श्री दसम् ग्रन्थः

पुटः - 50


ਰਚਾ ਬੈਰ ਬਾਦੰ ਬਿਧਾਤੇ ਅਪਾਰੰ ॥
रचा बैर बादं बिधाते अपारं ॥

विधाता बहुविधवैरविवादं च सृजत्

ਜਿਸੈ ਸਾਧਿ ਸਾਕਿਓ ਨ ਕੋਊ ਸੁਧਾਰੰ ॥
जिसै साधि साकिओ न कोऊ सुधारं ॥

प्रोविडेन्स्-देशेन वैरस्य, कलहस्य च महतीः दुराचाराः निर्मिताः, येषां नियन्त्रणं केनचित् सुधारकेन कर्तुं न शक्यते स्म ।

ਬਲੀ ਕਾਮ ਰਾਯੰ ਮਹਾ ਲੋਭ ਮੋਹੰ ॥
बली काम रायं महा लोभ मोहं ॥

कामलोभमोहादिशस्त्राभ्यां महाबली

ਗਯੋ ਕਉਨ ਬੀਰੰ ਸੁ ਯਾ ਤੇ ਅਲੋਹੰ ॥੧॥
गयो कउन बीरं सु या ते अलोहं ॥१॥

कः योद्धा महान् राजा कामस्य, महादरबारीणां विश्वासस्य, आसक्तिस्य च प्रहारात् आत्मानं तारयितुं शक्नोति स्म? १.

ਤਹਾ ਬੀਰ ਬੰਕੇ ਬਕੈ ਆਪ ਮਧੰ ॥
तहा बीर बंके बकै आप मधं ॥

तत्र (रणभूमियां) शूरा योद्धा परस्परं कटुवचनं वदन्ति।

ਉਠੇ ਸਸਤ੍ਰ ਲੈ ਲੈ ਮਚਾ ਜੁਧ ਸੁਧੰ ॥
उठे ससत्र लै लै मचा जुध सुधं ॥

तत्र युवानः योद्धाः परस्परं शट्-आव्हानं कर्तुं व्यस्ताः सन्ति, ते स्वशस्त्रैः सह उत्तिष्ठन्ति, कठिन-युद्धे च प्रवृत्ताः सन्ति ।

ਕਹੂੰ ਖਪਰੀ ਖੋਲ ਖੰਡੇ ਅਪਾਰੰ ॥
कहूं खपरी खोल खंडे अपारं ॥

कहे खपारे (विस्तृतफलबाणः) शंखः खण्डे च (परमोन्यं हत्वा) ।

ਨਚੈ ਬੀਰ ਬੈਤਾਲ ਡਉਰੂ ਡਕਾਰੰ ॥੨॥
नचै बीर बैताल डउरू डकारं ॥२॥

अस्मिन् युद्धे कुत्रचित् असंख्यदण्डाः, शिरस्त्राणाः, द्विधातुः खड्गाः च प्रयुक्ताः सन्ति । दुष्टात्मना भूताः नृत्यन्ति तबोराः प्रतिध्वनिताः।2.

ਕਹੂੰ ਈਸ ਸੀਸੰ ਪੁਐ ਰੁੰਡ ਮਾਲੰ ॥
कहूं ईस सीसं पुऐ रुंड मालं ॥

क्वचित् शिवः शिराः (रण्डाः) माल्येषु धारयति।

ਕਹੂੰ ਡਾਕ ਡਉਰੂ ਕਹੂੰਕੰ ਬਿਤਾਲੰ ॥
कहूं डाक डउरू कहूंकं बितालं ॥

क्वचित् शिवः कपालमालायां कपालं तारयति, क्वचित् पिशाचाः भूताः च हर्षेण क्रन्दन्ति।

ਚਵੀ ਚਾਵਡੀਅੰ ਕਿਲੰਕਾਰ ਕੰਕੰ ॥
चवी चावडीअं किलंकार कंकं ॥

कदाचित् पक्षिणः वदन्ति क्वचित् च कूजन्ति।

ਗੁਥੀ ਲੁਥ ਜੁਥੇ ਬਹੈ ਬੀਰ ਬੰਕੰ ॥੩॥
गुथी लुथ जुथे बहै बीर बंकं ॥३॥

क्वचित् चमुण्डा घोरा देवी क्रन्दति क्वचित् गृध्राः क्रन्दन्ति। कुत्रचित् यौवनयोद्धानां शवः परस्परं शयिताः सन्ति।3.

