श्री दसम् ग्रन्थः

पुटः - 380


ਭਾਗਿ ਗਏ ਸੁ ਬਚੇ ਤਿਨ ਤੇ ਜੋਊ ਫੇਰਿ ਲਰੇ ਸੋਊ ਫੇਰਿ ਹੀ ਮਾਰੇ ॥
भागि गए सु बचे तिन ते जोऊ फेरि लरे सोऊ फेरि ही मारे ॥

पलायिताः त्राताः पुनः युद्धं कृतवन्तः, हताः

ਜੂਝਿ ਪਰੀ ਚਤੁਰੰਗ ਚਮੂੰ ਤਹ ਸ੍ਰਉਨਤ ਕੈ ਸੁ ਚਲੇ ਪਰਨਾਰੇ ॥
जूझि परी चतुरंग चमूं तह स्रउनत कै सु चले परनारे ॥

चतुष्टयस्य घोरं युद्धं कृत्वा रक्तधाराः प्रवहन्ति स्म

ਯੌ ਉਪਜੀ ਉਪਮਾ ਜੀਯ ਮੈ ਰਨ ਭੂਮਿ ਮਨੋ ਤਨ ਭੂਖਨ ਧਾਰੇ ॥੮੩੯॥
यौ उपजी उपमा जीय मै रन भूमि मनो तन भूखन धारे ॥८३९॥

अलङ्कारधारिणी इव रणक्षेत्रम् ॥८३९॥

ਜੁਧ ਕਰਿਯੋ ਅਤਿ ਕੋਪ ਦੁਹੂੰ ਰਿਪੁ ਬੀਰ ਕੇ ਬੀਰ ਘਨੇ ਹਨਿ ਦੀਨੇ ॥
जुध करियो अति कोप दुहूं रिपु बीर के बीर घने हनि दीने ॥

उभौ भ्रातरौ महाक्रोधौ युद्धं कृतवन्तौ योद्धान् नश्यन्तौ ।

ਹਾਨਿ ਬਿਖੈ ਜੋਊ ਜ੍ਵਾਨ ਹੁਤੇ ਸਜਿ ਆਏ ਹੁਤੇ ਜੋਊ ਸਾਜ ਨਵੀਨੇ ॥
हानि बिखै जोऊ ज्वान हुते सजि आए हुते जोऊ साज नवीने ॥

या योद्धा नष्टा, स एव संख्या पुनः नव अलङ्कारेण प्राप्ता

ਸੋ ਝਟਿ ਭੂਮਿ ਗਿਰੇ ਰਨ ਕੀ ਤਿਹ ਠਉਰ ਬਿਖੈ ਅਤਿ ਸੁੰਦਰ ਚੀਨੇ ॥
सो झटि भूमि गिरे रन की तिह ठउर बिखै अति सुंदर चीने ॥

ते सद्यः रणक्षेत्रे अवतरन्ति स्म, यत् अतीव सुन्दरं दृश्यते स्म ।

ਯੌ ਉਪਮਾ ਉਪਜੀ ਜੀਯ ਮੈ ਰਨ ਭੂਮੀ ਕੋ ਮਾਨਹੁ ਭੂਖਨ ਦੀਨੇ ॥੮੪੦॥
यौ उपमा उपजी जीय मै रन भूमी को मानहु भूखन दीने ॥८४०॥

ये आगताः, ते अपि शीघ्रं हताः तस्मिन् स्थाने च दृश्यं युद्धक्षेत्रे अलङ्कारप्रदानमिव आसीत्।८४०।

ਧਨੁ ਟੂਕਨ ਸੋ ਰਿਪੁ ਮਾਰਿ ਘਨੇ ਚਲ ਕੈ ਸੋਊ ਨੰਦ ਬਬਾ ਪਹਿ ਆਏ ॥
धनु टूकन सो रिपु मारि घने चल कै सोऊ नंद बबा पहि आए ॥

धनुर्खण्डैः शत्रून् हत्वा कृष्णः (पितरं) नन्दम् आगतः |

ਆਵਤ ਹੀ ਸਭ ਪਾਇ ਲਗੇ ਅਤਿ ਆਨੰਦ ਸੋ ਤਿਹ ਕੰਠਿ ਲਗਾਏ ॥
आवत ही सभ पाइ लगे अति आनंद सो तिह कंठि लगाए ॥

