श्री दसम् ग्रन्थः

पुटः - 362


ਸਖੀ ਬਾਚ ॥
सखी बाच ॥

तरुणीकन्यायाः भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਿਜ ਛਟਾ ਜਿਹ ਨਾਮ ਸਖੀ ਕੋ ਸੋਊ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਪਹਿ ਆਈ ॥
बिज छटा जिह नाम सखी को सोऊ ब्रिखभान सुता पहि आई ॥

बिजच्छता नाम यस्य सखी राधाम् आगता।

ਆਇ ਕੈ ਸੁੰਦਰ ਐਸੇ ਕਹਿਯੋ ਸੁਨ ਤੂ ਰੀ ਤ੍ਰੀਯਾ ਬ੍ਰਿਜਨਾਥਿ ਬੁਲਾਈ ॥
आइ कै सुंदर ऐसे कहियो सुन तू री त्रीया ब्रिजनाथि बुलाई ॥

विधुछता नाम कन्या राधाम् आगत्य उक्तवती हे सखे ! कृष्णः ब्रजेश्वरः त्वां आहूतवान्

ਕੋ ਬ੍ਰਿਜਨਾਥ ਕਹਿਯੋ ਬ੍ਰਿਜ ਨਾਰਿ ਸੁ ਕੋ ਕਨ੍ਰਹਈਯਾ ਕਹਿਯੋ ਕਉਨ ਕਨਾਈ ॥
को ब्रिजनाथ कहियो ब्रिज नारि सु को कन्रहईया कहियो कउन कनाई ॥

राधा उवाच कोऽयं ब्रजेश्वरः? अथ सा कन्या आह-स एव कन्हैया इत्यपि कथ्यते

ਖੇਲਹੁ ਤਾ ਹੀ ਤ੍ਰੀਯਾ ਸੰਗਿ ਲਾਲ ਰੀ ਕੋ ਜਿਹ ਕੇ ਸੰਗਿ ਪ੍ਰੀਤਿ ਲਗਾਈ ॥੬੮੧॥
खेलहु ता ही त्रीया संगि लाल री को जिह के संगि प्रीति लगाई ॥६८१॥

अथ राधा उवाच कोऽयं कन्हैया !" इदानीं विद्युच्छतोऽब्रवीत् " स एव, येन सह, त्वं कामक्रीडायां लीनः असि, यस्य च सर्वास्त्रीः प्रियाः।६८१।

ਸਜਨੀ ਨੰਦ ਲਾਲ ਬੁਲਾਵਤ ਹੈ ਅਪਨੇ ਮਨ ਮੈ ਹਠ ਰੰਚ ਨ ਕੀਜੈ ॥
सजनी नंद लाल बुलावत है अपने मन मै हठ रंच न कीजै ॥

हे मित्र ! किञ्चित् मनसि न तिष्ठ, नन्दपुत्रः त्वां आह्वयति

ਆਈ ਹੋ ਹਉ ਚਲਿ ਕੈ ਤੁਮ ਪੈ ਤਿਹ ਤੇ ਸੁ ਕਹਿਯੋ ਅਬ ਮਾਨ ਹੀ ਲੀਜੈ ॥
आई हो हउ चलि कै तुम पै तिह ते सु कहियो अब मान ही लीजै ॥

एतदर्थमेव भवद्भ्यः आगतः अतः मम वचनं अनुसरणं कुरु

ਬੇਗ ਚਲੋ ਜਦੁਰਾਇ ਕੇ ਪਾਸ ਕਛੂ ਤੁਮਰੋ ਇਹ ਤੇ ਨਹੀ ਛੀਜੈ ॥
बेग चलो जदुराइ के पास कछू तुमरो इह ते नही छीजै ॥