ਪਰੀ ਕੁਟ ਕੁਟੰ ਰੁਲੇ ਤਛ ਮੁਛੰ ॥
परी कुट कुटं रुले तछ मुछं ॥

बहु ताडनं जातम्, खण्डाः (वीरशरीराणां) रोदन्ति।

ਰਹੇ ਹਾਥ ਡਾਰੇ ਉਭੈ ਉਰਧ ਮੁਛੰ ॥
रहे हाथ डारे उभै उरध मुछं ॥

कठिनं युद्धं जातम् आसीत्, यस्मात् कारणात् कटितशवः धूलिरूपेण आवर्तन्ते । कुत्रचित् मृताः योद्धाः मूंछेषु हस्तं कृत्वा अप्रमादः शयिताः सन्ति।

ਕਹੂੰ ਖੋਪਰੀ ਖੋਲ ਖਿੰਗੰ ਖਤੰਗੰ ॥
कहूं खोपरी खोल खिंगं खतंगं ॥

क्वचित् कपालरक्षकाः शंखाः धनुषबाणाः च आवर्तन्ते ।

ਕਹੂੰ ਖਤ੍ਰੀਅੰ ਖਗ ਖੇਤੰ ਨਿਖੰਗੰ ॥੪॥
कहूं खत्रीअं खग खेतं निखंगं ॥४॥

कपालाः शिरस्त्राणाः धनुः बाणाः विकीर्णाः क्वचित् । क्वचित् योद्धानां खड्गकम्पास्तत्र युद्धक्षेत्रे।।4।।

ਚਵੀ ਚਾਵਡੀ ਡਾਕਨੀ ਡਾਕ ਮਾਰੈ ॥
चवी चावडी डाकनी डाक मारै ॥

कुत्रचित् क्रिकेट्-क्रीडकाः वदन्ति, डाकपालाः च बेल्च् कुर्वन्ति।

ਕਹੂੰ ਭੈਰਵੀ ਭੂਤ ਭੈਰੋ ਬਕਾਰੈ ॥
कहूं भैरवी भूत भैरो बकारै ॥

क्वचित् गृध्राः क्रन्दन्ति क्वचित् पिशाचः कूजति।

ਕਹੂੰ ਬੀਰ ਬੈਤਾਲ ਬੰਕੇ ਬਿਹਾਰੰ ॥
कहूं बीर बैताल बंके बिहारं ॥

कुत्रचित् बीर बैतालः धमाकेन ('बुन्के') भ्रमति।

ਕਹੂੰ ਭੂਤ ਪ੍ਰੇਤੰ ਹਸੈ ਮਾਸਹਾਰੰ ॥੫॥
कहूं भूत प्रेतं हसै मासहारं ॥५॥

कुत्रचित् दुष्टात्मानः भूताः च तिर्यक् गच्छन्ति, क्वचित् भूताः, दानवः, मांसभक्षकाः च हसन्ति।5.

