ! धन्यवाद
रामः उवाच मातः कृतज्ञोऽस्मि त्वया मां ऋणमुक्तं कृतम्।६७३।
किं तव दोषः (अस्मिन्) ?
(एतादृशं वस्तु) मम खण्डेषु लिखितम् आसीत्।
यत् अभिप्रेतम् आसीत्, तत् अभवत्।
एतस्य कृते भवतः दोषः न कर्तव्यः यतः मम दैवे एतत् अभिलेखितम् आसीत्, यत् किमपि भवति, तत् भवितुम् अर्हति, तस्य वर्णनं कोऽपि कर्तुं न शक्नोति।६७४।
(एतादृशं) ज्ञानं (कस्मैचित्) मातुः प्रदातुं
ततः भ्रातरं मिलितवान्।
तत् श्रुत्वा एव भरतः धावन् आगतः |
एवं मातरं शान्तं कृत्वा भ्रातरं भरतं मिलितवान् । तस्य आगमनं श्रुत्वा भरतः तं प्रति धावित्वा रामपादैः शिरः स्पृशति स्म।६७५।
श्रीरामः तं (भारत) आलिंगितवान्।
रामः तं वक्षसि आलिंग्य सर्वान् संशयान् निर्मूलितवान् |
एतावत् शत्रुघ्नः आगतः
ततः शत्रुगान् मिलित्वा शस्त्रशास्त्रविशेषज्ञम् ॥६७६॥
(शत्रुघ्नः योद्धा) जातैः सह
श्रीरामस्य चरणस्य रजः अपार्जितवान्।
(ततः) राजानः पूजयन्ति स्म (रामम्)।
भ्रातरः रामस्य पादजटाभ्यां रजः शुद्धाः | राजकथा पूजयन् ब्राह्मणाः वेदं पठन्ति स्म ॥६७७॥
सर्वे आनन्दस्य गीतानि गायन्ति।
वीरगर्वेन सर्वे वीराः पूरिताः भवन्ति।
अथ रामं राज्यं दत्तम्
सर्वे भ्रातरः प्रेमपूर्णाः गायन्ति स्म। रामं राजा कृत्वा सर्वाणि कार्याणि एवं सम्पन्नानि।६७८।
(ततः) ब्राह्मणाः आहूतवन्तः,
ब्राह्मणाः आहूय वैदिकमन्त्रपाठेन रामः सिंहासनं कृतवान्
एवं यदा रामजी राजा अभवत्
चतुर्णां पक्षेषु विजयवाचकानि वाद्ययन्त्राणि प्रतिध्वनितानि आसन्।६७९।
भुजंग प्रयात स्तन्जा
छत्रराजाः चतुर्भुजात् आहूताः |
चतुर्दिक्षु सार्वभौमाः आहूताः सर्वे अवधपुरीं प्राप्ताः
ते श्रीरामस्य पादौ महता प्रेम्णा धारयन्ति स्म।
ते सर्वे रामस्य चरणयोः पतिताः परमं प्रेम्णः प्रदर्श्य महता उपहारैः सह मिलितवन्तः।६८०।
राजानः चीनदेशस्य दानानि (Chinant) दत्तवन्तः।
नृपाः नानासुन्दरीभ्यां सुरुचिकरकेशैः ।
मणिरत्नानि हीरकवस्त्राणि च बहूनि । (ञ) अन्वेषणं करणीयम्
ते दुर्लभरत्नानि अपि प्रस्तुतवन्तः। रत्नानि वस्त्राणि च ६८१.
(कश्चित्) प्रेम्णा, मौक्तिकान्, बहुमूल्यान्, आर्यान् अश्वान्
अश्वरत्नानि रत्नानि मौक्तिकानि गजानि च
गजपङ्क्तयः दत्ताः आसन्। (कश्चित्) ददौ कवचं हीरकैः अनन्तरथैः |
रथहीरकवस्त्राणि अमूल्यानि च रत्नानि च।६८२।।
कति ददौ गजान् यथा श्वेत अरवत |
क्वचित् रत्नविभूषिताः श्वेतगजाः प्रस्तुताः भवन्ति
केचन जरीकाष्ठयुक्तान् अश्वानुत्तमान् दत्तवन्तः
कुत्रचित् ब्रोकेडघनवस्त्रेण कठिनाः अश्वाः युद्धस्य दृश्यं प्रदर्शयन्तः नृत्यन्ति । ६८३ इति ।
कियन्तः गजाः राजनैतिक-फैब-पक्षैः सह
अनेके च राजानः शिराज-नगराय उत्तमाः अश्वाः दत्तवन्तः।
केचिद् रक्तानि (केचन च) नीलादिवर्णानि मणिम् अर्पितवन्तः,