“रिपुपाकर रिपु” इति वचनं वदन् “नायक” इति शब्दं त्रिवारं योजयित्वा अन्ते “रिपु” इति शब्दं उच्चारयित्वा तुपकस्य नामानि उच्चारयन्तु।१३०८।
प्रथमं 'इन्द्रान्तक (विशाल) अरि' इति शब्दं पठन्तु।
तस्मिन् 'नायक' इति शब्दं त्रिवारं योजयतु।
तदनन्तरं 'सत्रु' इति शब्दं स्थापयतु।
प्रथमं “इन्द्रान्तक अरि” इति वचनं वदन् “नायक” इति शब्दं त्रिवारं योजयित्वा ततः अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि मनसि ज्ञातव्यानि।१३०९।
'देव' शब्दस्य उच्चारणं प्रथमं मुखात् ।
अन्ते 'अर्दन्' इति वदन्तु ततः 'अर्दन्' इति शब्दं योजयन्तु।
पतिशब्दं तेन सह त्रिवारं वदतु।
मुखात् “देव” इति शब्दमुच्चारयन् अन्ते “अर्दन्” इति शब्दं योजयतु, तदनन्तरं पतिशब्दं त्रिवारं वदतु, ततः “अरी” इति शब्दं योजयित्वा मनसि तुपकस्य नामानि ज्ञातव्यम्।१३१०।
(प्रथमम्) मुखात् 'अम्रा अर्दन्' इति शब्दं वदतु।
तस्मिन् 'नायक' इति शब्दं त्रिवारं योजयतु।
अथ 'रिपु' इति वचनेन तुपकस्य नाम विज्ञातुः पण्डिताः।
प्रथमं “अम्रा अर्दन्” इति शब्दान् वदन् “नायक” इति शब्दं त्रिवारं योजयित्वा ततः “रिपु” इति शब्दं उच्चारयित्वा काव्ये तुपकस्य नानानां प्रयोगं विना विवेकं कुर्वन्तु।१३११।
प्रथमं 'निर्जरारी (अवयसदेवानां शत्रुदानव) अर्दन' श्लोक जप।
तस्मिन् 'नृप' इति शब्दं त्रिवारं योजयतु।
(ततः) अन्यपदं योजयित्वा सरलीकरणं कुरुत! तुपकस्य नाम अवगच्छ।
प्रथमं “निर्जरारि अर्दन्” इति शब्दान् वदन् “नृप” इति शब्दं त्रिवारं योजयित्वा ततः “अरि” इति शब्दं उच्चारयित्वा अरिल-पद्ये तेषां प्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१३१२।
प्रथमं 'बिबुध्दान्तकं (देवान्तं कुर्वन्तः राक्षसाः) अन्तक' इति शब्दं जपन्तु।
तस्मिन् 'नृप' इति शब्दं त्रिवारं योजयतु।
(ततः) 'रिपु' शब्द जोड़कर चतुर हो ! तं नामबिन्दुं मन्यताम्।
प्रथमं “विबुधान्तक अन्तक” इति शब्दान् वदन्, “नृप” इति शब्दं htree times इति वदन् , ततः “रिपु” इति शब्दं उच्चारयन्, Rooala stanza.1313.1313.
प्रथमं 'सुपरबना (देव) किन्तु अरि' पदं पठन्तु।
(ततः) त्रिवारं 'पति' इति शब्दं योजयतु।
अरि' इति योजयित्वा बिन्दुस्य नाम चिनोतु।
प्रथमं “सपरबान परि अरि” इति शब्दं वदन् “पति” इति शब्दं त्रिवारं योजयित्वा ततः “अरि” इति शब्दं उच्चारयित्वा तुपकस्य नामानि ज्ञात्वा चञ्चेराया छन्दे निर्भयेन प्रयोगं कुर्वन्तु।१३१४।
प्रथमं 'त्रिद्वेस' (इन्द्र) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'अरि अरि' इति त्रिवारं नृपशब्दं जपन्तु।
ततः तस्य अन्ते शत्रुशब्दस्य उच्चारणं कुरुत।
“त्रिदेवश” इति शब्दं वदन् “अरि अरि” इति शब्दं ततः “नृप” इति शब्दं त्रिवारं योजयित्वा अन्ते “शत्रु” इति शब्देन सह संयोजयित्वा तुपकस्य नामानि ज्ञातव्यम्।१३१५।
प्रथमं 'बृन्दर्क (देव) अरि अरि' इति वाक्यं पठन्तु।
तस्मिन् 'पति' इति शब्दं त्रिवारं योजयतु।
ततः तस्य अन्ते शत्रुशब्दस्य उच्चारणं कुरुत।
प्रथमं “बृन्दारक अरेइ अरि” इति वचनं वदन् त्रिवारं “अरि” इति शब्दं योजयित्वा अन्ते “शत्रु” इति शब्दं उच्चारयित्वा तुपकस्य नामानि ज्ञातव्यानि।१३१६।
प्रथमं 'बिवान' इत्यस्य सर्वाणि नामानि पठन्तु ततः 'गति' पदं पठन्तु।
(ततः) 'अरि अरि' इति चतुर्वारं वदन्तु 'नृप्' इति वदन्तु।
ततः तस्मिन् 'सत्रु' इति शब्दं योजयतु।
सर्वेषां वायुयानानां नामानि वदन् “गतिः” इति वचनं, ततः “अरि अरि” इति वदन्, “नृप” इति शब्दं चतुर्वारं योजयित्वा, ततः अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य नामानि बुद्धिपूर्वकं ज्ञातव्यानि।१३१७ .
प्रथमं अग्निशब्दं वदन्तु ततः जीवशब्दं वदन्तु।
अथ 'अरि अरि' इत्यनेन चतुर्वारं निरिप् शब्दं योजयतु।
(ततः) 'रिपु' इति वदन् बिन्दुनाम इति परिचययतु।