श्री दसम् ग्रन्थः

पुटः - 271


ਮਿਲੇ ਭਰਥ ਮਾਤੰ ॥
मिले भरथ मातं ॥

(ततः) भरतस्य मातरं (कैकै) मिलितवान्।

ਕਹੀ ਸਰਬ ਬਾਤੰ ॥
कही सरब बातं ॥

अथ रामः भरतस्य मातरं मिलित्वा तत्सर्वं तया सह घटितम्

ਧਨੰ ਮਾਤ ਤੋ ਕੋ ॥
धनं मात तो को ॥

अहो मातः ! धन्यवाद

ਅਰਿਣੀ ਕੀਨ ਮੋ ਕੋ ॥੬੭੩॥
अरिणी कीन मो को ॥६७३॥

रामः उवाच मातः कृतज्ञोऽस्मि त्वया मां ऋणमुक्तं कृतम्।६७३।

ਕਹਾ ਦੋਸ ਤੇਰੈ ॥
कहा दोस तेरै ॥

किं तव दोषः (अस्मिन्) ?

ਲਿਖੀ ਲੇਖ ਮੇਰੈ ॥
लिखी लेख मेरै ॥

(एतादृशं वस्तु) मम खण्डेषु लिखितम् आसीत्।

ਹੁਨੀ ਹੋ ਸੁ ਹੋਈ ॥
हुनी हो सु होई ॥

यत् अभिप्रेतम् आसीत्, तत् अभवत्।

ਕਹੈ ਕਉਨ ਕੋਈ ॥੬੭੪॥
कहै कउन कोई ॥६७४॥

एतस्य कृते भवतः दोषः न कर्तव्यः यतः मम दैवे एतत् अभिलेखितम् आसीत्, यत् किमपि भवति, तत् भवितुम् अर्हति, तस्य वर्णनं कोऽपि कर्तुं न शक्नोति।६७४।

ਕਰੋ ਬੋਧ ਮਾਤੰ ॥
करो बोध मातं ॥

(एतादृशं) ज्ञानं (कस्मैचित्) मातुः प्रदातुं

ਮਿਲਯੋ ਫੇਰਿ ਭ੍ਰਾਤੰ ॥
मिलयो फेरि भ्रातं ॥

ततः भ्रातरं मिलितवान्।

ਸੁਨਯੋ ਭਰਥ ਧਾਏ ॥
सुनयो भरथ धाए ॥

तत् श्रुत्वा एव भरतः धावन् आगतः |

ਪਗੰ ਸੀਸ ਲਾਏ ॥੬੭੫॥
पगं सीस लाए ॥६७५॥

एवं मातरं शान्तं कृत्वा भ्रातरं भरतं मिलितवान् । तस्य आगमनं श्रुत्वा भरतः तं प्रति धावित्वा रामपादैः शिरः स्पृशति स्म।६७५।

ਭਰੇ ਰਾਮ ਅੰਕੰ ॥
भरे राम अंकं ॥

श्रीरामः तं (भारत) आलिंगितवान्।

ਮਿਟੀ ਸਰਬ ਸੰਕੰ ॥
मिटी सरब संकं ॥

रामः तं वक्षसि आलिंग्य सर्वान् संशयान् निर्मूलितवान् |

ਮਿਲਯੰ ਸਤ੍ਰ ਹੰਤਾ ॥
मिलयं सत्र हंता ॥

एतावत् शत्रुघ्नः आगतः

ਸਰੰ ਸਾਸਤ੍ਰ ਗੰਤਾ ॥੬੭੬॥
सरं सासत्र गंता ॥६७६॥

ततः शत्रुगान् मिलित्वा शस्त्रशास्त्रविशेषज्ञम् ॥६७६॥

ਜਟੰ ਧੂਰ ਝਾਰੀ ॥
जटं धूर झारी ॥

(शत्रुघ्नः योद्धा) जातैः सह

ਪਗੰ ਰਾਮ ਰਾਰੀ ॥
पगं राम रारी ॥

श्रीरामस्य चरणस्य रजः अपार्जितवान्।

ਕਰੀ ਰਾਜ ਅਰਚਾ ॥
करी राज अरचा ॥

(ततः) राजानः पूजयन्ति स्म (रामम्)।

ਦਿਜੰ ਬੇਦ ਚਰਚਾ ॥੬੭੭॥
दिजं बेद चरचा ॥६७७॥

भ्रातरः रामस्य पादजटाभ्यां रजः शुद्धाः | राजकथा पूजयन् ब्राह्मणाः वेदं पठन्ति स्म ॥६७७॥

