पलायिताः त्राताः पुनः युद्धं कृतवन्तः, हताः
चतुष्टयस्य घोरं युद्धं कृत्वा रक्तधाराः प्रवहन्ति स्म
अलङ्कारधारिणी इव रणक्षेत्रम् ॥८३९॥
उभौ भ्रातरौ महाक्रोधौ युद्धं कृतवन्तौ योद्धान् नश्यन्तौ ।
या योद्धा नष्टा, स एव संख्या पुनः नव अलङ्कारेण प्राप्ता
ते सद्यः रणक्षेत्रे अवतरन्ति स्म, यत् अतीव सुन्दरं दृश्यते स्म ।
ये आगताः, ते अपि शीघ्रं हताः तस्मिन् स्थाने च दृश्यं युद्धक्षेत्रे अलङ्कारप्रदानमिव आसीत्।८४०।
धनुर्खण्डैः शत्रून् हत्वा कृष्णः (पितरं) नन्दम् आगतः |
आगत्य सः नन्दस्य पादौ स्पृष्टवान्, यः तं वक्षःस्थले आलिंगितवान्
कृष्णः अवदत् यत् ते पुरं द्रष्टुं गतवन्तः
एवं मनसा हृष्टाः सर्वे निद्रां निद्रां गताः ॥८४१॥
दोहरा
(तस्याः रात्रौ) कंसस्य घोरः स्वप्नः अभवत्।
अस्मिन् पार्श्वे कंसः रात्रौ घोरं स्वप्नं दृष्ट्वा अतीव व्याकुलः सन् सर्वान् भृत्यान् आहूतवान्।८४२।
कंसस्य भृत्येभ्यः सम्बोधितं भाषणम्-
स्वय्या
भृत्यान् आहूय राजा क्रीडाङ्गणं कर्तुं प्रार्थितवान् ।
सेवकान् आहूय राजा अवदत्, क्रीडनार्थं मञ्चः स्थापनीयः गोपाः एकस्मिन् स्थाने एकत्र स्थापयन्तु, अस्माकं समग्रं सेनामपि आह्वयन्तु।
एतत् कार्यं अतिशीघ्रं कुरुत, एकं पदमपि पश्चात् न गच्छतु
मल्लयुद्धकर्तृभ्यः कथयतु यत् ते सज्जाः भूत्वा आगत्य तान् तत्रैव स्थापयन्तु।८४३।
सर्वे भृत्याः राज्ञः वचनं श्रुत्वा उत्थाय तथैव (राजेन उक्तं) कर्तुं प्रवृत्ताः।
राज्ञः आदेशं श्रुत्वा भृत्यैः तदनुसारं कृत्वा गजं द्वारे स्थितं कृत्वा नूतनं मञ्चं स्थापितं
तस्मिन् मञ्चे महाबलाः योद्धाः स्थिताः आसन्, कम् दृष्ट्वा शत्रवः निराशाः अपि भविष्यन्ति स्म
भृत्यैः तादृशं स्थानं स्थापितं यत् ते सर्वविधं स्तुतिं प्राप्नुवन्।८४४।
राज्ञः सेवकः सर्वान् जनान् (कृष्णसहचरान्) राज्ञः कंसस्य प्रासादे आनयत्
स तान् सर्वान् अवदत् यत् एतत् राज्ञः गृहम् अस्ति, अतः सर्वे गोपाः पूजनेन शिरः नत्वा
तेषां पुरतः मत्तं गजं दृष्टवन्तः, महौतः सर्वान् दूरं गन्तुं याचते
गजः शीघ्रं कृष्णस्य उपरि पतितः यथा दुष्टः गुणस्य नाशार्थं पतति।८४५।
क्रुद्धो गजः तौ सुन्दरौ वीरौ (कृष्णबलरामौ) कूपेन गृहीतवान् ।
गजः क्रोधेन उभौ सुन्दरौ योद्धौ (कृष्णबलरामौ) स्वस्य कूपे फसयित्वा अद्वितीयरीत्या गर्जितुं आरब्धवान्
कविः श्यामः वदति, शत्रुहन्ता (कृष्णः) तस्य उदरस्य अधः प्रसृतः।
उभौ भ्रातरौ शत्रुघ्नौ गजस्य उदरस्य अधः डुलतुम् आरब्धौ, शत्रुक्रीडायां व्यस्तौ इव भासते स्म।८४६।
ततः कृष्णः महाक्रोधः हस्तस्य दन्तं निष्कासितवान् |
गजस्य कूपे अपरं आक्रमणं कृत्वा द्वितीयं तस्य शिरसि
घोरप्रहारात् अप्राणः भूमौ पतितः
गजः मृतः तस्मिन् दिने कृष्णः कंसवधार्थं मथुरा प्रविष्टः इव आसीत्।८४७।
बचित्तरनाटके कृष्णावतार (दशम स्कन्ध आधारित) गजवध शीर्षक अध्याय समाप्त।
अधुना चन्दूरमुशितकयोः सह युद्धवर्णनं आरभ्यते
स्वय्या
गजस्य दन्तं निष्कास्य स्कन्धे स्थापयित्वा तौ भ्रातरौ (नवस्थापितं) मञ्चं प्राप्तवन्तौ
योद्धवः तान् महाबलान् दृष्टवन्तः, तत्रस्थाः मल्लाः तान् अतिदृढान् मन्यन्ते स्म
साधवः तान् अद्वितीयं मन्यमानाः, तान् जगतः निर्मातारः इति कल्पयन्ति स्म
पिता तान् पुत्रान् दृष्टवान् राज्ञः कंसस्य गृहविनाशकाः इव आसन्।८४८।
सभायां उपविश्य श्रीकृष्णं यादवराजं मल्लैः सह युद्धं कृतवान्
बलरामः मुशीतकनामकेन मल्लस्य सह युद्धं कृतवान्, अस्मिन् पार्श्वे कृष्णः चन्दूरेण सह युद्धं कृतवान्
यदा कृष्णस्य क्रोधः मनसि वर्धमानः तदा सः (चन्दूरः) प्रान्तरे पतितः।
यदा कृष्णः क्रुद्धः अभवत् तदा एते सर्वे मल्लाः पर्वतवत् पृथिव्यां पतिताः, कृष्णः तान् अत्यल्पे काले एव मारितवान्।८४९।
बचित्तरनाटकस्य कृष्णावतारे मल्लानां वधः-चन्दूरमुशितक इति शीर्षकेण अध्यायस्य समाप्तिः।