आगत्य सः नन्दस्य पादौ स्पृष्टवान्, यः तं वक्षःस्थले आलिंगितवान्

ਗੇ ਥੇ ਕਹਾ ਪੁਰ ਦੇਖਨ ਕੋ ਬਚਨਾ ਉਨ ਪੈ ਇਹ ਭਾਤਿ ਸੁਨਾਏ ॥
गे थे कहा पुर देखन को बचना उन पै इह भाति सुनाए ॥

कृष्णः अवदत् यत् ते पुरं द्रष्टुं गतवन्तः

ਰੈਨ ਪਰੀ ਗ੍ਰਿਹ ਸੋਇ ਰਹੇ ਅਤਿ ਹੀ ਮਨ ਭੀਤਰ ਆਨੰਦ ਪਾਏ ॥੮੪੧॥
रैन परी ग्रिह सोइ रहे अति ही मन भीतर आनंद पाए ॥८४१॥

एवं मनसा हृष्टाः सर्वे निद्रां निद्रां गताः ॥८४१॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸੁਪਨ ਪਿਖਾ ਇਕ ਕੰਸ ਨੇ ਅਤੈ ਭਯਾਨਕ ਰੂਪ ॥
सुपन पिखा इक कंस ने अतै भयानक रूप ॥

(तस्याः रात्रौ) कंसस्य घोरः स्वप्नः अभवत्।

ਅਤਿ ਬਿਆਕੁਲ ਜੀਯ ਹੋਇ ਕੈ ਭ੍ਰਿਤ ਬੁਲਾਏ ਭੂਪਿ ॥੮੪੨॥
अति बिआकुल जीय होइ कै भ्रित बुलाए भूपि ॥८४२॥

अस्मिन् पार्श्वे कंसः रात्रौ घोरं स्वप्नं दृष्ट्वा अतीव व्याकुलः सन् सर्वान् भृत्यान् आहूतवान्।८४२।

ਕੰਸ ਬਾਚ ਭ੍ਰਿਤਨ ਸੋ ॥
कंस बाच भ्रितन सो ॥

कंसस्य भृत्येभ्यः सम्बोधितं भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭ੍ਰਿਤ ਬੁਲਾਇ ਕੈ ਰਾਜੇ ਕਹੀ ਇਕ ਖੇਲਨ ਕੋ ਰੰਗ ਭੂਮਿ ਬਨਾਵਹੁ ॥
भ्रित बुलाइ कै राजे कही इक खेलन को रंग भूमि बनावहु ॥

भृत्यान् आहूय राजा क्रीडाङ्गणं कर्तुं प्रार्थितवान् ।

ਗੋਪਨ ਕੋ ਇਕਠਾ ਰਖੀਏ ਹਮਰੇ ਸਬ ਹੀ ਦਲ ਕੋ ਸੁ ਬੁਲਾਵਹੁ ॥
गोपन को इकठा रखीए हमरे सब ही दल को सु बुलावहु ॥

सेवकान् आहूय राजा अवदत्, क्रीडनार्थं मञ्चः स्थापनीयः गोपाः एकस्मिन् स्थाने एकत्र स्थापयन्तु, अस्माकं समग्रं सेनामपि आह्वयन्तु।

ਕਾਰਜ ਸੀਘ੍ਰ ਕਰੋ ਸੁ ਇਹੈ ਹਮਰੇ ਇਕ ਪੈ ਗਨ ਕਉ ਤਿਸਿਟਾਵਹੁ ॥
कारज सीघ्र करो सु इहै हमरे इक पै गन कउ तिसिटावहु ॥

एतत् कार्यं अतिशीघ्रं कुरुत, एकं पदमपि पश्चात् न गच्छतु

ਖੇਲ ਬਿਖੈ ਤੁਮ ਮਲਨ ਠਾਢਿ ਕੈ ਆਪ ਸਬੈ ਕਸਿ ਕੈ ਕਟਿ ਆਵਹੁ ॥੮੪੩॥
खेल बिखै तुम मलन ठाढि कै आप सबै कसि कै कटि आवहु ॥८४३॥

मल्लयुद्धकर्तृभ्यः कथयतु यत् ते सज्जाः भूत्वा आगत्य तान् तत्रैव स्थापयन्तु।८४३।

ਭ੍ਰਿਤ ਸਭੈ ਨ੍ਰਿਪ ਕੀ ਬਤੀਯਾ ਸੁਨ ਕੈ ਉਠ ਕੈ ਸੋਊ ਕਾਰਜ ਕੀਨੋ ॥
भ्रित सभै न्रिप की बतीया सुन कै उठ कै सोऊ कारज कीनो ॥

