श्री दसम् ग्रन्थः

पुटः - 317


ਅਥ ਚੀਰ ਚਰਨ ਕਥਨੰ ॥
अथ चीर चरन कथनं ॥

अधुना वस्त्रनिष्कासनविषये वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਨ੍ਰਹਾਵਨਿ ਲਾਗਿ ਜਬੈ ਗੁਪੀਆ ਤਬ ਲੈ ਪਟ ਕਾਨ ਚਰਿਯੋ ਤਰੁ ਊਪੈ ॥
न्रहावनि लागि जबै गुपीआ तब लै पट कान चरियो तरु ऊपै ॥

गोपीस्नातुमारब्धाः कृष्णः तेषां वस्त्राणि हरन् वृक्षम् आरुह्य

ਤਉ ਮੁਸਕਯਾਨ ਲਗੀ ਮਧਿ ਆਪਨ ਕੋਇ ਪੁਕਾਰ ਕਰੇ ਹਰਿ ਜੂ ਪੈ ॥
तउ मुसकयान लगी मधि आपन कोइ पुकार करे हरि जू पै ॥

गोपीः स्मितं कृत्वा केचन उद्घोष्य तं अवदन्।

ਚੀਰ ਹਰੇ ਹਮਰੇ ਛਲ ਸੋ ਤੁਮ ਸੋ ਠਗ ਨਾਹਿ ਕਿਧੋ ਕੋਊ ਭੂ ਪੈ ॥
चीर हरे हमरे छल सो तुम सो ठग नाहि किधो कोऊ भू पै ॥

त्वया अस्माकं वस्त्राणि छलेन अपहृतानि, भवद्विधः अन्यः गुण्डः नास्ति

ਹਾਥਨ ਸਾਥ ਸੁ ਸਾਰੀ ਹਰੀ ਦ੍ਰਿਗ ਸਾਥ ਹਰੋ ਹਮਰੋ ਤੁਮ ਰੂਪੈ ॥੨੫੧॥
हाथन साथ सु सारी हरी द्रिग साथ हरो हमरो तुम रूपै ॥२५१॥

त्वया अस्माकं वस्त्राणि हस्तेन हृतानि चक्षुषा अस्माकं सौन्दर्यं गृह्णासि।२५१।

ਗੋਪੀ ਬਾਚ ਕਾਨ ਜੂ ਸੋ ॥
गोपी बाच कान जू सो ॥

कृष्णमुद्दिश्य गोपीनां वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਯਾਮ ਕਹਿਯੋ ਮੁਖ ਤੇ ਗੁਪੀਆ ਇਹ ਕਾਨ੍ਰਹ ਸਿਖੇ ਤੁਮ ਬਾਤ ਭਲੀ ਹੈ ॥
स्याम कहियो मुख ते गुपीआ इह कान्रह सिखे तुम बात भली है ॥

गोपीस उवाच हे कृष्ण ! त्वया एतत् उत्तमं (निष्फलं) कार्यं ज्ञातम्

ਨੰਦ ਕੀ ਓਰ ਪਿਖੋ ਤੁਮ ਹੂੰ ਦਿਖੋ ਭ੍ਰਾਤ ਕੀ ਓਰ ਕਿ ਨਾਮ ਹਲੀ ਹੈ ॥
नंद की ओर पिखो तुम हूं दिखो भ्रात की ओर कि नाम हली है ॥

नन्दं प्रति पश्यसि, त्वां प्रति पश्यतु भ्राता बलरामः

ਚੀਰ ਹਰੇ ਹਮਰੇ ਛਲ ਸੋ ਸੁਨਿ ਮਾਰਿ ਡਰੈ ਤੁਹਿ ਕੰਸ ਬਲੀ ਹੈ ॥
चीर हरे हमरे छल सो सुनि मारि डरै तुहि कंस बली है ॥

यदा कंसः ज्ञास्यति यत् त्वया अस्माकं वस्त्राणि अपहृतानि तदा सः त्वां हन्ति महाबलः

ਕੋ ਮਰ ਹੈ ਹਮ ਕੋ ਤੁਮਰੋ ਨ੍ਰਿਪ ਤੋਰ ਡਰੈ ਜਿਮ ਕਉਲ ਕਲੀ ਹੈ ॥੨੫੨॥
को मर है हम को तुमरो न्रिप तोर डरै जिम कउल कली है ॥२५२॥