ਕਰੈਂ ਗੀਤ ਗਾਨੰ ॥
करैं गीत गानं ॥

सर्वे आनन्दस्य गीतानि गायन्ति।

ਭਰੇ ਵੀਰ ਮਾਨੰ ॥
भरे वीर मानं ॥

वीरगर्वेन सर्वे वीराः पूरिताः भवन्ति।

ਦੀਯੰ ਰਾਮ ਰਾਜੰ ॥
दीयं राम राजं ॥

अथ रामं राज्यं दत्तम्

ਸਰੇ ਸਰਬ ਕਾਜੰ ॥੬੭੮॥
सरे सरब काजं ॥६७८॥

सर्वे भ्रातरः प्रेमपूर्णाः गायन्ति स्म। रामं राजा कृत्वा सर्वाणि कार्याणि एवं सम्पन्नानि।६७८।

ਬੁਲੈ ਬਿਪ ਲੀਨੇ ॥
बुलै बिप लीने ॥

(ततः) ब्राह्मणाः आहूतवन्तः,

ਸ੍ਰੁਤੋਚਾਰ ਕੀਨੇ ॥
स्रुतोचार कीने ॥

ब्राह्मणाः आहूय वैदिकमन्त्रपाठेन रामः सिंहासनं कृतवान्

ਭਏ ਰਾਮ ਰਾਜਾ ॥
भए राम राजा ॥

एवं यदा रामजी राजा अभवत्

ਬਜੇ ਜੀਤ ਬਾਜਾ ॥੬੭੯॥
बजे जीत बाजा ॥६७९॥

चतुर्णां पक्षेषु विजयवाचकानि वाद्ययन्त्राणि प्रतिध्वनितानि आसन्।६७९।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਚਹੂੰ ਚਕ ਕੇ ਛਤ੍ਰਧਾਰੀ ਬੁਲਾਏ ॥
चहूं चक के छत्रधारी बुलाए ॥

छत्रराजाः चतुर्भुजात् आहूताः |

ਧਰੇ ਅਤ੍ਰ ਨੀਕੇ ਪੁਰੀ ਅਉਧ ਆਏ ॥
धरे अत्र नीके पुरी अउध आए ॥

चतुर्दिक्षु सार्वभौमाः आहूताः सर्वे अवधपुरीं प्राप्ताः

ਗਹੇ ਰਾਮ ਪਾਯੰ ਪਰਮ ਪ੍ਰੀਤ ਕੈ ਕੈ ॥
गहे राम पायं परम प्रीत कै कै ॥

ते श्रीरामस्य पादौ महता प्रेम्णा धारयन्ति स्म।

ਮਿਲੇ ਚਤ੍ਰ ਦੇਸੀ ਬਡੀ ਭੇਟ ਦੈ ਕੈ ॥੬੮੦॥
मिले चत्र देसी बडी भेट दै कै ॥६८०॥

ते सर्वे रामस्य चरणयोः पतिताः परमं प्रेम्णः प्रदर्श्य महता उपहारैः सह मिलितवन्तः।६८०।

