सकुन्तला राज्ञः हस्ते सुवर्णमुद्रां स्थापयित्वा अवदत्, " त्वं पश्यसि स्मरसि" इति । ४३.
(वलयं दृष्ट्वा) राजा ज्ञातवान्
ज्ञातश्च (शकुन्तला)।
ततः सः स्नानं कृतवान्
राजा सर्वान् स्मृत्वा शकुन्तलां ज्ञातवान्,ततः राजा तया सह विवाहं कृत्वा नानाविधाम् आनन्दितवान्।।44।
सप्त पुत्राः जाताः (तस्मात् राज्ञः भार्यायाः)।
ये रूपस्य रसस्य च जलाशयाः आसन्।
(सः पुत्रः) अमितः उज्ज्वलः, शक्तिशाली च आसीत् ।
तस्याः सप्त पुत्राः मनोहराः अनन्तवैभवः शत्रुनाशकाः । ४५.
पृथिवीराजानां महाबलानाम् वधेन |
अनेकानि स्थानानि जितानि।
(ततः) ऋषिऋत्जान् (‘र्जि’ यज्ञं कुर्वन्तः ब्राह्मणान्) आह्वयित्वा।
हत्वा महाबलान् राजान् ऋषीन् आमन्त्र्य च यज्ञं कृत्वा पृथिवीं जित्वा । ४६.
(ते पुत्राः) सुकृतैः
विनष्टाः शत्रुसमूहाः।
(ते) महान् योद्धाः, २.
कृतानि सुकर्माणि शत्रून् नाशितानि च न कश्चित् तेषां शौर्यतुल्यः इव दृश्यते। ४७.
(तस्य मुखस्य उपरि) बहु प्रकाशः प्रकाशमानः आसीत्
(यस्य पुरतः) चन्द्रकान्तिः किं प्रयोजनम्।
(तान् दृष्ट्वा) चत्वारः अपि आश्चर्यचकिताः अभवन्
चन्द्रप्रकाशकान्तिकाश्चतुर्दिग्देवस्त्रीः प्रसन्नाः । ४८.
ROOAAL STANZA इति
कोटिशः अभिमानिनः राजानः हतः |
असंख्यातान् अभिमानान् राजान् हत्वा दुर्जयराजानाम् राज्यानि हृत्वा तान् हन्ति स्म
पर्वताः अपहृताः उत्तरदिशि गताः
ते उत्तरं गत्वा बहूनि पर्वतान् लङ्घ्य रथचक्ररेखाभिः सप्त सागराः निर्मिताः। ४९.
ये देशाः शस्त्रैः जितुम् न शक्यन्ते ते गृहीताः
आयुधप्रहारं कृत्वा सर्वं पृथिवीं भ्रमित्वा पर्वतभङ्गं कृत्वा उत्तरे स्वखण्डान् क्षिपन्ति स्म
देशविदेशं जित्वा राज्यं विशेषरूपेण अर्जितवान् ।
दूरसमीपं विविधान् देशान् जित्वा शासनं कृत्वा राजा पृथुः अन्ते परमप्रकाशे विलीनः अभवत्।५०।
अत्र श्रीबचित्रनाटकग्रन्थस्य ब्रह्मावतारस्य ब्यासराजपृथुः शासनकालः समाप्तः ।
अथ भरतावस्थाकथनम्-
ROOAAL STANZA इति
यथा यथा अन्त्यकालः आगतः, तथैव राज्येन पृथ्वीराजस्य अवतारः कृतः
अतीव समीपे एव अन्तम् इति मत्वा राजा पृथुः स्वस्य सर्वाणि सम्पत्तिः, मित्राणि, मन्त्रिणः, राजपुत्राः च आहूतवन्तः
सप्तदीपाः सद्यः सप्तसुताभ्यां वितरिताः |
स सप्तमहाद्वीपान् सप्तसुतेषु सर्वे च शासितुं सद्यः ॥५१॥
सप्तराजकुमारानां शिरसि सप्त छत्राणि लम्बितुं आरब्धानि।
सप्तराजपुत्राणां शिरसि वितानानि सर्वे इन्द्रस्य सप्तावताराः स्मृताः
(ते) मिलित्वा सर्वशास्त्रवेदानुष्ठानम्।
वैदिकसंस्कारेण भाष्यैः सर्वाणि शास्त्राणि स्थापयित्वा दानस्य महत्त्वं पुनः सम्मानेन धारयन्ति स्म।५२।
राजपुत्राः अखण्डभूमिं ('उर्बी') खण्डखण्डं कृत्वा (आत्मनि) विभजन्ति स्म।
ते राजपुत्राः पृथिवीं विखण्डयित्वा परस्परं सप्तमहाद्वीपान् च “नव-खण्ड’ (नव प्रदेशाः) वितरन्ति स्म ।
अग्रजः पुत्रः पृथिवीधारकः 'भारत' इति नाम्ना आसीत् ।
ज्येष्ठः पुत्रः यस्य नाम भारतः आसीत्, सः अष्टादशविज्ञानविशेषज्ञस्य निपुणस्य भरतस्य नाम्ना “भारतखण्ड” इति प्रदेशस्य एकस्य नामकरणं कृतवान् ।५३।
अत्र कविना कानि नामानि वक्तव्यानि ?
ते सर्वे नवखण्डमहाद्वीपान् परस्परं वितरितवन्तः
देशे देशे ये नृपाः अभवन् तेषां नामानि स्थानानि च बहूनि ।