श्री दसम् ग्रन्थः

पुटः - 1245


ਤਬੈ ਆਪਨੇ ਸੀਸ ਪੈ ਛਤ੍ਰ ਢਾਰਿਯੋ ॥੯੧॥
तबै आपने सीस पै छत्र ढारियो ॥९१॥

ततः (सः) छत्रं शिरसि आक्षिप्तवान्। ९१.

ਜਬੈ ਸਿਧ ਪਾਲੈ ਘਨੀ ਸੈਨ ਕੂਟੀ ॥
जबै सिध पालै घनी सैन कूटी ॥

यदा सिद्धपालः महतीं सैन्यं मर्दितवान् तदा ।

ਬਚੈ ਪ੍ਰਾਨ ਲੈ ਕੈ ਚਹੂੰ ਓਰ ਫੂਟੀ ॥
बचै प्रान लै कै चहूं ओर फूटी ॥

अतः शेषाः (सेना) स्वप्राणान् रक्षन्तः तत्र तत्र विकीर्णाः।

ਲਈ ਪਾਤਿਸਾਹੀ ਸਿਰੈ ਛਤ੍ਰ ਢਾਰਿਯੋ ॥
लई पातिसाही सिरै छत्र ढारियो ॥

(दीवान सिद्ध पाल) राज्यं गृहीत्वा (छत्रं च स्वस्य) शिरसि डुलितवान्।

ਪਰਿਯੋ ਪਾਸੁ ਬਾਚ੍ਰਯੋ ਅਰਿਯੋ ਸੋ ਸੰਘਾਰਿਯੋ ॥੯੨॥
परियो पासु बाच्रयो अरियो सो संघारियो ॥९२॥

यः शरणम् आगतः, सः त्रातः अभवत्। यः प्रतिरोधं कृतवान् सः हतः। ९२.

ਲਈ ਪਾਤਸਾਹੀ ਹ੍ਰਿਦੈ ਯੌ ਬਿਚਾਰਾ ॥
लई पातसाही ह्रिदै यौ बिचारा ॥

राज्यं लब्ध्वा हृदि एवमचिन्तयत् |

ਕਰਿਯੋ ਕਾਜ ਨੀਕੋ ਨ ਸਾਹੈ ਸੰਘਾਰਾ ॥
करियो काज नीको न साहै संघारा ॥

नृपं हत्वा सत्कार्यं न कृतवान् इति।

ਜਗ੍ਯੋ ਰੈਨਿ ਸਾਰੀ ਧਰਿਯੋ ਧ੍ਯਾਨ ਤਾ ਕੋ ॥
जग्यो रैनि सारी धरियो ध्यान ता को ॥

सर्वाम् रात्रौ जागरितः सन् ध्यायन् च।

ਦਿਯੋ ਪਾਤਿਸਾਹੀ ਮਿਲੈ ਪ੍ਰਾਤ ਵਾ ਕੋ ॥੯੩॥
दियो पातिसाही मिलै प्रात वा को ॥९३॥

(तत्) यत्प्रभाते लभ्यते, तत् राज्ञे दातव्यम्। ९३.

ਕਸਾਈਨ ਕੌ ਦਾਸ ਤਹ ਏਕ ਆਯੋ ॥
कसाईन कौ दास तह एक आयो ॥

तत्र प्रातःकाले एकः कसाईसेवकः आगतः।

ਨਦੀ ਡਾਰਬੇ ਓਝਰੀ ਲੈ ਸਿਧਾਯੋ ॥
नदी डारबे ओझरी लै सिधायो ॥

(यः) कलशेन नदीयां क्षिपितुं गच्छति स्म।

ਗਹਿਯੋ ਜਾਹਿ ਤਾ ਕੋ ਦਈ ਪਾਤਿਸਾਹੀ ॥
गहियो जाहि ता को दई पातिसाही ॥

स गृहीत्वा राज्यं दत्तम्।

ਧਰਿਯੋ ਜੈਨ ਆਲਾਵਦੀ ਨਾਮ ਤਾਹੀ ॥੯੪॥
धरियो जैन आलावदी नाम ताही ॥९४॥

तस्य नाम जैन-अलावादी आसीत् । ९४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਹੀ ਰਾਜ ਤਵਨ ਕਹ ਦਯੋ ॥
जब ही राज तवन कह दयो ॥