ਦਏ ਚੀਨ ਮਾਚੀਨ ਚੀਨੰਤ ਦੇਸੰ ॥
दए चीन माचीन चीनंत देसं ॥

राजानः चीनदेशस्य दानानि (Chinant) दत्तवन्तः।

ਮਹਾ ਸੁੰਦ੍ਰੀ ਚੇਰਕਾ ਚਾਰ ਕੇਸੰ ॥
महा सुंद्री चेरका चार केसं ॥

नृपाः नानासुन्दरीभ्यां सुरुचिकरकेशैः ।

ਮਨੰ ਮਾਨਕੰ ਹੀਰ ਚੀਰੰ ਅਨੇਕੰ ॥
मनं मानकं हीर चीरं अनेकं ॥

मणिरत्नानि हीरकवस्त्राणि च बहूनि । (ञ) अन्वेषणं करणीयम्

ਕੀਏ ਖੇਜ ਪਈਯੈ ਕਹੂੰ ਏਕ ਏਕੰ ॥੬੮੧॥
कीए खेज पईयै कहूं एक एकं ॥६८१॥

ते दुर्लभरत्नानि अपि प्रस्तुतवन्तः। रत्नानि वस्त्राणि च ६८१.

ਮਨੰ ਮੁਤੀਯੰ ਮਾਨਕੰ ਬਾਜ ਰਾਜੰ ॥
मनं मुतीयं मानकं बाज राजं ॥

(कश्चित्) प्रेम्णा, मौक्तिकान्, बहुमूल्यान्, आर्यान् अश्वान्

ਦਏ ਦੰਤਪੰਤੀ ਸਜੇ ਸਰਬ ਸਾਜੰ ॥
दए दंतपंती सजे सरब साजं ॥

अश्वरत्नानि रत्नानि मौक्तिकानि गजानि च

ਰਥੰ ਬੇਸਟੰ ਹੀਰ ਚੀਰੰ ਅਨੰਤੰ ॥
रथं बेसटं हीर चीरं अनंतं ॥

गजपङ्क्तयः दत्ताः आसन्। (कश्चित्) ददौ कवचं हीरकैः अनन्तरथैः |

ਮਨੰ ਮਾਨਕੰ ਬਧ ਰਧੰ ਦੁਰੰਤੰ ॥੬੮੨॥
मनं मानकं बध रधं दुरंतं ॥६८२॥

रथहीरकवस्त्राणि अमूल्यानि च रत्नानि च।६८२।।

ਕਿਤੇ ਸ੍ਵੇਤ ਐਰਾਵਤੰ ਤੁਲਿ ਦੰਤੀ ॥
किते स्वेत ऐरावतं तुलि दंती ॥

कति ददौ गजान् यथा श्वेत अरवत |

ਦਏ ਮੁਤਯੰ ਸਾਜ ਸਜੇ ਸੁਪੰਤੀ ॥
दए मुतयं साज सजे सुपंती ॥

क्वचित् रत्नविभूषिताः श्वेतगजाः प्रस्तुताः भवन्ति

ਕਿਤੇ ਬਾਜ ਰਾਜੰ ਜਰੀ ਜੀਨ ਸੰਗੰ ॥
किते बाज राजं जरी जीन संगं ॥

केचन जरीकाष्ठयुक्तान् अश्वानुत्तमान् दत्तवन्तः

ਨਚੈ ਨਟ ਮਾਨੋ ਮਚੇ ਜੰਗ ਰੰਗੰ ॥੬੮੩॥
नचै नट मानो मचे जंग रंगं ॥६८३॥

कुत्रचित् ब्रोकेडघनवस्त्रेण कठिनाः अश्वाः युद्धस्य दृश्यं प्रदर्शयन्तः नृत्यन्ति । ६८३ इति ।

ਕਿਤੇ ਪਖਰੇ ਪੀਲ ਰਾਜਾ ਪ੍ਰਮਾਣੰ ॥
किते पखरे पील राजा प्रमाणं ॥

कियन्तः गजाः राजनैतिक-फैब-पक्षैः सह

ਦਏ ਬਾਜ ਰਾਜੀ ਸਿਰਾਜੀ ਨ੍ਰਿਪਾਣੰ ॥
दए बाज राजी सिराजी न्रिपाणं ॥

अनेके च राजानः शिराज-नगराय उत्तमाः अश्वाः दत्तवन्तः।

ਦਈ ਰਕਤ ਨੀਲੰ ਮਣੀ ਰੰਗ ਰੰਗੰ ॥
दई रकत नीलं मणी रंग रंगं ॥

केचिद् रक्तानि (केचन च) नीलादिवर्णानि मणिम् अर्पितवन्तः,