अधुना वस्त्रनिष्कासनविषये वर्णनम् आरभ्यते
स्वय्या
गोपीस्नातुमारब्धाः कृष्णः तेषां वस्त्राणि हरन् वृक्षम् आरुह्य
गोपीः स्मितं कृत्वा केचन उद्घोष्य तं अवदन्।
त्वया अस्माकं वस्त्राणि छलेन अपहृतानि, भवद्विधः अन्यः गुण्डः नास्ति
त्वया अस्माकं वस्त्राणि हस्तेन हृतानि चक्षुषा अस्माकं सौन्दर्यं गृह्णासि।२५१।
कृष्णमुद्दिश्य गोपीनां वाक्यम्-
स्वय्या
गोपीस उवाच हे कृष्ण ! त्वया एतत् उत्तमं (निष्फलं) कार्यं ज्ञातम्
नन्दं प्रति पश्यसि, त्वां प्रति पश्यतु भ्राता बलरामः
यदा कंसः ज्ञास्यति यत् त्वया अस्माकं वस्त्राणि अपहृतानि तदा सः त्वां हन्ति महाबलः
न कश्चित् नो वक्ष्यति राजा त्वां पद्मवत् उद्धृत्य २५२।।
गोपीभ्यः सम्बोधितं कृष्णस्य वाक्यम्-
स्वय्या
कृष्ण उवाच वस्त्रं न प्रत्यागच्छामि यावद् निर्गच्छसि
किमर्थं भवन्तः सर्वे जले निगूढाः सन्ति, लीचैः शरीरं दष्टाः भवन्ति ।
नृपं यस्य त्वं नामकरणं करोषि, तस्मात् मम भयम् एकमपि न विद्यते
अहं तं (भूमौ) केशान् गृहीत्वा अग्नौ क्षिप्तं फगत् इव तं (भूमौ) क्षिपामि।२५३।
इत्युक्ते कृष्णेन (हर्षेण) सेतुम् उच्चतरम् अपि आरुह्य।
इत्युक्त्वा कृष्णः क्रुद्धः वृक्षस्य उपरि अधिकं आरुह्य गोपीः ततः क्रुद्धाः अवदन्-वयं भवतः मातापितरौ वक्ष्यामः,
कृष्ण उवाच गत्वा यस्मै वक्तुमिच्छसि तस्य विषये ब्रूहि
अहं जानामि यत् भवतः मनः कस्मैचित् किमपि वक्तुं न तावत् साहसी अस्ति यदि कोऽपि मां किमपि वदति तर्हि अहं तस्य सह तदनुसारं व्यवहारं करिष्यामि।254.
कृष्णस्य भाषणम् : १.
स्वय्या
हे प्रियजनाः ! वस्त्रं न दास्यामि त्वां जलाद् निर्गतं विना
त्वं जले शीतं निष्प्रयोजनतया सहसे
हे श्वेताः कृष्णाः कृशाः गुरुः गोपीः ! किमर्थं त्वं हस्तौ पुरतः पृष्ठतः च कृत्वा बहिः आगच्छसि?
प्राञ्जलिः याचसे अन्यथा वस्त्रं न दास्यामि २५५ ।
ततः कृष्णः स्वल्पक्रोधः उक्तवान् मम वचनं शृणु त्यज लज्जाम्।
जलाद् निर्गत्य मम पुरतः प्रणमस्व प्राञ्जलिः |
अहं भवन्तं वदामि यत् यत् किमपि वदामि तत् शीघ्रं स्वीकुर्वन्तु, अन्यथा अहं गत्वा सर्वेभ्यः वक्ष्यामि
शपथं करोमि भगवता यत् किमपि वदामि तत् गृहाण।२५६।
कृष्णमुद्दिश्य गोपीनां वाक्यम्-
स्वय्या
यदि भवान् गत्वा तान् जनान् (अस्माकं विषये) कथयति तर्हि वयं एतादृशी कथां रचयिष्यामः।
यदि भवान् गत्वा किमपि वदसि तर्हि वयम् अपि एवं वक्ष्यामः यत् कृष्णेन अस्माकं वस्त्राणि अपहृतानि, कथं वयं जलाद् निर्गच्छामः।
(भवतः माता) सर्वं रहस्यं जसोधां वक्ष्यति तथा त्वां लज्जयिष्यति
यशोदा मातरं सर्वं वदामः, स्त्रियाः सुमर्दनं प्राप्तवत् भवन्तं लज्जां जनयिष्यामः।२५७।
कृष्णस्य भाषणम् : १.
दोहरा
कृष्ण उवाच त्वं मां व्यर्थं संलम्बयसि
यदि त्वं मम पुरतः न नमसि तर्हि शपथं करोमि २५८।
गोपीनां वाक् : १.
स्वय्या
हे यादवेश्वर ! किमर्थं नो व्यापादयसि, किमर्थं च दुःखं प्राप्नोषि ।
गोपीः अवदन् हे कृष्ण ! किमर्थं अस्मान् क्लिष्टं कृत्वा शपथं करोषि? यदर्थं त्वं सर्वमिदं करोषि, तदपि अस्माभिः अवगतम्
यत् त्वं अस्मात् वृथा निगूहसि। किं भवतः मनसि (उद्घाटयितुं) .
यदा भवतः मनसि समानः विचारः अस्ति (यत् त्वं अस्मान् सर्वान् धारयितुम् इच्छसि), तदा त्वं किमर्थं अस्माभिः सह निरर्थकरूपेण कलहं करोषि? भगवतः शपथं कुर्मः यत् त्वां मातरं किमपि न वदामः।२५९।