श्री दसम् ग्रन्थः

पुटः - 118


ਨਮੋ ਰਿਸਟਣੀ ਪੁਸਟਣੀ ਪਰਮ ਜੁਆਲਾ ॥
नमो रिसटणी पुसटणी परम जुआला ॥

हे परम स्वस्थ ! हे परम अग्ने !

ਨਮੋ ਤਾਰੁਣੀਅੰ ਨਮੋ ਬ੍ਰਿਧ ਬਾਲਾ ॥੧੪॥੨੩੩॥
नमो तारुणीअं नमो ब्रिध बाला ॥१४॥२३३॥

हे तरुणवृद्धानां परमव्यक्तये ! त्वां वन्दे ॥१४.२३३॥

ਨਮੋ ਸਿੰਘ ਬਾਹੀ ਨਮੋਦਾੜ ਗਾੜੰ ॥
नमो सिंघ बाही नमोदाड़ गाड़ं ॥

घोरदन्ताय सिंहारूढाय नमोऽस्तु ते ।।

ਨਮੋ ਖਗ ਦਗੰ ਝਮਾ ਝਮ ਬਾੜੰ ॥
नमो खग दगं झमा झम बाड़ं ॥

त्वं खड्गान् निरस्तं कृत्वा दीप्तः खड्गः।

ਨਮੋ ਰੂੜਿ ਗੂੜੰ ਨਮੋ ਸਰਬ ਬਿਆਪੀ ॥
नमो रूड़ि गूड़ं नमो सरब बिआपी ॥

त्वं अत्यन्तं गहनः सर्वगतः .

ਨਮੋ ਨਿਤ ਨਾਰਾਇਣੀ ਦੁਸਟ ਖਾਪੀ ॥੧੫॥੨੩੪॥
नमो नित नाराइणी दुसट खापी ॥१५॥२३४॥

शाश्वतं च अत्याचारिणां नाशकम् ! अहं त्वां नमामि।15.234.

ਨਮੋ ਰਿਧਿ ਰੂਪੰ ਨਮੋ ਸਿਧ ਕਰਣੀ ॥
नमो रिधि रूपं नमो सिध करणी ॥

हे शक्तिप्रदाता !

ਨਮੋ ਪੋਖਣੀ ਸੋਖਣੀ ਸਰਬ ਭਰਣੀ ॥
नमो पोखणी सोखणी सरब भरणी ॥

सर्वेषां रक्षकः सर्वनाशकः च

ਨਮੋ ਆਰਜਨੀ ਮਾਰਜਨੀ ਕਾਲ ਰਾਤ੍ਰੀ ॥
नमो आरजनी मारजनी काल रात्री ॥

रजतसदृशं शुद्धरूपं कृष्णरात्रिवत् घोरम्

ਨਮੋ ਜੋਗ ਜ੍ਵਾਲੰ ਧਰੀ ਸਰਬ ਦਾਤ੍ਰੀ ॥੧੬॥੨੩੫॥
नमो जोग ज्वालं धरी सरब दात्री ॥१६॥२३५॥

अत्याचारिणां कृते योगाग्निः सङ्कुला च! अहं त्वां नमामि।16.235.

ਨਮੋ ਪਰਮ ਪਰਮੇਸ੍ਵਰੀ ਧਰਮ ਕਰਣੀ ॥
नमो परम परमेस्वरी धरम करणी ॥

हे परमेश्वरस्य धर्मशक्तये !

ਨਈ ਨਿਤ ਨਾਰਾਇਣੀ ਦੁਸਟ ਦਰਣੀ ॥
नई नित नाराइणी दुसट दरणी ॥

त्वं नित्यं नवीनोऽसि अत्याचारिणां नाशकः

ਛਲਾ ਆਛਲਾ ਈਸੁਰੀ ਜੋਗ ਜੁਆਲੀ ॥
छला आछला ईसुरी जोग जुआली ॥

सर्वेषां वञ्चकः शिवस्य योगाग्निः |

ਨਮੋ ਬਰਮਣੀ ਚਰਮਣੀ ਕ੍ਰੂਰ ਕਾਲੀ ॥੧੭॥੨੩੬॥
नमो बरमणी चरमणी क्रूर काली ॥१७॥२३६॥

इस्पात-कवचं साधुनां कृते घोर-काली च साधवः! अहं त्वां नमामि।17.236.