सर्वे भृत्याः राज्ञः वचनं श्रुत्वा उत्थाय तथैव (राजेन उक्तं) कर्तुं प्रवृत्ताः।

ਠਾਢਿ ਕੀਯੋ ਗਜ ਪਉਰ ਬਿਖੈ ਸੁ ਰਚਿਯੋ ਰੰਗ ਭੂਮਿ ਕੋ ਠਉਰ ਨਵੀਨੋ ॥
ठाढि कीयो गज पउर बिखै सु रचियो रंग भूमि को ठउर नवीनो ॥

राज्ञः आदेशं श्रुत्वा भृत्यैः तदनुसारं कृत्वा गजं द्वारे स्थितं कृत्वा नूतनं मञ्चं स्थापितं

ਮਲ ਜਹਾ ਰਿਪੁ ਬੀਰ ਘਨੇ ਪਿਖਿਏ ਰਿਪੁ ਆਵਤ ਜਾਹਿ ਪਸੀਨੋ ॥
मल जहा रिपु बीर घने पिखिए रिपु आवत जाहि पसीनो ॥

तस्मिन् मञ्चे महाबलाः योद्धाः स्थिताः आसन्, कम् दृष्ट्वा शत्रवः निराशाः अपि भविष्यन्ति स्म

ਐਸੀ ਬਨਾਇ ਕੈ ਠਉਰ ਸੋਊ ਹਰਿ ਕੇ ਗ੍ਰਿਹ ਮਾਨਸ ਭੇਜਿ ਸੁ ਦੀਨੋ ॥੮੪੪॥
ऐसी बनाइ कै ठउर सोऊ हरि के ग्रिह मानस भेजि सु दीनो ॥८४४॥

भृत्यैः तादृशं स्थानं स्थापितं यत् ते सर्वविधं स्तुतिं प्राप्नुवन्।८४४।

ਨ੍ਰਿਪ ਸੇਵਕ ਲੈ ਇਨ ਸੰਗ ਚਲਿਯੋ ਚਲਿ ਕੈ ਨ੍ਰਿਪ ਕੰਸ ਕੇ ਪਉਰ ਪੈ ਆਯੋ ॥
न्रिप सेवक लै इन संग चलियो चलि कै न्रिप कंस के पउर पै आयो ॥

राज्ञः सेवकः सर्वान् जनान् (कृष्णसहचरान्) राज्ञः कंसस्य प्रासादे आनयत्

ਐ ਕੈ ਕਹਿਯੋ ਨ੍ਰਿਪ ਕੋ ਘਰੁ ਹੈ ਤਿਹ ਤੇ ਸਭ ਗ੍ਵਾਰਨ ਸੀਸ ਝੁਕਾਯੋ ॥
ऐ कै कहियो न्रिप को घरु है तिह ते सभ ग्वारन सीस झुकायो ॥

स तान् सर्वान् अवदत् यत् एतत् राज्ञः गृहम् अस्ति, अतः सर्वे गोपाः पूजनेन शिरः नत्वा

ਆਗੇ ਪਿਖਿਯੋ ਗਜ ਮਤ ਮਹਾ ਕਹਿਯੋ ਦੂਰ ਕਰੋ ਗਜਵਾਨ ਰਿਸਾਯੋ ॥
आगे पिखियो गज मत महा कहियो दूर करो गजवान रिसायो ॥

तेषां पुरतः मत्तं गजं दृष्टवन्तः, महौतः सर्वान् दूरं गन्तुं याचते

ਧਾਇ ਪਰਿਯੋ ਹਰਿ ਊਪਰਿ ਯੌ ਮਨੋ ਪੁਨ ਕੇ ਊਪਰਿ ਪਾਪ ਸਿਧਾਯੋ ॥੮੪੫॥
धाइ परियो हरि ऊपरि यौ मनो पुन के ऊपरि पाप सिधायो ॥८४५॥

गजः शीघ्रं कृष्णस्य उपरि पतितः यथा दुष्टः गुणस्य नाशार्थं पतति।८४५।

ਕੋਪ ਭਰੇ ਗਜ ਮਤ ਮਹਾ ਭਰ ਸੁੰਡਿ ਲਏ ਭਟ ਸੁੰਦਰ ਦੋਊ ॥
कोप भरे गज मत महा भर सुंडि लए भट सुंदर दोऊ ॥