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਮਹਾ ਬੀਰ ਗਜੇ ॥
महा बीर गजे ॥

महायोधाः गर्जन्ति

ਸੁਣ ਮੇਘ ਲਜੇ ॥
सुण मेघ लजे ॥

मृगयुधानां गर्जनं श्रुत्वा मेघाः लज्जाम् अनुभवन्ति स्म ।

ਝੰਡਾ ਗਡ ਗਾਢੇ ॥
झंडा गड गाढे ॥

(तेषां) दृढतया स्वध्वजाः रोपिताः

ਮੰਡੇ ਰੋਸ ਬਾਢੇ ॥੬॥
मंडे रोस बाढे ॥६॥

दृढध्वजाः स्थापिताः अत्यन्तं क्रुद्धाः च नायकाः युद्धे निरताः सन्ति।6.

ਕ੍ਰਿਪਾਣੰ ਕਟਾਰੰ ॥
क्रिपाणं कटारं ॥

खड्गैः खड्गैः च सह

ਭਿਰੇ ਰੋਸ ਧਾਰੰ ॥
भिरे रोस धारं ॥

खड्गं खड्गं च धारयन्तः महाक्रोधाः ।

ਮਹਾਬੀਰ ਬੰਕੰ ॥
महाबीर बंकं ॥

(बहु) बङ्के महान् योद्धा

ਭਿਰੇ ਭੂਮਿ ਹੰਕੰ ॥੭॥
भिरे भूमि हंकं ॥७॥

विराजमानाः महावीराः युद्धैः सह पृथिवीं कम्पयन्ति।7.

ਮਚੇ ਸੂਰ ਸਸਤ੍ਰੰ ॥
मचे सूर ससत्रं ॥

योद्धानां कवचः चलितुं आरब्धः अस्ति

ਉਠੀ ਝਾਰ ਅਸਤ੍ਰੰ ॥
उठी झार असत्रं ॥

योद्धा महता उत्साहेन शस्त्रैः युद्धं कुर्वन्ति, शस्त्राणि तथा कवचानि च स्फुरन्ति।

ਕ੍ਰਿਪਾਣੰ ਕਟਾਰੰ ॥
क्रिपाणं कटारं ॥

खड्गाः, खड्गाः

ਪਰੀ ਲੋਹ ਮਾਰੰ ॥੮॥
परी लोह मारं ॥८॥

तत्र खड्गखड्गादिभिः शस्त्रैः महा इस्पातहत्या।।८।।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात श्लोकः १.

ਹਲਬੀ ਜੁਨਬੀ ਸਰੋਹੀ ਦੁਧਾਰੀ ॥
हलबी जुनबी सरोही दुधारी ॥

विविधाः खड्गाः, हलाब-जुनाबयोः खड्गाः, सरोहीखड्गाः, द्विपदाः खड्गः, छूरी, शूलः, खड्गः च महता क्रोधेन आहताः आसन्

ਬਹੀ ਕੋਪ ਕਾਤੀ ਕ੍ਰਿਪਾਣੰ ਕਟਾਰੀ ॥
बही कोप काती क्रिपाणं कटारी ॥

क्वचित् छूरा-किर्पान-कताराः (तद्धारकैः) क्रोधेन कृष्यन्ते।

ਕਹੂੰ ਸੈਹਥੀਅੰ ਕਹੂੰ ਸੁਧ ਸੇਲੰ ॥
कहूं सैहथीअं कहूं सुध सेलं ॥

(युद्धं भवति) क्वचित् सैनिकैः सह क्वचित् सैनिकैः सह।

ਕਹੂੰ ਸੇਲ ਸਾਗੰ ਭਈ ਰੇਲ ਪੇਲੰ ॥੯॥
कहूं सेल सागं भई रेल पेलं ॥९॥

क्वचित् शूलं क्वचित् च पाईकमात्रं प्रयुक्तं, क्वचित् शूलं खड्गं च हिंसकरूपेण प्रयुक्तम् आसीत्।९।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਸਰੋਖ ਸੁਰ ਸਾਜਿਅੰ ॥
सरोख सुर साजिअं ॥

