श्री दसम् ग्रन्थः

पुटः - 618


ਕਸ ਹੇਰ ਤਲੈ ॥੪੩॥
कस हेर तलै ॥४३॥

सकुन्तला राज्ञः हस्ते सुवर्णमुद्रां स्थापयित्वा अवदत्, " त्वं पश्यसि स्मरसि" इति । ४३.

ਨ੍ਰਿਪ ਜਾਨਿ ਗਏ ॥
न्रिप जानि गए ॥

(वलयं दृष्ट्वा) राजा ज्ञातवान्

ਪਹਿਚਾਨਤ ਭਏ ॥
पहिचानत भए ॥

ज्ञातश्च (शकुन्तला)।

ਤਬ ਤਉਨ ਬਰੀ ॥
तब तउन बरी ॥

ततः सः स्नानं कृतवान्

ਬਹੁ ਭਾਤਿ ਭਰੀ ॥੪੪॥
बहु भाति भरी ॥४४॥

राजा सर्वान् स्मृत्वा शकुन्तलां ज्ञातवान्,ततः राजा तया सह विवाहं कृत्वा नानाविधाम् आनन्दितवान्।।44।

ਸਿਸੁ ਸਾਤ ਭਏ ॥
सिसु सात भए ॥

सप्त पुत्राः जाताः (तस्मात् राज्ञः भार्यायाः)।

ਰਸ ਰੂਪ ਰਏ ॥
रस रूप रए ॥

ये रूपस्य रसस्य च जलाशयाः आसन्।

ਅਮਿਤੋਜ ਬਲੀ ॥
अमितोज बली ॥

(सः पुत्रः) अमितः उज्ज्वलः, शक्तिशाली च आसीत् ।

ਦਲ ਦੀਹ ਦਲੀ ॥੪੫॥
दल दीह दली ॥४५॥

तस्याः सप्त पुत्राः मनोहराः अनन्तवैभवः शत्रुनाशकाः । ४५.

ਹਨਿ ਭੂਪ ਬਲੀ ॥
हनि भूप बली ॥

पृथिवीराजानां महाबलानाम् वधेन |

ਜਿਣਿ ਭੂਮਿ ਥਲੀ ॥
जिणि भूमि थली ॥

अनेकानि स्थानानि जितानि।

ਰਿਖਿ ਬੋਲਿ ਰਜੀ ॥
रिखि बोलि रजी ॥

(ततः) ऋषिऋत्जान् (‘र्जि’ यज्ञं कुर्वन्तः ब्राह्मणान्) आह्वयित्वा।

ਬਿਧਿ ਜਗ ਸਜੀ ॥੪੬॥
बिधि जग सजी ॥४६॥

हत्वा महाबलान् राजान् ऋषीन् आमन्त्र्य च यज्ञं कृत्वा पृथिवीं जित्वा । ४६.

ਸੁਭ ਕਰਮ ਕਰੇ ॥
सुभ करम करे ॥

(ते पुत्राः) सुकृतैः

ਅਰਿ ਪੁੰਜ ਹਰੇ ॥
अरि पुंज हरे ॥

विनष्टाः शत्रुसमूहाः।

ਅਤਿ ਸੂਰ ਮਹਾ ॥
अति सूर महा ॥

(ते) महान् योद्धाः, २.

ਨਹਿ ਔਰ ਲਹਾ ॥੪੭॥
नहि और लहा ॥४७॥

कृतानि सुकर्माणि शत्रून् नाशितानि च न कश्चित् तेषां शौर्यतुल्यः इव दृश्यते। ४७.

ਅਤਿ ਜੋਤਿ ਲਸੈ ॥
अति जोति लसै ॥

(तस्य मुखस्य उपरि) बहु प्रकाशः प्रकाशमानः आसीत्

ਸਸਿ ਕ੍ਰਾਤਿ ਕਸੈ ॥
ससि क्राति कसै ॥

(यस्य पुरतः) चन्द्रकान्तिः किं प्रयोजनम्।

ਦਿਸ ਚਾਰ ਚਕੀ ॥
दिस चार चकी ॥

(तान् दृष्ट्वा) चत्वारः अपि आश्चर्यचकिताः अभवन्

ਸੁਰ ਨਾਰਿ ਛਕੀ ॥੪੮॥
सुर नारि छकी ॥४८॥

चन्द्रप्रकाशकान्तिकाश्चतुर्दिग्देवस्त्रीः प्रसन्नाः । ४८.

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਗਾਰਿ ਗਾਰਿ ਅਖਰਬ ਗਰਬਿਨ ਮਾਰਿ ਮਾਰਿ ਨਰੇਸ ॥
गारि गारि अखरब गरबिन मारि मारि नरेस ॥

कोटिशः अभिमानिनः राजानः हतः |

ਜੀਤਿ ਜੀਤਿ ਅਜੀਤ ਰਾਜਨ ਛੀਨਿ ਦੇਸ ਬਿਦੇਸ ॥
जीति जीति अजीत राजन छीनि देस बिदेस ॥

असंख्यातान् अभिमानान् राजान् हत्वा दुर्जयराजानाम् राज्यानि हृत्वा तान् हन्ति स्म

ਟਾਰਿ ਟਾਰਿ ਕਰੋਰਿ ਪਬਯ ਦੀਨ ਉਤਰ ਦਿਸਾਨ ॥
टारि टारि करोरि पबय दीन उतर दिसान ॥

पर्वताः अपहृताः उत्तरदिशि गताः

ਸਪਤ ਸਿੰਧੁ ਭਏ ਧਰਾ ਪਰ ਲੀਕ ਚਕ੍ਰ ਰਥਾਨ ॥੪੯॥
सपत सिंधु भए धरा पर लीक चक्र रथान ॥४९॥

ते उत्तरं गत्वा बहूनि पर्वतान् लङ्घ्य रथचक्ररेखाभिः सप्त सागराः निर्मिताः। ४९.

ਗਾਹਿ ਗਾਹਿ ਅਗਾਹ ਦੇਸਨ ਬਾਹਿ ਬਾਹਿ ਹਥਿਯਾਰ ॥
गाहि गाहि अगाह देसन बाहि बाहि हथियार ॥

ये देशाः शस्त्रैः जितुम् न शक्यन्ते ते गृहीताः

ਤੋਰਿ ਤੋਰਿ ਅਤੋਰ ਭੂਧ੍ਰਿਕ ਦੀਨ ਉਤ੍ਰਹਿ ਟਾਰ ॥
तोरि तोरि अतोर भूध्रिक दीन उत्रहि टार ॥

आयुधप्रहारं कृत्वा सर्वं पृथिवीं भ्रमित्वा पर्वतभङ्गं कृत्वा उत्तरे स्वखण्डान् क्षिपन्ति स्म

ਦੇਸ ਔਰ ਬਿਦੇਸ ਜੀਤਿ ਬਿਸੇਖ ਰਾਜ ਕਮਾਇ ॥
देस और बिदेस जीति बिसेख राज कमाइ ॥

देशविदेशं जित्वा राज्यं विशेषरूपेण अर्जितवान् ।

ਅੰਤ ਜੋਤਿ ਸੁ ਜੋਤਿ ਮੋ ਮਿਲਿ ਜਾਤਿ ਭੀ ਪ੍ਰਿਥ ਰਾਇ ॥੫੦॥
अंत जोति सु जोति मो मिलि जाति भी प्रिथ राइ ॥५०॥

दूरसमीपं विविधान् देशान् जित्वा शासनं कृत्वा राजा पृथुः अन्ते परमप्रकाशे विलीनः अभवत्।५०।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਬ੍ਰਹਮਾ ਅਵਤਾਰੇ ਬਿਆਸ ਰਾਜਾ ਪ੍ਰਿਥੁ ਕੋ ਰਾਜ ਸਮਾਪਤੰ ॥੨॥੫॥
इति स्री बचित्र नाटक ग्रंथे ब्रहमा अवतारे बिआस राजा प्रिथु को राज समापतं ॥२॥५॥

अत्र श्रीबचित्रनाटकग्रन्थस्य ब्रह्मावतारस्य ब्यासराजपृथुः शासनकालः समाप्तः ।

ਅਥ ਰਾਜਾ ਭਰਥ ਰਾਜ ਕਥਨੰ ॥
अथ राजा भरथ राज कथनं ॥

अथ भरतावस्थाकथनम्-

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਜਾਨਿ ਅੰਤ ਸਮੋ ਭਯੋ ਪ੍ਰਿਥੁ ਰਾਜ ਰਾਜ ਵਤਾਰ ॥
जानि अंत समो भयो प्रिथु राज राज वतार ॥

यथा यथा अन्त्यकालः आगतः, तथैव राज्येन पृथ्वीराजस्य अवतारः कृतः

ਬੋਲਿ ਸਰਬ ਸਮ੍ਰਿਧਿ ਸੰਪਤਿ ਮੰਤ੍ਰਿ ਮਿਤ੍ਰ ਕੁਮਾਰ ॥
बोलि सरब सम्रिधि संपति मंत्रि मित्र कुमार ॥

अतीव समीपे एव अन्तम् इति मत्वा राजा पृथुः स्वस्य सर्वाणि सम्पत्तिः, मित्राणि, मन्त्रिणः, राजपुत्राः च आहूतवन्तः

ਸਪਤ ਦ੍ਵੀਪ ਸੁ ਸਪਤ ਪੁਤ੍ਰਨਿ ਬਾਟ ਦੀਨ ਤੁਰੰਤ ॥
सपत द्वीप सु सपत पुत्रनि बाट दीन तुरंत ॥

सप्तदीपाः सद्यः सप्तसुताभ्यां वितरिताः |

ਸਪਤ ਰਾਜ ਕਰੈ ਲਗੈ ਸੁਤ ਸਰਬ ਸੋਭਾਵੰਤ ॥੫੧॥
सपत राज करै लगै सुत सरब सोभावंत ॥५१॥

स सप्तमहाद्वीपान् सप्तसुतेषु सर्वे च शासितुं सद्यः ॥५१॥

ਸਪਤ ਛਤ੍ਰ ਫਿਰੈ ਲਗੈ ