राज्ञ्याः च सङ्गतिः सुखी भवतु।
अन्यदिने अहं शासनं करिष्यामि
अहं च मम भार्यायाः विवाहं करिष्यामि। ९.
अतीव वाग्मितया राजा यदा उवाच ।
अतः एकः सखी हस्तद्वयं संयोजितवान्
एवं राजानं सम्बोधयन् ।
हे प्रिय राजन ! (एतस्य विषये) शृणुत यत् अहं वदामि। १०.
वैद्यः अस्ति, भवन्तः तं आह्वयन्ति
तेन च तस्य चिकित्सां कुरुत।
सः तस्य पीडां चिमटेन दूरं करिष्यति
रोगस्य च चिकित्सां करिष्यति। ११.
इति श्रुत्वा नृपः ।
अतः सः तत्क्षणमेव तं आहूय प्रेषितवान्।
रानीनाडी दृश्यते।
(नाडीं) दृष्ट्वा सुखप्रदः वैद्यः उवाच। १२.
(हे राजन्!) दुःखं यत् एतां स्त्रियं पीडयति,
सा वेदना भवद्भ्यः कथयितुं न शक्यते।
यदि (प्रथमं) मम प्राणान् रक्षतु
ततः पश्चात् (मम) सम्पूर्णं कथां शृणुत। १३.
कामः एतां राज्ञीं दुःखं ददाति
त्वं च तस्मिन् न प्रवर्तसे।
अतः रोगः तम् अतिक्रान्तवान् अस्ति।
(न) मम उपायः कर्तुं शक्यते। १४.
एषा स्त्रियाः कामपूर्णा अस्ति।
भवता तेन सह न क्रीडितः।
यदा महतीं लीनः भविष्यति, .
ततः तस्य रोगः निष्कासितः भविष्यति। १५.
ततः त्वया तस्य चिकित्सा कर्तव्या (मम), .
(यदा प्रथमं) त्वं मम हस्ते वचनं स्थापयिष्यसि।
यदा अहं तस्य वेदनाम् अपसारयामि,
अतः राज्ञ्या सह राज्यार्धं प्राप्नुयाम्। 16.
शुभं भद्रम् इति उक्तवान् राजा (वार्तां श्रुत्वा)।
(तत् च स्पष्टीकृतवान्) मम मनसि अपि तथैव विचारः आसीत्।
प्रथमं त्वं तस्य रोगं निर्मूलयसि।
ततः राज्ञ्या सह राज्यार्धं प्राप्नुत | १७.
(वैद्यः) प्रथमं राज्ञः वचनं गृहीतवान्
ततः च स्त्रियाः चिकित्सां कृतवान्।
तस्याः स्त्रियाः रोगः भोगेन निर्मूलितः अभवत्
राज्ञ्या सह च अर्धं राज्यं प्राप्तवान्। १८.
(स्त्री) अर्धं राज्यं तस्मै (पुरुषाय) अनेन युक्त्या दत्तवती
राज्ञी च मित्रेण सह संयोगं भुङ्क्ते स्म।
मूर्खराजः युक्तिं न अवगन्तुं शक्तवान् ।
मुक्ततया शिरः मुण्डितवान्। १९.
द्वयम् : १.
एवं राज्ञी राजानं वञ्चयित्वा मित्रेण सह मैथुनम् अकरोत् |
तस्मै राज्यस्य अर्धभागः दत्तः, परन्तु राजा ('नाथ') (तस्य) रहस्यं न प्राप्नोत् । २०.
चतुर्विंशतिः : १.
एवं राज्यार्धं तस्मै (मित्राय) दत्तम्।
मूर्खं पतिं एवं वञ्चितवान्।
एकस्मिन् दिने यारः रानी इत्यनेन सह मिलितवान्
सः च स्वस्य राज्यस्य अर्धभागं अपि भोक्ष्यति स्म। २१.
(राज्ञी) एकस्मिन् दिने राज्ञः गृहम् आगता
एकदा च (यत्) पुरुषः स्त्रियं विवाहयिष्यति।
एकस्मिन् दिने राजा शासनं करोति स्म
द्वितीयदिने च यार् (राज) छत्रं डुलयति स्म। २२.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २९२तमं चरित्रं समाप्तं, सर्वं शुभम्। २९२.५५७१ इति । गच्छति
चतुर्विंशतिः : १.
यत्र राजपुरी नाम नगरम् आसीत् ।
तत्र राजसेन् नाम राजा आसीत् ।
तस्य गृहे राज देई नाम महिला आसीत्
यस्मात् (कल्पयतु) सोमः प्रकाशं गृहीतवान्। १.
राज्ञः स्त्रियाः विषये अतीव रुचिः आसीत् ।
राज्ञी यत् उक्तवती तत् सः अकरोत्।
अन्यस्य (किमपि) स्त्रियाः गृहं न गतः।
(यतो हि सः अस्मात् भीतः आसीत्) स्त्री । २.
सर्वे राज्ञ्याः आज्ञापालनं कृतवन्तः
न च राजानम् अवगच्छत्।
(यम्) राणी हन्तुम् इच्छति स्म, सा तं मारयिष्यति स्म
यस्य च इच्छति तस्य प्राणं रक्षति। ३.
तत्र एका वेश्या आगता ।
राजा तस्य प्रेम्णा पतितः।
(तस्य) तं आह्वयितुं इच्छा, .