न कश्चित् नो वक्ष्यति राजा त्वां पद्मवत् उद्धृत्य २५२।।

ਕਾਨ੍ਰਹ ਬਾਚ ਗੋਪੀ ਸੋ ॥
कान्रह बाच गोपी सो ॥

गोपीभ्यः सम्बोधितं कृष्णस्य वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਨ੍ਰਹ ਕਹੀ ਤਿਨ ਕੋ ਇਹ ਬਾਤ ਨ ਦਿਓ ਪਟ ਹਉ ਨਿਕਰਿਯੋ ਬਿਨੁ ਤੋ ਕੋ ॥
कान्रह कही तिन को इह बात न दिओ पट हउ निकरियो बिनु तो को ॥

कृष्ण उवाच वस्त्रं न प्रत्यागच्छामि यावद् निर्गच्छसि

ਕਿਉ ਜਲ ਬੀਚ ਰਹੀ ਛਪ ਕੈ ਤਨ ਕਾਹਿ ਕਟਾਵਤ ਹੋ ਪਹਿ ਜੋਕੋ ॥
किउ जल बीच रही छप कै तन काहि कटावत हो पहि जोको ॥

किमर्थं भवन्तः सर्वे जले निगूढाः सन्ति, लीचैः शरीरं दष्टाः भवन्ति ।

ਨਾਮ ਬਤਾਵਤ ਹੋ ਨ੍ਰਿਪ ਕੋ ਤਿਹ ਕੋ ਫੁਨਿ ਨਾਹਿ ਕਛੂ ਡਰੁ ਮੋ ਕੋ ॥
नाम बतावत हो न्रिप को तिह को फुनि नाहि कछू डरु मो को ॥

नृपं यस्य त्वं नामकरणं करोषि, तस्मात् मम भयम् एकमपि न विद्यते

ਕੇਸਨ ਤੇ ਗਹਿ ਕੈ ਤਪ ਕੀ ਅਗਨੀ ਮਧਿ ਈਧਨ ਜਿਉ ਉਹਿ ਝੋਕੋ ॥੨੫੩॥
केसन ते गहि कै तप की अगनी मधि ईधन जिउ उहि झोको ॥२५३॥

अहं तं (भूमौ) केशान् गृहीत्वा अग्नौ क्षिप्तं फगत् इव तं (भूमौ) क्षिपामि।२५३।

ਰੂਖਿ ਚਰੇ ਹਰਿ ਜੀ ਰਿਝ ਕੈ ਮੁਖ ਤੇ ਜਬ ਬਾਤ ਕਹੀ ਇਹ ਤਾ ਸੋ ॥
रूखि चरे हरि जी रिझ कै मुख ते जब बात कही इह ता सो ॥

इत्युक्ते कृष्णेन (हर्षेण) सेतुम् उच्चतरम् अपि आरुह्य।

ਤਉ ਰਿਸਿ ਬਾਤ ਕਹੀ ਉਨ ਹੂੰ ਇਹ ਜਾਇ ਕਹੈ ਤੁਹਿ ਮਾਤ ਪਿਤਾ ਸੋ ॥
तउ रिसि बात कही उन हूं इह जाइ कहै तुहि मात पिता सो ॥

इत्युक्त्वा कृष्णः क्रुद्धः वृक्षस्य उपरि अधिकं आरुह्य गोपीः ततः क्रुद्धाः अवदन्-वयं भवतः मातापितरौ वक्ष्यामः,

ਜਾਇ ਕਹੋ ਇਹ ਕਾਨ੍ਰਹ ਕਹੀ ਮਨ ਹੈ ਤੁਮਰੋ ਕਹਬੇ ਕਹੁ ਜਾ ਸੋ ॥
जाइ कहो इह कान्रह कही मन है तुमरो कहबे कहु जा सो ॥

कृष्ण उवाच गत्वा यस्मै वक्तुमिच्छसि तस्य विषये ब्रूहि

ਜੋ ਸੁਨਿ ਕੋਊ ਕਹੈ ਹਮ ਕੋ ਇਹ ਤੋ ਹਮ ਹੂੰ ਸਮਝੈ ਫੁਨਿ ਵਾ ਸੋ ॥੨੫੪॥
जो सुनि कोऊ कहै हम को इह तो हम हूं समझै फुनि वा सो ॥२५४॥

अहं जानामि यत् भवतः मनः कस्मैचित् किमपि वक्तुं न तावत् साहसी अस्ति यदि कोऽपि मां किमपि वदति तर्हि अहं तस्य सह तदनुसारं व्यवहारं करिष्यामि।254.

