श्री दसम् ग्रन्थः

पुटः - 1231


ਰਾਨੀ ਕੇ ਸੰਗ ਭੋਗ ਕਮਾਵੈ ॥
रानी के संग भोग कमावै ॥

राज्ञ्याः च सङ्गतिः सुखी भवतु।

ਦੂਸਰ ਦਿਨ ਹਮ ਰਾਜ ਕਮਾਵਹਿ ॥
दूसर दिन हम राज कमावहि ॥

अन्यदिने अहं शासनं करिष्यामि

ਲੈ ਅਪਨੀ ਇਸਤ੍ਰਿਯਹਿ ਬਜਾਵਹਿ ॥੯॥
लै अपनी इसत्रियहि बजावहि ॥९॥

अहं च मम भार्यायाः विवाहं करिष्यामि। ९.

ਜਬ ਬਹੁ ਬਿਧਿ ਨ੍ਰਿਪ ਐਸ ਉਚਰਾ ॥
जब बहु बिधि न्रिप ऐस उचरा ॥

अतीव वाग्मितया राजा यदा उवाच ।

ਸਹਚਰਿ ਏਕ ਜੋਰ ਦੋਊ ਕਰਾ ॥
सहचरि एक जोर दोऊ करा ॥

अतः एकः सखी हस्तद्वयं संयोजितवान्

ਯੌ ਰਾਜਾ ਸੌ ਬਚਨ ਉਚਾਰੇ ॥
यौ राजा सौ बचन उचारे ॥

एवं राजानं सम्बोधयन् ।

ਸੁ ਮੈ ਕਹਤ ਹੌ ਸੁਨਹੋ ਪ੍ਯਾਰੇ ॥੧੦॥
सु मै कहत हौ सुनहो प्यारे ॥१०॥

हे प्रिय राजन ! (एतस्य विषये) शृणुत यत् अहं वदामि। १०.

ਏਕ ਬੈਦ ਤੁਮ ਤਾਹਿ ਬੁਲਾਵੌ ॥
एक बैद तुम ताहि बुलावौ ॥

वैद्यः अस्ति, भवन्तः तं आह्वयन्ति

ਤਾ ਤੇ ਇਹ ਉਪਚਾਰ ਕਰਾਵੋ ॥
ता ते इह उपचार करावो ॥

तेन च तस्य चिकित्सां कुरुत।

ਸੋ ਛਿਨ ਮੈ ਯਾ ਕੋ ਦੁਖ ਹਰਿ ਹੈ ॥
सो छिन मै या को दुख हरि है ॥

सः तस्य पीडां चिमटेन दूरं करिष्यति

ਰੋਗਨਿ ਤੇ ਸੁ ਅਰੋਗਿਨਿ ਕਰਿ ਹੈ ॥੧੧॥
रोगनि ते सु अरोगिनि करि है ॥११॥

रोगस्य च चिकित्सां करिष्यति। ११.

ਜਬ ਰਾਜੇ ਐਸੇ ਸੁਨਿ ਪਾਵਾ ॥
जब राजे ऐसे सुनि पावा ॥

इति श्रुत्वा नृपः ।

ਤਤਛਿਨ ਤਾ ਕਹ ਬੋਲਿ ਪਠਾਵਾ ॥
ततछिन ता कह बोलि पठावा ॥

अतः सः तत्क्षणमेव तं आहूय प्रेषितवान्।

ਰਾਨੀ ਕੀ ਨਾਟਿਕਾ ਦਿਖਾਈ ॥
रानी की नाटिका दिखाई ॥

रानीनाडी दृश्यते।

ਬੋਲਾ ਬੈਦ ਦੇਖਿ ਸੁਖਦਾਈ ॥੧੨॥
बोला बैद देखि सुखदाई ॥१२॥

(नाडीं) दृष्ट्वा सुखप्रदः वैद्यः उवाच। १२.

ਦੁਖ ਜੌਨੇ ਇਹ ਤਰੁਨਿ ਦੁਖਾਈ ॥
दुख जौने इह तरुनि दुखाई ॥

(हे राजन्!) दुःखं यत् एतां स्त्रियं पीडयति,

ਸੋ ਦੁਖ ਤੁਮ ਸੋ ਕਹਿਯੋ ਨ ਜਾਈ ॥
सो दुख तुम सो कहियो न जाई ॥

सा वेदना भवद्भ्यः कथयितुं न शक्यते।

ਜਾਨ ਮਾਫ ਹਮਰੀ ਜੋ ਕੀਜੈ ॥
जान माफ हमरी जो कीजै ॥

यदि (प्रथमं) मम प्राणान् रक्षतु

ਪਾਛੇ ਬਾਤ ਸਕਲ ਸੁਨਿ ਲੀਜੈ ॥੧੩॥
पाछे बात सकल सुनि लीजै ॥१३॥

ततः पश्चात् (मम) सम्पूर्णं कथां शृणुत। १३.

ਯਾ ਰਾਨੀ ਕਹ ਕਾਮ ਸੰਤਾਯੋ ॥
या रानी कह काम संतायो ॥

कामः एतां राज्ञीं दुःखं ददाति

ਤੁਮ ਨਹਿ ਇਹ ਸੰਗ ਭੋਗ ਕਮਾਯੋ ॥
तुम नहि इह संग भोग कमायो ॥

त्वं च तस्मिन् न प्रवर्तसे।

ਤਾ ਤੇ ਯਹਿ ਰੋਗ ਗਹਿ ਲੀਨਾ ॥
ता ते यहि रोग गहि लीना ॥

अतः रोगः तम् अतिक्रान्तवान् अस्ति।

ਹਮ ਤੇ ਜਾਤ ਉਪਾ ਨ ਕੀਨਾ ॥੧੪॥
हम ते जात उपा न कीना ॥१४॥

(न) मम उपायः कर्तुं शक्यते। १४.

ਯਹ ਮਦ ਮਤ ਮੈਨ ਤ੍ਰਿਯ ਭਰੀ ॥
यह मद मत मैन त्रिय भरी ॥

एषा स्त्रियाः कामपूर्णा अस्ति।

ਤੁਮ ਕ੍ਰੀੜਾ ਇਹ ਸਾਥ ਨ ਕਰੀ ॥
तुम क्रीड़ा इह साथ न करी ॥

भवता तेन सह न क्रीडितः।

ਅਬ ਯਹ ਅਧਿਕ ਭੋਗ ਜਬ ਪਾਵੈ ॥
अब यह अधिक भोग जब पावै ॥

यदा महतीं लीनः भविष्यति, .

ਯਾ ਕੋ ਰੋਗ ਦੂਰ ਹ੍ਵੈ ਜਾਵੈ ॥੧੫॥
या को रोग दूर ह्वै जावै ॥१५॥

ततः तस्य रोगः निष्कासितः भविष्यति। १५.

ਇਹ ਤੁਮ ਤਬ ਉਪਚਾਰ ਕਰਾਵੋ ॥
इह तुम तब उपचार करावो ॥

ततः त्वया तस्य चिकित्सा कर्तव्या (मम), .

ਬਚਨ ਹਾਥ ਮੋਰੇ ਪਰ ਦ੍ਰਯਾਵੋ ॥
बचन हाथ मोरे पर द्रयावो ॥

(यदा प्रथमं) त्वं मम हस्ते वचनं स्थापयिष्यसि।

ਜਬ ਇਹ ਦੁਖ ਮੈ ਦੂਰ ਕਰਾਊ ॥
जब इह दुख मै दूर कराऊ ॥

यदा अहं तस्य वेदनाम् अपसारयामि,

ਅਰਧ ਰਾਜ ਰਾਨੀ ਜੁਤ ਪਾਊ ॥੧੬॥
अरध राज रानी जुत पाऊ ॥१६॥

अतः राज्ञ्या सह राज्यार्धं प्राप्नुयाम्। 16.

ਭਲੀ ਭਲੀ ਰਾਜੈ ਤਬ ਭਾਖੀ ॥
भली भली राजै तब भाखी ॥

शुभं भद्रम् इति उक्तवान् राजा (वार्तां श्रुत्वा)।

ਹਮਹੂੰ ਇਹ ਹਿਰਦੈ ਮਥਿ ਰਾਖੀ ॥
हमहूं इह हिरदै मथि राखी ॥

(तत् च स्पष्टीकृतवान्) मम मनसि अपि तथैव विचारः आसीत्।

ਪ੍ਰਥਮ ਰੋਗ ਤੁਮ ਯਾਹਿ ਮਿਟਾਵੋ ॥
प्रथम रोग तुम याहि मिटावो ॥

प्रथमं त्वं तस्य रोगं निर्मूलयसि।

ਅਰਧ ਰਾਜ ਰਾਨੀ ਜੁਤ ਪਾਵੋ ॥੧੭॥
अरध राज रानी जुत पावो ॥१७॥

ततः राज्ञ्या सह राज्यार्धं प्राप्नुत | १७.

ਪ੍ਰਥਮਹਿ ਬਚਨ ਨ੍ਰਿਪਤਿ ਤੇ ਲਿਯਾ ॥
प्रथमहि बचन न्रिपति ते लिया ॥

(वैद्यः) प्रथमं राज्ञः वचनं गृहीतवान्

ਪੁਨਿ ਉਪਚਾਰ ਤਰੁਨਿ ਕੋ ਕਿਯਾ ॥
पुनि उपचार तरुनि को किया ॥

ततः च स्त्रियाः चिकित्सां कृतवान्।

ਭੋਗ ਕਿਯੋ ਤ੍ਰਿਯ ਰੋਗ ਮਿਟਾਯੋ ॥
भोग कियो त्रिय रोग मिटायो ॥

तस्याः स्त्रियाः रोगः भोगेन निर्मूलितः अभवत्

ਅਰਧ ਰਾਜ ਰਾਨੀ ਜੁਤ ਪਾਯੋ ॥੧੮॥
अरध राज रानी जुत पायो ॥१८॥

राज्ञ्या सह च अर्धं राज्यं प्राप्तवान्। १८.

ਅਰਧ ਰਾਜ ਇਹ ਛਲ ਤਿਹ ਦਿਯੋ ॥
अरध राज इह छल तिह दियो ॥

(स्त्री) अर्धं राज्यं तस्मै (पुरुषाय) अनेन युक्त्या दत्तवती

ਰਾਨੀ ਭੋਗ ਮਿਤ੍ਰ ਸੰਗ ਕਿਯੋ ॥
रानी भोग मित्र संग कियो ॥

राज्ञी च मित्रेण सह संयोगं भुङ्क्ते स्म।

ਮੂਰਖ ਨਾਹ ਨਾਹਿ ਛਲ ਪਾਯੋ ॥
मूरख नाह नाहि छल पायो ॥

मूर्खराजः युक्तिं न अवगन्तुं शक्तवान् ।

ਪ੍ਰਗਟ ਆਪਨੋ ਮੂੰਡ ਮੁੰਡਾਯੋ ॥੧੯॥
प्रगट आपनो मूंड मुंडायो ॥१९॥

मुक्ततया शिरः मुण्डितवान्। १९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਰਾਨੀ ਨ੍ਰਿਪ ਛਲਾ ਰਮੀ ਮਿਤ੍ਰ ਕੇ ਸਾਥ ॥
इह छल रानी न्रिप छला रमी मित्र के साथ ॥

एवं राज्ञी राजानं वञ्चयित्वा मित्रेण सह मैथुनम् अकरोत् |

ਅਰਧ ਰਾਜ ਤਾ ਕੋ ਦਿਯਾ ਭੇਦ ਨ ਪਾਯੋ ਨਾਥ ॥੨੦॥
अरध राज ता को दिया भेद न पायो नाथ ॥२०॥

तस्मै राज्यस्य अर्धभागः दत्तः, परन्तु राजा ('नाथ') (तस्य) रहस्यं न प्राप्नोत् । २०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਹ ਬਿਧਿ ਅਰਧ ਰਾਜ ਤਿਹ ਦੀਯੋ ॥
इह बिधि अरध राज तिह दीयो ॥

एवं राज्यार्धं तस्मै (मित्राय) दत्तम्।

ਮੂਰਖ ਪਤਿ ਕਹ ਅਸਿ ਛਲਿ ਲੀਯੋ ॥
मूरख पति कह असि छलि लीयो ॥

मूर्खं पतिं एवं वञ्चितवान्।

ਇਕ ਦਿਨ ਰਨਿਯਹਿ ਜਾਰ ਬਜਾਵੈ ॥
इक दिन रनियहि जार बजावै ॥

एकस्मिन् दिने यारः रानी इत्यनेन सह मिलितवान्

ਅਰਧ ਰਾਜ ਤਿਹ ਆਪ ਕਮਾਵੈ ॥੨੧॥
अरध राज तिह आप कमावै ॥२१॥

सः च स्वस्य राज्यस्य अर्धभागं अपि भोक्ष्यति स्म। २१.