यदा तस्मै राज्यं दत्तं तदा ।

ਸੁਤਾ ਸਹਿਤ ਬਨ ਮਾਰਗ ਲਯੋ ॥
सुता सहित बन मारग लयो ॥

अथ कन्यया सह वनमार्गं गृहीतवान् |

ਬਦ੍ਰਕਾਸਿ ਮਹਿ ਕਿਯਾ ਪ੍ਰਵੇਸਾ ॥
बद्रकासि महि किया प्रवेसा ॥

बद्रकासि पुत्रत्व सहित' (बद्रीनाथ)।

ਦੁਹਿਤਾ ਸਹਿਤ ਅਤਿਥ ਕੇ ਭੇਸਾ ॥੯੫॥
दुहिता सहित अतिथ के भेसा ॥९५॥

साधुवेषेण प्रविष्टः। ९५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਬ ਬਹੁ ਤਹ ਤਪਸਾ ਕਰੀ ਪ੍ਰਗਟ ਭਈ ਜਗ ਮਾਇ ॥
जब बहु तह तपसा करी प्रगट भई जग माइ ॥

यदा (सः) तत्र बहु तपस्यां कृतवान् (तदा) लोकमाता (देवी) प्रादुर्भूतवती।

ਬਰੰਬ੍ਰੂਹ ਤਾ ਸੌ ਕਹਿਯੋ ਜੋ ਤੁਹਿ ਸੁਤਾ ਸੁਹਾਇ ॥੯੬॥
बरंब्रूह ता सौ कहियो जो तुहि सुता सुहाइ ॥९६॥

उवाच तं पुत्री ! यद् रोचमानं याचस्व ('ब्राम्ब्रह्') ॥९६॥

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੈਯਾ ਇਹੈ ਦਾਨੁ ਮੁਹਿ ਦੀਜੈ ॥
मैया इहै दानु मुहि दीजै ॥

अहो मातः ! तत् मे ददातु

ਰਛਾ ਆਪੁ ਹਮਾਰੀ ਕੀਜੈ ॥
रछा आपु हमारी कीजै ॥

स्वयं च मां सृजतु।

ਛਤ੍ਰਾਨੀ ਗ੍ਰਿਹਿ ਤੁਰਕ ਨ ਜਾਇ ॥
छत्रानी ग्रिहि तुरक न जाइ ॥

छत्रानी कदापि तुर्कस्य गृहं न गन्तव्यम्,

ਮੁਹਿ ਬਰ ਦੇਹੁ ਇਹੇ ਜਗ ਮਾਇ ॥੯੭॥
मुहि बर देहु इहे जग माइ ॥९७॥

हे जगमता ! एतत् आशीर्वादं मम देहि। ९७.

ਚਰਨਨ ਰਹੈ ਤਿਹਾਰੈ ਚਿਤਾ ॥
चरनन रहै तिहारै चिता ॥

(मम) मनः (सदा) भवतः चरणयोः भवतु

ਗ੍ਰਿਹ ਮਹਿ ਹੋਇ ਅਨਗਨਤ ਬਿਤਾ ॥
ग्रिह महि होइ अनगनत बिता ॥

गृहे च असंख्याता धनं भवतु।

ਸਤ੍ਰੁ ਨ ਜੀਤਿ ਹਮੈ ਕੋਈ ਜਾਇ ॥
सत्रु न जीति हमै कोई जाइ ॥

कश्चित् शत्रुः अस्मान् जितुम्

ਤੁਮ ਮਹਿ ਰਹੈ ਮੋਰ ਮਨ ਮਾਇ ॥੯੮॥
तुम महि रहै मोर मन माइ ॥९८॥

अहो च मातः ! मम हृदयं त्वयि सदा निहितं भवतु। ९८.