कृष्णं गच्छसि सद्यः, तेन किमपि न हास्यसि

ਤਾਹੀ ਤੇ ਬਾਤ ਕਹੋ ਤੁਮ ਸੋ ਸੁਖ ਆਪਨ ਲੈ ਸੁਖ ਅਉਰਨ ਦੀਜੈ ॥੬੮੨॥
ताही ते बात कहो तुम सो सुख आपन लै सुख अउरन दीजै ॥६८२॥

तस्माद्ब्रवीमि त्वां स्वयं सुखावस्थायां भूत्वा परेभ्यः सुखं प्रयच्छ।।६८२।।

ਤਾ ਤੇ ਕਰੋ ਨਹੀ ਮਾਨ ਸਖੀ ਉਠਿ ਬੇਗ ਚਲੋ ਸਿਖ ਮਾਨਿ ਹਮਾਰੀ ॥
ता ते करो नही मान सखी उठि बेग चलो सिख मानि हमारी ॥

अतः हे सखी ! मा 'गर्व', मम उपदेशं स्वीकृत्य उत्थाय शीघ्रं गच्छतु।

ਮੁਰਲੀ ਜਹ ਕਾਨ੍ਰਹ ਬਜਾਵਤ ਹੈ ਬਹਸੈ ਤਹ ਗ੍ਵਾਰਿਨ ਸੁੰਦਰ ਗਾਰੀ ॥
मुरली जह कान्रह बजावत है बहसै तह ग्वारिन सुंदर गारी ॥

हे मित्र ! मा अति अभिमानी भूत्वा मम उपदेशं अनुसृत्य यत्र कृष्णः वेणुवादनं करोति, गोपीनां कोकेट्-दुर्व्यवहारं च शृणोति, तत् स्थानं गच्छतु,

ਤਾਹੀ ਤੇ ਤੋ ਸੋ ਕਹੋ ਚਲੀਐ ਕਛੁ ਸੰਕ ਕਰੋ ਨ ਮਨੈ ਬ੍ਰਿਜ ਨਾਰੀ ॥
ताही ते तो सो कहो चलीऐ कछु संक करो न मनै ब्रिज नारी ॥

तस्माद्ब्रवीमि ब्रजस्त्री! त्वं तत्र निर्भयेन गच्छसि

ਪਾਇਨ ਤੋਰੇ ਪਰੋ ਤਜਿ ਸੰਕ ਨਿਸੰਕ ਚਲੋ ਹਰਿ ਪਾਸਿਹ ਹਹਾ ਰੀ ॥੬੮੩॥
पाइन तोरे परो तजि संक निसंक चलो हरि पासिह हहा री ॥६८३॥

पादयोः पतित्वा पुनः वदामि कृष्णगन्तुम् ॥६८३॥

ਸੰਕ ਕਛੂ ਨ ਕਰੋ ਮਨ ਮੈ ਤਜਿ ਸੰਕ ਨਿਸੰਕ ਚਲੋ ਸੁਨਿ ਮਾਨਨਿ ॥
संक कछू न करो मन मै तजि संक निसंक चलो सुनि माननि ॥

हे गर्वितः मत्ती ! शृणु, मनसि किमपि न संसर्गं कुरु, सङ्गतिं त्यक्त्वा विरक्तः भूत्वा गच्छ (मया सह)।

ਤੇਰੇ ਮੈ ਪ੍ਰੀਤਿ ਮਹਾ ਹਰਿ ਕੀ ਤਿਹ ਤੇ ਹਉ ਕਹੋ ਤੁਹਿ ਸੰਗ ਗੁਮਾਨਨਿ ॥
तेरे मै प्रीति महा हरि की तिह ते हउ कहो तुहि संग गुमाननि ॥

हे माननीय ! त्वं अविचलितः गच्छसि यतः कृष्णस्य त्वयि अतीव महती प्रेम अस्ति

ਨੈਨ ਬਨੇ ਤੁਮਰੇ ਸਰ ਸੇ ਸੁ ਧਰੇ ਮਨੋ ਤੀਛਨ ਮੈਨ ਕੀ ਸਾਨਨਿ ॥
नैन बने तुमरे सर से सु धरे मनो तीछन मैन की साननि ॥

