तरुणीकन्यायाः भाषणम् : १.
स्वय्या
बिजच्छता नाम यस्य सखी राधाम् आगता।
विधुछता नाम कन्या राधाम् आगत्य उक्तवती हे सखे ! कृष्णः ब्रजेश्वरः त्वां आहूतवान्
राधा उवाच कोऽयं ब्रजेश्वरः? अथ सा कन्या आह-स एव कन्हैया इत्यपि कथ्यते
अथ राधा उवाच कोऽयं कन्हैया !" इदानीं विद्युच्छतोऽब्रवीत् " स एव, येन सह, त्वं कामक्रीडायां लीनः असि, यस्य च सर्वास्त्रीः प्रियाः।६८१।
हे मित्र ! किञ्चित् मनसि न तिष्ठ, नन्दपुत्रः त्वां आह्वयति
एतदर्थमेव भवद्भ्यः आगतः अतः मम वचनं अनुसरणं कुरु
कृष्णं गच्छसि सद्यः, तेन किमपि न हास्यसि
तस्माद्ब्रवीमि त्वां स्वयं सुखावस्थायां भूत्वा परेभ्यः सुखं प्रयच्छ।।६८२।।
अतः हे सखी ! मा 'गर्व', मम उपदेशं स्वीकृत्य उत्थाय शीघ्रं गच्छतु।
हे मित्र ! मा अति अभिमानी भूत्वा मम उपदेशं अनुसृत्य यत्र कृष्णः वेणुवादनं करोति, गोपीनां कोकेट्-दुर्व्यवहारं च शृणोति, तत् स्थानं गच्छतु,
तस्माद्ब्रवीमि ब्रजस्त्री! त्वं तत्र निर्भयेन गच्छसि
पादयोः पतित्वा पुनः वदामि कृष्णगन्तुम् ॥६८३॥
हे गर्वितः मत्ती ! शृणु, मनसि किमपि न संसर्गं कुरु, सङ्गतिं त्यक्त्वा विरक्तः भूत्वा गच्छ (मया सह)।
हे माननीय ! त्वं अविचलितः गच्छसि यतः कृष्णस्य त्वयि अतीव महती प्रेम अस्ति
तव नेत्राणि रागपूर्णानि च प्रेमदेवस्य बाणवत् तीक्ष्णानि इव दृश्यन्ते
कृष्णस्य भवतः प्रति किमर्थम् अत्यन्तं प्रेम अस्ति इति वयं न जानीमः?684.
कविः श्यामः कथयति यत् कृष्णः सुन्दरस्थाने स्थितः स्वस्य वेणुना वादयति।
एतदर्थं त्वां प्रेषितः यत् अहं धावित्वा त्वां तत्र आनयामि
तत्र चण्डर्भागादयः गोपीः गायन्तः कृष्णं चतुष्टयतः परिभ्रमन्ति च
अतः हे मित्र ! शीघ्रं गच्छ, यतः त्वां विहाय अन्ये सर्वे गोपीः रमन्ते।६८५।
अत एव हे सखी ! अहं त्वयि बलिदानं करोमि त्वरय नन्दलालः (कृष्णः) आह्वयति।
अतः हे मित्र ! अहं भवतः उपरि आत्मानं यजयामि, त्वं तत्र शीघ्रं गच्छसि, नन्दपुत्रः त्वां आह्वयति, सः वेणुं वादयति, गोपीः स्तुतिगीतानि गायन्ति