वीराः क्रोधेन सम्यक् सन्ति

ਬਿਸਾਰਿ ਸੰਕ ਬਾਜਿਅੰ ॥
बिसारि संक बाजिअं ॥

योद्धा उग्रतया शस्त्रैः अलङ्कृताः, येन त्ते सर्वसंशयं त्यक्त्वा युध्यन्ति।

ਨਿਸੰਕ ਸਸਤ੍ਰ ਮਾਰਹੀਂ ॥
निसंक ससत्र मारहीं ॥

ते क्रुद्धं कवचं ताडयन्ति

ਉਤਾਰਿ ਅੰਗ ਡਾਰਹੀਂ ॥੧੦॥
उतारि अंग डारहीं ॥१०॥

शस्त्राणि प्रहृत्य अङ्गानि विच्छिन्दन्ति च अविचलितः।।१०।।

ਕਛੂ ਨ ਕਾਨ ਰਾਖਹੀਂ ॥
कछू न कान राखहीं ॥

कस्यचित् चिन्ता न कुरु,

ਸੁ ਮਾਰਿ ਮਾਰਿ ਭਾਖਹੀਂ ॥
सु मारि मारि भाखहीं ॥

ते सर्वथा न चिन्तयन्ति, हन्तु, हन्तु इति उद्घोषयन्ति च ।

ਸੁ ਹਾਕ ਹਾਠ ਰੇਲਿਯੰ ॥
सु हाक हाठ रेलियं ॥

ते तान् आव्हानं दत्त्वा (प्रतिद्वन्द्विनं) दूरं धक्कायन्ति

ਅਨੰਤ ਸਸਤ੍ਰ ਝੇਲਿਯੰ ॥੧੧॥
अनंत ससत्र झेलियं ॥११॥

बलेन आव्हानं चालयन्ति च बहुशस्त्रप्रहारं च सहन्ते।11।

ਹਜਾਰ ਹੂਰਿ ਅੰਬਰੰ ॥
हजार हूरि अंबरं ॥

सहस्राणि हूराः (इ) आकाशे सन्ति।

ਬਿਰੁਧ ਕੈ ਸੁਅੰਬਰੰ ॥
बिरुध कै सुअंबरं ॥

सहस्राणि हौरीः (सुन्दराः स्वर्गकन्याः) आकाशे चलन्ति; ते शहीदानां विवाहार्थं अग्रे गच्छन्ति।