ਕਾਨ੍ਰਹ ਬਾਚ ॥
कान्रह बाच ॥

कृष्णस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੇਉ ਬਿਨਾ ਨਿਕਰੈ ਨਹਿ ਚੀਰ ਕਹਿਯੋ ਹਸਿ ਕਾਨ੍ਰਹ ਸੁਨੋ ਤੁਮ ਪਿਆਰੀ ॥
देउ बिना निकरै नहि चीर कहियो हसि कान्रह सुनो तुम पिआरी ॥

हे प्रियजनाः ! वस्त्रं न दास्यामि त्वां जलाद् निर्गतं विना

ਸੀਤ ਸਹੋ ਜਲ ਮੈ ਤੁਮ ਨਾਹਕ ਬਾਹਰਿ ਆਵਹੋ ਗੋਰੀ ਅਉ ਕਾਰੀ ॥
सीत सहो जल मै तुम नाहक बाहरि आवहो गोरी अउ कारी ॥

त्वं जले शीतं निष्प्रयोजनतया सहसे

ਦੇ ਅਪੁਨੇ ਅਗੂਆ ਪਿਛੂਆ ਕਰ ਬਾਰਿ ਤਜੋ ਪਤਲੀ ਅਰੁ ਭਾਰੀ ॥
दे अपुने अगूआ पिछूआ कर बारि तजो पतली अरु भारी ॥

हे श्वेताः कृष्णाः कृशाः गुरुः गोपीः ! किमर्थं त्वं हस्तौ पुरतः पृष्ठतः च कृत्वा बहिः आगच्छसि?

ਯੌ ਨਹਿ ਦੇਉ ਕਹਿਓ ਹਰਿ ਜੀ ਤਸਲੀਮ ਕਰੋ ਕਰ ਜੋਰਿ ਹਮਾਰੀ ॥੨੫੫॥
यौ नहि देउ कहिओ हरि जी तसलीम करो कर जोरि हमारी ॥२५५॥

प्राञ्जलिः याचसे अन्यथा वस्त्रं न दास्यामि २५५ ।

ਫੇਰਿ ਕਹੀ ਹਰਿ ਜੀ ਤਿਨ ਸੋ ਰਿਝ ਕੈ ਇਹ ਬਾਤ ਸੁਨੋ ਤੁਮ ਮੇਰੀ ॥
फेरि कही हरि जी तिन सो रिझ कै इह बात सुनो तुम मेरी ॥

ततः कृष्णः स्वल्पक्रोधः उक्तवान् मम वचनं शृणु त्यज लज्जाम्।

ਜੋਰਿ ਪ੍ਰਨਾਮ ਕਰੋ ਹਮਰੋ ਕਰ ਲਾਜ ਕੀ ਕਾਟਿ ਸਭੈ ਤੁਮ ਬੇਰੀ ॥
जोरि प्रनाम करो हमरो कर लाज की काटि सभै तुम बेरी ॥

जलाद् निर्गत्य मम पुरतः प्रणमस्व प्राञ्जलिः |

ਬਾਰ ਹੀ ਬਾਰ ਕਹਿਯੋ ਤੁਮ ਸੋ ਮੁਹਿ ਮਾਨਹੁ ਸੀਘ੍ਰ ਕਿਧੋ ਇਹ ਹੇ ਰੀ ॥
बार ही बार कहियो तुम सो मुहि मानहु सीघ्र किधो इह हे री ॥

अहं भवन्तं वदामि यत् यत् किमपि वदामि तत् शीघ्रं स्वीकुर्वन्तु, अन्यथा अहं गत्वा सर्वेभ्यः वक्ष्यामि

ਨਾਤੁਰ ਜਾਇ ਕਹੋ ਸਭ ਹੀ ਪਹਿ ਸਉਹ ਲਗੈ ਫੁਨਿ ਠਾਕੁਰ ਕੇਰੀ ॥੨੫੬॥
नातुर जाइ कहो सभ ही पहि सउह लगै फुनि ठाकुर केरी ॥२५६॥

शपथं करोमि भगवता यत् किमपि वदामि तत् गृहाण।२५६।

ਗੋਪੀ ਬਾਚ ਕਾਨ੍ਰਹ ਸੋ ॥
गोपी बाच कान्रह सो ॥

कृष्णमुद्दिश्य गोपीनां वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋ ਤੁਮ ਜਾਇ ਕਹੋ ਤਿਨ ਹੀ ਪਹਿ ਤੋ ਹਮ ਬਾਤ ਬਨਾਵਹਿ ਐਸੇ ॥
जो तुम जाइ कहो तिन ही पहि तो हम बात बनावहि ऐसे ॥

यदि भवान् गत्वा तान् जनान् (अस्माकं विषये) कथयति तर्हि वयं एतादृशी कथां रचयिष्यामः।