ਨਮੋ ਰੇਚਕਾ ਪੂਰਕਾ ਪ੍ਰਾਤ ਸੰਧਿਆ ॥
नमो रेचका पूरका प्रात संधिआ ॥

त्वं श्वासप्रश्वासयोः प्रभातपूजा च।

ਜਿਨੈ ਮੋਹ ਕੈ ਚਉਦਹੂੰ ਲੋਗ ਬੰਧਿਆ ॥
जिनै मोह कै चउदहूं लोग बंधिआ ॥

मायाजाले चतुर्दश क्षेत्राणि सर्वानि येन बद्धानि।

ਨਮੋ ਅੰਜਨੀ ਗੰਜਨੀ ਸਰਬ ਅਸਤ੍ਰਾ ॥
नमो अंजनी गंजनी सरब असत्रा ॥

त्वं अञ्जनी (हनुमतः माता) सर्वेषां गौरवमर्दनिका,

ਨਮੋ ਧਾਰਣੀ ਬਾਰਣੀ ਸਰਬ ਸਸਤ੍ਰਾ ॥੧੮॥੨੩੭॥
नमो धारणी बारणी सरब ससत्रा ॥१८॥२३७॥

सर्वेषां च शस्त्राणां धारकः उपयोक्ता च! त्वां वन्दे ॥१८.२३७॥

ਨਮੋ ਅੰਜਨੀ ਗੰਜਨੀ ਦੁਸਟ ਗਰਬਾ ॥
नमो अंजनी गंजनी दुसट गरबा ॥

हे अञ्जनी ! अत्याचारिणां गौरवस्य मशरः, २.

ਨਮੋ ਤੋਖਣੀ ਪੋਖਣੀ ਸੰਤ ਸਰਬਾ ॥
नमो तोखणी पोखणी संत सरबा ॥

धारकं प्रीतिप्रदं च सर्वसाधवं नमोऽस्तु ते |

ਨਮੋ ਸਕਤਣੀ ਸੂਲਣੀ ਖੜਗ ਪਾਣੀ ॥
नमो सकतणी सूलणी खड़ग पाणी ॥

त्रिशूलव्यक्तये खड्गधारिणे तव हस्ते

ਨਮੋ ਤਾਰਣੀ ਕਾਰਣੀਅੰ ਕ੍ਰਿਪਾਣੀ ॥੧੯॥੨੩੮॥
नमो तारणी कारणीअं क्रिपाणी ॥१९॥२३८॥

सर्वेषां मोक्षदाता हेतुहेतुः खड्गस्य च प्रकटीकरणम् ! त्वां वन्दे ॥१९.२३८॥

ਨਮੋ ਰੂਪ ਕਾਲੀ ਕਪਾਲੀ ਅਨੰਦੀ ॥
नमो रूप काली कपाली अनंदी ॥

हे कलि, याचककटोरे, आनन्दस्य श्रेष्ठगोपुरे च! अहं त्वां प्रणामामि।

ਨਮੋ ਚੰਦ੍ਰਣੀ ਭਾਨੁਵੀਅੰ ਗੁਬਿੰਦੀ ॥
नमो चंद्रणी भानुवीअं गुबिंदी ॥

सूर्यकिरणचन्द्रपुञ्जादिसुन्दररूपैकाय नमः।

ਨਮੋ ਛੈਲ ਰੂਪਾ ਨਮੋ ਦੁਸਟ ਦਰਣੀ ॥
नमो छैल रूपा नमो दुसट दरणी ॥

सुन्दरं च अत्याचारिणां नाशकम् |

ਨਮੋ ਕਾਰਣੀ ਤਾਰਣੀ ਸ੍ਰਿਸਟ ਭਰਣੀ ॥੨੦॥੨੩੯॥
नमो कारणी तारणी स्रिसट भरणी ॥२०॥२३९॥

जगतः धारकः सर्वकारणानां च कारणम् ! अहं त्वां नमामि।२०।२३९।

ਨਮੋ ਹਰਖਣੀ ਬਰਖਣੀ ਸਸਤ੍ਰ ਧਾਰਾ ॥
नमो हरखणी बरखणी ससत्र धारा ॥

तस्याः प्रीतिषु शस्त्रवृष्टिषु यः ।

ਨਮੋ ਤਾਰਣੀ ਕਾਰਣੀਯੰ ਅਪਾਰਾ ॥
नमो तारणी कारणीयं अपारा ॥

त्वं सर्वेषां मोक्षिणी त्वां नमोऽस्मि।

ਨਮੋ ਜੋਗਣੀ ਭੋਗਣੀ ਪ੍ਰਮ ਪ੍ਰਗਿਯਾ ॥
नमो जोगणी भोगणी प्रम प्रगिया ॥

दुर्गा देवि त्वं योगिनी परमबुद्धिमान् |

ਨਮੋ ਦੇਵ ਦਈਤਯਾਇਣੀ ਦੇਵਿ ਦੁਰਗਿਯਾ ॥੨੧॥੨੪੦॥
नमो देव दईतयाइणी देवि दुरगिया ॥२१॥२४०॥

देवीं च दानवं च त्वां वन्दे ॥२१.२४०॥

ਨਮੋ ਘੋਰਿ ਰੂਪਾ ਨਮੋ ਚਾਰੁ ਨੈਣਾ ॥
नमो घोरि रूपा नमो चारु नैणा ॥

हे घोररूपविनोदनेत्रे!