ਕਰੂਰ ਭਾਤ ਡੋਲਹੀ ॥
करूर भात डोलही ॥

(युद्धक्षेत्रे योद्धाः) वन्यरूपेण डुलन्ति

ਸੁ ਮਾਰੁ ਮਾਰ ਬੋਲਹੀ ॥੧੨॥
सु मारु मार बोलही ॥१२॥

योद्धाः युद्धक्षेत्रे भयङ्कररूपेण गच्छन्ति, सर्वथा हन्ति, हन्ति च १२।

ਕਹੂਕਿ ਅੰਗ ਕਟੀਅੰ ॥
कहूकि अंग कटीअं ॥

कस्यचित् अङ्गानि विच्छिन्नानि सन्ति।

ਕਹੂੰ ਸਰੋਹ ਪਟੀਅੰ ॥
कहूं सरोह पटीअं ॥

कस्यचित् योद्धायाः अङ्गानि छिन्नानि केषां केशाः उद्धृतानि च ।

ਕਹੂੰ ਸੁ ਮਾਸ ਮੁਛੀਅੰ ॥
कहूं सु मास मुछीअं ॥

एकस्य मांसं छिनत्ति

ਗਿਰੇ ਸੁ ਤਛ ਮੁਛੀਅੰ ॥੧੩॥
गिरे सु तछ मुछीअं ॥१३॥

कस्य मांसं छिलितं कश्चित् च्छिन्नं पतितं च।13।

ਢਮਕ ਢੋਲ ਢਾਲਿਯੰ ॥
ढमक ढोल ढालियं ॥

ढोलकवचानि च वाद्यन्ते

ਹਰੋਲ ਹਾਲ ਚਾਲਿਯੰ ॥
हरोल हाल चालियं ॥

तत्र ढोलकवचयोः ठोकनादः। अग्रपङ्क्तिसेना उद्धृता अस्ति।

ਝਟਾਕ ਝਟ ਬਾਹੀਅੰ ॥
झटाक झट बाहीअं ॥

योद्धाः शीघ्रं (शस्त्राणि) प्रयुञ्जते

ਸੁ ਬੀਰ ਸੈਨ ਗਾਹੀਅੰ ॥੧੪॥
सु बीर सैन गाहीअं ॥१४॥

योद्धा अतीव शीघ्रं शस्त्राणि प्रहरन्ति, वीरसेना च पदाति।14।

ਨਿਵੰ ਨਿਸਾਣ ਬਾਜਿਅੰ ॥
निवं निसाण बाजिअं ॥

नव तुरङ्गाः ध्वनिन्ते, २.

ਸੁ ਬੀਰ ਧੀਰ ਗਾਜਿਅੰ ॥
सु बीर धीर गाजिअं ॥

नवतुरङ्गाः प्रतिध्वनन्ति, क्षतिगुणयुक्ताः च महाबलाः योद्धाः गर्जन्ति।

ਕ੍ਰਿਪਾਨ ਬਾਣ ਬਾਹਹੀ ॥
क्रिपान बाण बाहही ॥

धनुषः बाणान् च निक्षिपतु

ਅਜਾਤ ਅੰਗ ਲਾਹਹੀ ॥੧੫॥
अजात अंग लाहही ॥१५॥

खड्गान् प्रहरन्ति बाणान् च सहसा अङ्गान् छिन्नन्ति। १५.

ਬਿਰੁਧ ਕ੍ਰੁਧ ਰਾਜਿਯੰ ॥
बिरुध क्रुध राजियं ॥

युद्धक्षेत्रं (योद्धे) क्रोधं धन्यम् |

ਨ ਚਾਰ ਪੈਰ ਭਾਜਿਯੰ ॥
न चार पैर भाजियं ॥

क्रोधापूरिताः अग्रे गच्छन्ति चतुःपादमपि न गच्छन्ति ।

ਸੰਭਾਰਿ ਸਸਤ੍ਰ ਗਾਜ ਹੀ ॥
संभारि ससत्र गाज ही ॥

कवचाः उपरि स्थापिताः भवन्ति

ਸੁ ਨਾਦ ਮੇਘ ਲਾਜ ਹੀ ॥੧੬॥
सु नाद मेघ लाज ही ॥१६॥

शस्त्राणि धारयन्ति च आव्हाय तेषां गरजं श्रुत्वा मेघाः लज्जाम् अनुभवन्ति।16।

ਹਲੰਕ ਹਾਕ ਮਾਰਹੀ ॥
हलंक हाक मारही ॥

घोराः उत्तेजनाः

ਸਰਕ ਸਸਤ੍ਰ ਝਾਰਹੀ ॥
सरक ससत्र झारही ॥

हृदयविदारकान् उद्घोषयन्त्यस्त्राणि प्रहरन्ति प्रचण्डतया।

ਭਿਰੇ ਬਿਸਾਰਿ ਸੋਕਿਯੰ ॥
भिरे बिसारि सोकियं ॥

शोकं विस्मृत्य युद्धं कुरुत

ਸਿਧਾਰ ਦੇਵ ਲੋਕਿਯੰ ॥੧੭॥
सिधार देव लोकियं ॥१७॥

सर्वदुःखान् विस्मृत्य युद्धं कुर्वन्ति, स्वर्गं प्रति गच्छन्ति च अनेकाः।।17।।

ਰਿਸੇ ਬਿਰੁਧ ਬੀਰਿਯੰ ॥
रिसे बिरुध बीरियं ॥

विपक्षपक्षस्य वीराः अतीव क्रुद्धाः भवन्ति