तव नेत्राणि रागपूर्णानि च प्रेमदेवस्य बाणवत् तीक्ष्णानि इव दृश्यन्ते

ਤੋ ਹੀ ਸੋ ਪ੍ਰੇਮ ਮਹਾ ਹਰਿ ਕੋ ਇਹ ਬਾਤ ਹੀ ਤੇ ਕਛੂ ਹਉ ਹੂੰ ਅਜਾਨਨਿ ॥੬੮੪॥
तो ही सो प्रेम महा हरि को इह बात ही ते कछू हउ हूं अजाननि ॥६८४॥

कृष्णस्य भवतः प्रति किमर्थम् अत्यन्तं प्रेम अस्ति इति वयं न जानीमः?684.

ਮੁਰਲੀ ਜਦੁਬੀਰ ਬਜਾਵਤ ਹੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਅਤਿ ਸੁੰਦਰ ਠਉਰੈ ॥
मुरली जदुबीर बजावत है कबि स्याम कहै अति सुंदर ठउरै ॥

कविः श्यामः कथयति यत् कृष्णः सुन्दरस्थाने स्थितः स्वस्य वेणुना वादयति।

ਤਾਹੀ ਤੇ ਤੇਰੇ ਪਾਸਿ ਪਠੀ ਸੁ ਕਹਿਯੋ ਤਿਹ ਲਿਆਵ ਸੁ ਜਾਇ ਕੈ ਦਉਰੈ ॥
ताही ते तेरे पासि पठी सु कहियो तिह लिआव सु जाइ कै दउरै ॥

एतदर्थं त्वां प्रेषितः यत् अहं धावित्वा त्वां तत्र आनयामि

ਨਾਚਤ ਹੈ ਜਹ ਚੰਦ੍ਰਭਗਾ ਅਰੁ ਗਾਇ ਕੈ ਗ੍ਵਾਰਨਿ ਲੇਤ ਹੈ ਭਉਰੈ ॥
नाचत है जह चंद्रभगा अरु गाइ कै ग्वारनि लेत है भउरै ॥

तत्र चण्डर्भागादयः गोपीः गायन्तः कृष्णं चतुष्टयतः परिभ्रमन्ति च

ਤਾਹੀ ਤੇ ਬੇਗ ਚਲੋ ਸਜਨੀ ਤੁਮਰੇ ਬਿਨ ਹੀ ਰਸ ਲੂਟਤ ਅਉਰੈ ॥੬੮੫॥
ताही ते बेग चलो सजनी तुमरे बिन ही रस लूटत अउरै ॥६८५॥

अतः हे मित्र ! शीघ्रं गच्छ, यतः त्वां विहाय अन्ये सर्वे गोपीः रमन्ते।६८५।

ਤਾਹੀ ਤੇ ਬਾਲ ਬਲਾਇ ਲਿਉ ਤੇਰੀ ਮੈ ਬੇਗ ਚਲੋ ਨੰਦ ਲਾਲ ਬੁਲਾਵੈ ॥
ताही ते बाल बलाइ लिउ तेरी मै बेग चलो नंद लाल बुलावै ॥

अत एव हे सखी ! अहं त्वयि बलिदानं करोमि त्वरय नन्दलालः (कृष्णः) आह्वयति।

ਸ੍ਯਾਮ ਬਜਾਵਤ ਹੈ ਮੁਰਲੀ ਜਹ ਗ੍ਵਾਰਿਨੀਯਾ ਮਿਲਿ ਮੰਗਲ ਗਾਵੈ ॥
स्याम बजावत है मुरली जह ग्वारिनीया मिलि मंगल गावै ॥

अतः हे मित्र ! अहं भवतः उपरि आत्मानं यजयामि, त्वं तत्र शीघ्रं गच्छसि, नन्दपुत्रः त्वां आह्वयति, सः वेणुं वादयति, गोपीः स्तुतिगीतानि गायन्ति