ਇਕ ਦਿਨ ਆਵੈ ਨ੍ਰਿਪ ਕੈ ਧਾਮਾ ॥
इक दिन आवै न्रिप कै धामा ॥

(राज्ञी) एकस्मिन् दिने राज्ञः गृहम् आगता

ਇਕ ਦਿਨ ਭਜੈ ਜਾਰ ਕੌ ਬਾਮਾ ॥
इक दिन भजै जार कौ बामा ॥

एकदा च (यत्) पुरुषः स्त्रियं विवाहयिष्यति।

ਇਕ ਦਿਨ ਰਾਜਾ ਰਾਜ ਕਮਾਵੈ ॥
इक दिन राजा राज कमावै ॥

एकस्मिन् दिने राजा शासनं करोति स्म

ਜਾਰ ਛਤ੍ਰ ਦਿਨ ਦੁਤਿਯ ਢਰਾਵੈ ॥੨੨॥
जार छत्र दिन दुतिय ढरावै ॥२२॥

द्वितीयदिने च यार् (राज) छत्रं डुलयति स्म। २२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਬਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੯੨॥੫੫੭੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ बानवो चरित्र समापतम सतु सुभम सतु ॥२९२॥५५७१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २९२तमं चरित्रं समाप्तं, सर्वं शुभम्। २९२.५५७१ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਜਪੁਰੀ ਨਗਰੀ ਹੈ ਜਹਾ ॥
राजपुरी नगरी है जहा ॥

यत्र राजपुरी नाम नगरम् आसीत् ।

ਰਾਜ ਸੈਨ ਰਾਜਾ ਇਕ ਤਹਾ ॥
राज सैन राजा इक तहा ॥

तत्र राजसेन् नाम राजा आसीत् ।

ਰਾਜ ਦੇਈ ਤਾ ਕੇ ਗ੍ਰਿਹ ਨਾਰੀ ॥
राज देई ता के ग्रिह नारी ॥

तस्य गृहे राज देई नाम महिला आसीत्

ਚੰਦ੍ਰ ਲਈ ਜਾ ਤੇ ਉਜਿਯਾਰੀ ॥੧॥
चंद्र लई जा ते उजियारी ॥१॥

यस्मात् (कल्पयतु) सोमः प्रकाशं गृहीतवान्। १.

ਨ੍ਰਿਪ ਸੌ ਅਤਿ ਤ੍ਰਿਯ ਕੋ ਹਿਤ ਰਹੈ ॥
न्रिप सौ अति त्रिय को हित रहै ॥

राज्ञः स्त्रियाः विषये अतीव रुचिः आसीत् ।

ਸੋਈ ਕਰਤ ਜੁ ਰਾਨੀ ਕਹੈ ॥
सोई करत जु रानी कहै ॥

राज्ञी यत् उक्तवती तत् सः अकरोत्।

ਔਰ ਨਾਰਿ ਕੇ ਧਾਮ ਨ ਜਾਵੈ ॥
और नारि के धाम न जावै ॥

अन्यस्य (किमपि) स्त्रियाः गृहं न गतः।

ਅਧਿਕ ਨਾਰ ਕੇ ਤ੍ਰਾਸ ਤ੍ਰਸਾਵੈ ॥੨॥
अधिक नार के त्रास त्रसावै ॥२॥

(यतो हि सः अस्मात् भीतः आसीत्) स्त्री । २.

ਰਾਨੀ ਕੀ ਆਗ੍ਯਾ ਸਭ ਮਾਨੈ ॥
रानी की आग्या सभ मानै ॥

सर्वे राज्ञ्याः आज्ञापालनं कृतवन्तः

ਰਾਜਾ ਕੋ ਕਰਿ ਕਛੂ ਨ ਜਾਨੈ ॥
राजा को करि कछू न जानै ॥

न च राजानम् अवगच्छत्।

ਮਾਰਿਯੋ ਚਹਤ ਨਾਰਿ ਤਿਹ ਮਾਰੈ ॥
मारियो चहत नारि तिह मारै ॥

(यम्) राणी हन्तुम् इच्छति स्म, सा तं मारयिष्यति स्म

ਜਿਹ ਜਾਨੈ ਤਿਹ ਪ੍ਰਾਨ ਉਬਾਰੈ ॥੩॥
जिह जानै तिह प्रान उबारै ॥३॥

यस्य च इच्छति तस्य प्राणं रक्षति। ३.

ਬੇਸ੍ਵਾ ਏਕ ਠੌਰ ਤਿਹ ਆਈ ॥
बेस्वा एक ठौर तिह आई ॥

तत्र एका वेश्या आगता ।

ਤਿਹ ਪਰ ਰਹੇ ਨ੍ਰਿਪਤਿ ਉਰਝਾਈ ॥
तिह पर रहे न्रिपति उरझाई ॥

राजा तस्य प्रेम्णा पतितः।

ਚਹਤ ਚਿਤ ਮਹਿ ਤਾਹਿ ਬੁਲਾਵੈ ॥
चहत चित महि ताहि बुलावै ॥

(तस्य) तं आह्वयितुं इच्छा, .