ततः (सः) छत्रं शिरसि आक्षिप्तवान्। ९१.
यदा सिद्धपालः महतीं सैन्यं मर्दितवान् तदा ।
अतः शेषाः (सेना) स्वप्राणान् रक्षन्तः तत्र तत्र विकीर्णाः।
(दीवान सिद्ध पाल) राज्यं गृहीत्वा (छत्रं च स्वस्य) शिरसि डुलितवान्।
यः शरणम् आगतः, सः त्रातः अभवत्। यः प्रतिरोधं कृतवान् सः हतः। ९२.
राज्यं लब्ध्वा हृदि एवमचिन्तयत् |
नृपं हत्वा सत्कार्यं न कृतवान् इति।
सर्वाम् रात्रौ जागरितः सन् ध्यायन् च।
(तत्) यत्प्रभाते लभ्यते, तत् राज्ञे दातव्यम्। ९३.
तत्र प्रातःकाले एकः कसाईसेवकः आगतः।
(यः) कलशेन नदीयां क्षिपितुं गच्छति स्म।
स गृहीत्वा राज्यं दत्तम्।
तस्य नाम जैन-अलावादी आसीत् । ९४.
चतुर्विंशतिः : १.
यदा तस्मै राज्यं दत्तं तदा ।
अथ कन्यया सह वनमार्गं गृहीतवान् |
बद्रकासि पुत्रत्व सहित' (बद्रीनाथ)।
साधुवेषेण प्रविष्टः। ९५.
द्वयम् : १.
यदा (सः) तत्र बहु तपस्यां कृतवान् (तदा) लोकमाता (देवी) प्रादुर्भूतवती।
उवाच तं पुत्री ! यद् रोचमानं याचस्व ('ब्राम्ब्रह्') ॥९६॥
चतुर्विंशतिः : १.
अहो मातः ! तत् मे ददातु
स्वयं च मां सृजतु।
छत्रानी कदापि तुर्कस्य गृहं न गन्तव्यम्,
हे जगमता ! एतत् आशीर्वादं मम देहि। ९७.
(मम) मनः (सदा) भवतः चरणयोः भवतु
गृहे च असंख्याता धनं भवतु।
कश्चित् शत्रुः अस्मान् जितुम्
अहो च मातः ! मम हृदयं त्वयि सदा निहितं भवतु। ९८.
जगत माता ने ऐसा आशीर्वाद दिया
असमराजं च कृतवान् ।
(सः) अद्यापि तत्र राज्यं करोति
दिल्लीराजस्य च चिन्ता न करोति। ९९.
यस्मै भवानीः राज्यं दत्तवती, .
न कश्चित् तस्मात् हर्तुं शक्नोति।
(सः) अद्यापि तत्र राज्यं करोति
गृहे च सर्वे ऋधिसिद्धयः सन्ति। १०० ।
प्रथमं पितरं देहलीराजेन सह युद्धं कृतवान्।
अथ देव्यात् एतत् वरं लब्धवान्।
(तस्य पिता) 'अङ्ग देस' (असम) इत्यस्य राजा अभवत् ।
अनेन युक्त्या (तत्) अबला स्वधर्मं तारितवान्। १०१.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २९७तमस्य चरितस्य समापनम्, सर्वं शुभम्। २९७.५७५० इति । गच्छति
चतुर्विंशतिः : १.
एकस्य राज्ञः पत्नी शृणोति स्म
(यः) अतीव सुन्दरः गुणवान् च आसीत् ।
तस्य नाम झिलमिलस्य (देई) इति आसीत् ।
अन्येन केन सह उपमा भवेत् ? (अर्थात् सा अतीव सुन्दरी आसीत्)