हे परम स्वस्थ ! हे परम अग्ने !
हे तरुणवृद्धानां परमव्यक्तये ! त्वां वन्दे ॥१४.२३३॥
घोरदन्ताय सिंहारूढाय नमोऽस्तु ते ।।
त्वं खड्गान् निरस्तं कृत्वा दीप्तः खड्गः।
त्वं अत्यन्तं गहनः सर्वगतः .
शाश्वतं च अत्याचारिणां नाशकम् ! अहं त्वां नमामि।15.234.
हे शक्तिप्रदाता !
सर्वेषां रक्षकः सर्वनाशकः च
रजतसदृशं शुद्धरूपं कृष्णरात्रिवत् घोरम्
अत्याचारिणां कृते योगाग्निः सङ्कुला च! अहं त्वां नमामि।16.235.
हे परमेश्वरस्य धर्मशक्तये !
त्वं नित्यं नवीनोऽसि अत्याचारिणां नाशकः
सर्वेषां वञ्चकः शिवस्य योगाग्निः |
इस्पात-कवचं साधुनां कृते घोर-काली च साधवः! अहं त्वां नमामि।17.236.
त्वं श्वासप्रश्वासयोः प्रभातपूजा च।
मायाजाले चतुर्दश क्षेत्राणि सर्वानि येन बद्धानि।
त्वं अञ्जनी (हनुमतः माता) सर्वेषां गौरवमर्दनिका,
सर्वेषां च शस्त्राणां धारकः उपयोक्ता च! त्वां वन्दे ॥१८.२३७॥
हे अञ्जनी ! अत्याचारिणां गौरवस्य मशरः, २.
धारकं प्रीतिप्रदं च सर्वसाधवं नमोऽस्तु ते |
त्रिशूलव्यक्तये खड्गधारिणे तव हस्ते
सर्वेषां मोक्षदाता हेतुहेतुः खड्गस्य च प्रकटीकरणम् ! त्वां वन्दे ॥१९.२३८॥
हे कलि, याचककटोरे, आनन्दस्य श्रेष्ठगोपुरे च! अहं त्वां प्रणामामि।
सूर्यकिरणचन्द्रपुञ्जादिसुन्दररूपैकाय नमः।
सुन्दरं च अत्याचारिणां नाशकम् |
जगतः धारकः सर्वकारणानां च कारणम् ! अहं त्वां नमामि।२०।२३९।
तस्याः प्रीतिषु शस्त्रवृष्टिषु यः ।
त्वं सर्वेषां मोक्षिणी त्वां नमोऽस्मि।
दुर्गा देवि त्वं योगिनी परमबुद्धिमान् |
देवीं च दानवं च त्वां वन्दे ॥२१.२४०॥
हे घोररूपविनोदनेत्रे!
शूलखड्गधरः परुषवचनवक्ता च नमोऽस्तु ते ।।
योगाग्निप्रज्वालाय परमप्रज्ञाव्यक्तिकाय नमः ।
चन्दमुण्डनाशकं तेषां मृतशरीरस्य मर्दनस्य जघन्यकर्म कर्ता! त्वां वन्दे ॥२२.२४१॥
त्वं महापापिनाशनेन आनन्ददासि।
त्वं घोरदन्तैः अत्याचारिणां नाशेन साधूनां पीडाहरः।
शास्त्रज्ञोऽसि त्वं शस्त्रप्रयोगवित् |
यक्षज्ञानं सिद्धं, कामानां च पूर्तिकम् ! अहं त्वां नमामि।23.242.
शत्रुदुःखदाय त्वां सर्वे प्रजा पूजयन्ति।
सर्वार्थानां कर्ता त्वं च तेषां नाशक एव च।
त्वं हनुमतः शक्तिः
त्वं कालिका खड्गव्यक्तिः स्वहस्ते शक्तिधारकः! अहं त्वां नमामि।24.243.
हे हनुमानस्य निपुणशक्ति! त्वं नगरकोटस्य देवी (काङ्गरा) ।।
त्वं कामस्य (प्रेमस्य) अभिव्यक्तिः असि। त्वं कामाख्या देवी।
कलरात्रि इव अलं च आनन्दप्रदः।
हे महाचमत्कारिकशक्त्यो धनप्रदाय खड्गधारकाय च! अहं त्वां नमामि।25.244.
हे देवि ! त्वं चतुर्भुजः अष्टभुजः .
समग्रस्य च जगतः धारकः।