ਨਮੋ ਸੂਲਣੀ ਸੈਥਣੀ ਬਕ੍ਰ ਬੈਣਾ ॥
नमो सूलणी सैथणी बक्र बैणा ॥

शूलखड्गधरः परुषवचनवक्ता च नमोऽस्तु ते ।।

ਨਮੋ ਬ੍ਰਿਧ ਬੁਧੰ ਕਰੀ ਜੋਗ ਜੁਆਲਾ ॥
नमो ब्रिध बुधं करी जोग जुआला ॥

योगाग्निप्रज्वालाय परमप्रज्ञाव्यक्तिकाय नमः ।

ਨਮੋ ਚੰਡ ਮੁੰਡੀ ਮ੍ਰਿੜਾ ਕ੍ਰੂਰ ਕਾਲਾ ॥੨੨॥੨੪੧॥
नमो चंड मुंडी म्रिड़ा क्रूर काला ॥२२॥२४१॥

चन्दमुण्डनाशकं तेषां मृतशरीरस्य मर्दनस्य जघन्यकर्म कर्ता! त्वां वन्दे ॥२२.२४१॥

ਨਮੋ ਦੁਸਟ ਪੁਸਟਾਰਦਨੀ ਛੇਮ ਕਰਣੀ ॥
नमो दुसट पुसटारदनी छेम करणी ॥

त्वं महापापिनाशनेन आनन्ददासि।

ਨਮੋ ਦਾੜ ਗਾੜਾ ਧਰੀ ਦੁਖ੍ਯ ਹਰਣੀ ॥
नमो दाड़ गाड़ा धरी दुख्य हरणी ॥

त्वं घोरदन्तैः अत्याचारिणां नाशेन साधूनां पीडाहरः।

ਨਮੋ ਸਾਸਤ੍ਰ ਬੇਤਾ ਨਮੋ ਸਸਤ੍ਰ ਗਾਮੀ ॥
नमो सासत्र बेता नमो ससत्र गामी ॥

शास्त्रज्ञोऽसि त्वं शस्त्रप्रयोगवित् |

ਨਮੋ ਜਛ ਬਿਦਿਆ ਧਰੀ ਪੂਰਣ ਕਾਮੀ ॥੨੩॥੨੪੨॥
नमो जछ बिदिआ धरी पूरण कामी ॥२३॥२४२॥

यक्षज्ञानं सिद्धं, कामानां च पूर्तिकम् ! अहं त्वां नमामि।23.242.

ਰਿਪੰ ਤਾਪਣੀ ਜਾਪਣੀ ਸਰਬ ਲੋਗਾ ॥
रिपं तापणी जापणी सरब लोगा ॥

शत्रुदुःखदाय त्वां सर्वे प्रजा पूजयन्ति।

ਥਪੇ ਖਾਪਣੀ ਥਾਪਣੀ ਸਰਬ ਸੋਗਾ ॥
थपे खापणी थापणी सरब सोगा ॥

सर्वार्थानां कर्ता त्वं च तेषां नाशक एव च।

ਨਮੋ ਲੰਕੁੜੇਸੀ ਨਮੋ ਸਕਤਿ ਪਾਣੀ ॥
नमो लंकुड़ेसी नमो सकति पाणी ॥

त्वं हनुमतः शक्तिः

ਨਮੋ ਕਾਲਿਕਾ ਖੜਗ ਪਾਣੀ ਕ੍ਰਿਪਾਣੀ ॥੨੪॥੨੪੩॥
नमो कालिका खड़ग पाणी क्रिपाणी ॥२४॥२४३॥

त्वं कालिका खड्गव्यक्तिः स्वहस्ते शक्तिधारकः! अहं त्वां नमामि।24.243.

ਨਮੋ ਲੰਕੁੜੈਸਾ ਨਮੋ ਨਾਗ੍ਰ ਕੋਟੀ ॥
नमो लंकुड़ैसा नमो नाग्र कोटी ॥

हे हनुमानस्य निपुणशक्ति! त्वं नगरकोटस्य देवी (काङ्गरा) ।।

ਨਮੋ ਕਾਮ ਰੂਪਾ ਕਮਿਛਿਆ ਕਰੋਟੀ ॥
नमो काम रूपा कमिछिआ करोटी ॥

त्वं कामस्य (प्रेमस्य) अभिव्यक्तिः असि। त्वं कामाख्या देवी।

ਨਮੋ ਕਾਲ ਰਾਤ੍ਰੀ ਕਪਰਦੀ ਕਲਿਆਣੀ ॥
नमो काल रात्री कपरदी कलिआणी ॥

कलरात्रि इव अलं च आनन्दप्रदः।

ਮਹਾ ਰਿਧਣੀ ਸਿਧ ਦਾਤੀ ਕ੍ਰਿਪਾਣੀ ॥੨੫॥੨੪੪॥
महा रिधणी सिध दाती क्रिपाणी ॥२५॥२४४॥

हे महाचमत्कारिकशक्त्यो धनप्रदाय खड्गधारकाय च! अहं त्वां नमामि।25.244.

ਨਮੋ ਚਤੁਰ ਬਾਹੀ ਨਮੋ ਅਸਟ ਬਾਹਾ ॥
नमो चतुर बाही नमो असट बाहा ॥

हे देवि ! त्वं चतुर्भुजः अष्टभुजः .

ਨਮੋ ਪੋਖਣੀ ਸਰਬ ਆਲਮ ਪਨਾਹਾ ॥
नमो पोखणी सरब आलम पनाहा ॥

समग्रस्य च जगतः धारकः।