ਜਗ ਮਾਤੈ ਐਸੇ ਬਰੁ ਦੀਯੋ ॥
जग मातै ऐसे बरु दीयो ॥

जगत माता ने ऐसा आशीर्वाद दिया

ਤਿਨ ਕਹ ਰਾਜ ਅਸਾਮ ਕੋ ਕੀਯੋ ॥
तिन कह राज असाम को कीयो ॥

असमराजं च कृतवान् ।

ਅਬ ਲਗਿ ਰਾਜ ਤਹਾ ਤੈ ਕਰੈ ॥
अब लगि राज तहा तै करै ॥

(सः) अद्यापि तत्र राज्यं करोति

ਦਿਲੀਪਤਿ ਕੀ ਕਾਨਿ ਨ ਧਰੈ ॥੯੯॥
दिलीपति की कानि न धरै ॥९९॥

दिल्लीराजस्य च चिन्ता न करोति। ९९.

ਜਿਨ ਕਹ ਰਾਜ ਭਵਾਨੀ ਦੀਯੋ ॥
जिन कह राज भवानी दीयो ॥

यस्मै भवानीः राज्यं दत्तवती, .

ਤਿਨ ਤੇ ਛੀਨਿ ਨ ਕਿਨਹੂੰ ਲੀਯੋ ॥
तिन ते छीनि न किनहूं लीयो ॥

न कश्चित् तस्मात् हर्तुं शक्नोति।

ਅਬ ਲੌ ਕਰਤ ਤਹਾ ਕੋ ਰਾਜਾ ॥
अब लौ करत तहा को राजा ॥

(सः) अद्यापि तत्र राज्यं करोति

ਰਿਧਿ ਸਿਧਿ ਸਭ ਹੀ ਘਰ ਸਾਜਾ ॥੧੦੦॥
रिधि सिधि सभ ही घर साजा ॥१००॥

गृहे च सर्वे ऋधिसिद्धयः सन्ति। १०० ।

ਪ੍ਰਥਮ ਦਿਲਿਸ ਸੌ ਪਿਤਾ ਜੁਝਾਯੋ ॥
प्रथम दिलिस सौ पिता जुझायो ॥

प्रथमं पितरं देहलीराजेन सह युद्धं कृतवान्।

ਪੁਨਿ ਦੇਬੀ ਤੇ ਅਸ ਬਰ ਪਾਯੋ ॥
पुनि देबी ते अस बर पायो ॥

अथ देव्यात् एतत् वरं लब्धवान्।

ਅੰਗ ਦੇਸ ਕੇ ਭਏ ਨ੍ਰਿਪਾਰਾ ॥
अंग देस के भए न्रिपारा ॥

(तस्य पिता) 'अङ्ग देस' (असम) इत्यस्य राजा अभवत् ।

ਇਹ ਛਲ ਅਬਲਾ ਧਰਮ ਉਬਾਰਾ ॥੧੦੧॥
इह छल अबला धरम उबारा ॥१०१॥

अनेन युक्त्या (तत्) अबला स्वधर्मं तारितवान्। १०१.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋ ਸੌ ਸਤਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੯੭॥੫੭੫੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दो सौ सतानवो चरित्र समापतम सतु सुभम सतु ॥२९७॥५७५०॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २९७तमस्य चरितस्य समापनम्, सर्वं शुभम्। २९७.५७५० इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨਿਯਤ ਏਕ ਸਾਹ ਕੀ ਦਾਰਾ ॥
सुनियत एक साह की दारा ॥

एकस्य राज्ञः पत्नी शृणोति स्म

ਰੂਪਵਾਨ ਗੁਨਵਾਨ ਅਪਾਰਾ ॥
रूपवान गुनवान अपारा ॥

(यः) अतीव सुन्दरः गुणवान् च आसीत् ।

ਝਿਲਮਿਲ ਦੇ ਤਿਹ ਨਾਮ ਭਨਿਜੈ ॥
झिलमिल दे तिह नाम भनिजै ॥

तस्य नाम झिलमिलस्य (देई) इति आसीत् ।

ਕੋ ਦੂਸਰ ਪਟਤਰ ਤਿਹ ਦਿਜੈ ॥੧॥
को दूसर पटतर तिह दिजै ॥१॥

अन्येन केन सह उपमा भवेत् ? (अर्थात् सा अतीव सुन्दरी आसीत्)