ਚੀਰ ਹਰੇ ਹਮਰੇ ਹਰਿ ਜੀ ਦਈ ਬਾਰਿ ਤੇ ਨਿਆਰੀ ਕਢੈ ਹਮ ਕੈਸੇ ॥
चीर हरे हमरे हरि जी दई बारि ते निआरी कढै हम कैसे ॥

यदि भवान् गत्वा किमपि वदसि तर्हि वयम् अपि एवं वक्ष्यामः यत् कृष्णेन अस्माकं वस्त्राणि अपहृतानि, कथं वयं जलाद् निर्गच्छामः।

ਭੇਦ ਕਹੈ ਸਭ ਹੀ ਜਸੁਧਾ ਪਹਿ ਤੋਹਿ ਕਰੈ ਸਰਮਿੰਦਤ ਵੈਸੇ ॥
भेद कहै सभ ही जसुधा पहि तोहि करै सरमिंदत वैसे ॥

(भवतः माता) सर्वं रहस्यं जसोधां वक्ष्यति तथा त्वां लज्जयिष्यति

ਜਿਉ ਨਰ ਕੋ ਗਹਿ ਕੈ ਤਿਰੀਯਾ ਹੂੰ ਸੁ ਮਾਰਤ ਲਾਤਨ ਮੂਕਨ ਜੈਸੇ ॥੨੫੭॥
जिउ नर को गहि कै तिरीया हूं सु मारत लातन मूकन जैसे ॥२५७॥

यशोदा मातरं सर्वं वदामः, स्त्रियाः सुमर्दनं प्राप्तवत् भवन्तं लज्जां जनयिष्यामः।२५७।

ਕਾਨ੍ਰਹ ਬਾਚ ॥
कान्रह बाच ॥

कृष्णस्य भाषणम् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਾਤ ਕਹੀ ਤਬ ਇਹ ਹਰੀ ਕਾਹਿ ਬੰਧਾਵਤ ਮੋਹਿ ॥
बात कही तब इह हरी काहि बंधावत मोहि ॥

कृष्ण उवाच त्वं मां व्यर्थं संलम्बयसि

ਨਮਸਕਾਰ ਜੋ ਨ ਕਰੋ ਮੋਹਿ ਦੁਹਾਈ ਤੋਹਿ ॥੨੫੮॥
नमसकार जो न करो मोहि दुहाई तोहि ॥२५८॥

यदि त्वं मम पुरतः न नमसि तर्हि शपथं करोमि २५८।

ਗੋਪੀ ਬਾਚ ॥
गोपी बाच ॥

गोपीनां वाक् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਹਿ ਖਿਝਾਵਤ ਹੋ ਹਮ ਕੋ ਅਰੁ ਦੇਤ ਕਹਾ ਜਦੁਰਾਇ ਦੁਹਾਈ ॥
काहि खिझावत हो हम को अरु देत कहा जदुराइ दुहाई ॥

हे यादवेश्वर ! किमर्थं नो व्यापादयसि, किमर्थं च दुःखं प्राप्नोषि ।

ਜਾ ਬਿਧਿ ਕਾਰਨ ਬਾਤ ਬਨਾਵਤ ਸੋ ਬਿਧਿ ਹਮ ਹੂੰ ਲਖਿ ਪਾਈ ॥
जा बिधि कारन बात बनावत सो बिधि हम हूं लखि पाई ॥

गोपीः अवदन् हे कृष्ण ! किमर्थं अस्मान् क्लिष्टं कृत्वा शपथं करोषि? यदर्थं त्वं सर्वमिदं करोषि, तदपि अस्माभिः अवगतम्

ਭੇਦ ਕਰੋ ਹਮ ਸੋ ਤੁਮ ਨਾਹਕ ਬਾਤ ਇਹੈ ਮਨ ਮੈ ਤੁਹਿ ਆਈ ॥
भेद करो हम सो तुम नाहक बात इहै मन मै तुहि आई ॥

यत् त्वं अस्मात् वृथा निगूहसि। किं भवतः मनसि (उद्घाटयितुं) .

ਸਉਹ ਲਗੈ ਹਮ ਠਾਕੁਰ ਕੀ ਜੁ ਰਹੈ ਤੁਮਰੀ ਬਿਨੁ ਮਾਤ ਸੁਨਾਈ ॥੨੫੯॥
सउह लगै हम ठाकुर की जु रहै तुमरी बिनु मात सुनाई ॥२५९॥

यदा भवतः मनसि समानः विचारः अस्ति (यत् त्वं अस्मान् सर्वान् धारयितुम् इच्छसि), तदा त्वं किमर्थं अस्माभिः सह निरर्थकरूपेण कलहं करोषि? भगवतः शपथं कुर्मः यत् त्वां मातरं किमपि न वदामः।२५९।