क्रुद्धो गजः तौ सुन्दरौ वीरौ (कृष्णबलरामौ) कूपेन गृहीतवान् ।

ਸੋ ਤਬ ਹੀ ਘਨ ਸੋ ਗਰਜਿਯੋ ਜਿਹ ਕੀ ਸਮ ਉਪਮ ਅਉਰ ਨ ਕੋਊ ॥
सो तब ही घन सो गरजियो जिह की सम उपम अउर न कोऊ ॥

गजः क्रोधेन उभौ सुन्दरौ योद्धौ (कृष्णबलरामौ) स्वस्य कूपे फसयित्वा अद्वितीयरीत्या गर्जितुं आरब्धवान्

ਪੇਟ ਤਰੇ ਤਿਹ ਕੇ ਪਸਰੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬਧੀਯਾ ਅਰਿ ਜੋਊ ॥
पेट तरे तिह के पसरे कबि स्याम कहै बधीया अरि जोऊ ॥

कविः श्यामः वदति, शत्रुहन्ता (कृष्णः) तस्य उदरस्य अधः प्रसृतः।

ਯੌ ਉਪਜੀ ਉਪਮਾ ਜੀਯ ਮੈ ਅਪਨੇ ਰਿਪੁ ਸੋ ਮਨੋ ਖੇਲਤ ਦੋਊ ॥੮੪੬॥
यौ उपजी उपमा जीय मै अपने रिपु सो मनो खेलत दोऊ ॥८४६॥

उभौ भ्रातरौ शत्रुघ्नौ गजस्य उदरस्य अधः डुलतुम् आरब्धौ, शत्रुक्रीडायां व्यस्तौ इव भासते स्म।८४६।

ਤਬ ਕੋਪੁ ਕਰਿਯੋ ਮਨ ਮੈ ਹਰਿ ਜੂ ਤਿਹ ਕੋ ਤਬ ਦਾਤ ਉਖਾਰਿ ਲਯੋ ਹੈ ॥
तब कोपु करियो मन मै हरि जू तिह को तब दात उखारि लयो है ॥

ततः कृष्णः महाक्रोधः हस्तस्य दन्तं निष्कासितवान् |

ਏਕ ਦਈ ਗਜ ਸੂੰਡ ਬਿਖੈ ਕੁਪਿ ਦੂਸਰ ਸੀਸ ਕੇ ਬੀਚ ਦਯੋ ਹੈ ॥
एक दई गज सूंड बिखै कुपि दूसर सीस के बीच दयो है ॥

गजस्य कूपे अपरं आक्रमणं कृत्वा द्वितीयं तस्य शिरसि

ਚੋਟ ਲਗੀ ਸਿਰ ਬੀਚ ਘਨੀ ਧਰਨੀ ਪਰ ਸੋ ਮੁਰਝਾਇ ਪਯੋ ਹੈ ॥
चोट लगी सिर बीच घनी धरनी पर सो मुरझाइ पयो है ॥

घोरप्रहारात् अप्राणः भूमौ पतितः

ਸੋ ਮਰਿ ਗਯੋ ਰਿਪੁ ਕੇ ਬਧ ਕੋ ਮਥੁਰਾ ਹੂੰ ਕੋ ਆਗਮ ਆਜ ਭਯੋ ਹੈ ॥੮੪੭॥
सो मरि गयो रिपु के बध को मथुरा हूं को आगम आज भयो है ॥८४७॥

गजः मृतः तस्मिन् दिने कृष्णः कंसवधार्थं मथुरा प्रविष्टः इव आसीत्।८४७।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਗਜ ਬਧਹਿ ਧਯਾਇ ਸਮਾਪਤਮ ॥
इति स्री दसम सिकंधे बचित्र नाटक ग्रंथे क्रिसनावतारे गज बधहि धयाइ समापतम ॥

बचित्तरनाटके कृष्णावतार (दशम स्कन्ध आधारित) गजवध शीर्षक अध्याय समाप्त।

ਅਥ ਚੰਡੂਰ ਮੁਸਟ ਜੁਧ ॥
अथ चंडूर मुसट जुध ॥

अधुना चन्दूरमुशितकयोः सह युद्धवर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੰਧਿ ਧਰਿਯੋ ਗਜ ਦਾਤ ਉਖਾਰ ਕੈ ਬੀਚ ਗਏ ਰੰਗ ਭੂਮਿ ਕੇ ਦੋਊ ॥
कंधि धरियो गज दात उखार कै बीच गए रंग भूमि के दोऊ ॥

गजस्य दन्तं निष्कास्य स्कन्धे स्थापयित्वा तौ भ्रातरौ (नवस्थापितं) मञ्चं प्राप्तवन्तौ

ਬੀਰਨ ਬੀਰ ਬਡੋ ਈ ਪਿਖਿਯੋ ਬਲਵਾਨ ਲਖਿਯੋ ਇਨ ਮਲਨ ਸੋਊ ॥
बीरन बीर बडो ई पिखियो बलवान लखियो इन मलन सोऊ ॥

योद्धवः तान् महाबलान् दृष्टवन्तः, तत्रस्थाः मल्लाः तान् अतिदृढान् मन्यन्ते स्म

ਸਾਧਨ ਦੇਖਿ ਲਖਿਯੋ ਕਰਤਾ ਜਗ ਯਾ ਸਮ ਦੂਸਰ ਅਉਰ ਨ ਕੋਊ ॥
साधन देखि लखियो करता जग या सम दूसर अउर न कोऊ ॥

साधवः तान् अद्वितीयं मन्यमानाः, तान् जगतः निर्मातारः इति कल्पयन्ति स्म

ਤਾਤ ਲਖਿਯੋ ਕਰ ਕੈ ਲਰਕਾ ਨ੍ਰਿਪ ਕੰਸ ਲਖਿਯੋ ਮਨ ਮੈ ਘਰਿ ਖੋਊ ॥੮੪੮॥
तात लखियो कर कै लरका न्रिप कंस लखियो मन मै घरि खोऊ ॥८४८॥

पिता तान् पुत्रान् दृष्टवान् राज्ञः कंसस्य गृहविनाशकाः इव आसन्।८४८।

ਤਉ ਨ੍ਰਿਪ ਬੈਠਿ ਸਭਾ ਹੂੰ ਕੇ ਭੀਤਰ ਮਲਨ ਸੋ ਜਦੁਰਾਇ ਲਰਾਯੋ ॥
तउ न्रिप बैठि सभा हूं के भीतर मलन सो जदुराइ लरायो ॥

सभायां उपविश्य श्रीकृष्णं यादवराजं मल्लैः सह युद्धं कृतवान्

ਮੁਸਟ ਕੇ ਸਾਥ ਲਰਿਯੋ ਮੁਸਲੀ ਸੁ ਚੰਡੂਰ ਸੋ ਸ੍ਯਾਮ ਜੂ ਜੁਧੁ ਮਚਾਯੋ ॥
मुसट के साथ लरियो मुसली सु चंडूर सो स्याम जू जुधु मचायो ॥

बलरामः मुशीतकनामकेन मल्लस्य सह युद्धं कृतवान्, अस्मिन् पार्श्वे कृष्णः चन्दूरेण सह युद्धं कृतवान्

ਭੂਮਿ ਪਰੇ ਰਨ ਕੀ ਗਿਰ ਸੋ ਹਰ ਜੂ ਮਨ ਭੀਤਰ ਕੋਪੁ ਬਢਾਯੋ ॥
भूमि परे रन की गिर सो हर जू मन भीतर कोपु बढायो ॥

यदा कृष्णस्य क्रोधः मनसि वर्धमानः तदा सः (चन्दूरः) प्रान्तरे पतितः।

ਏਕ ਲਗੀ ਨ ਤਹਾ ਘਟਿਕਾ ਧਰਨੀ ਪਰ ਤਾ ਕਹੁ ਮਾਰਿ ਗਿਰਾਯੋ ॥੮੪੯॥
एक लगी न तहा घटिका धरनी पर ता कहु मारि गिरायो ॥८४९॥

यदा कृष्णः क्रुद्धः अभवत् तदा एते सर्वे मल्लाः पर्वतवत् पृथिव्यां पतिताः, कृष्णः तान् अत्यल्पे काले एव मारितवान्।८४९।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਚੰਡੂਰ ਮੁਸਟ ਮਲ ਬਧਹਿ ਧਯਾਇ ਸਮਾਪਤਮ ॥
इति स्री दसम सिकंधे बचित्र नाटक ग्रंथे क्रिसनावतारे चंडूर मुसट मल बधहि धयाइ समापतम ॥

बचित्तरनाटकस्य कृष्णावतारे मल्लानां वधः-चन्दूरमुशितक इति शीर्षकेण अध्यायस्य समाप्तिः।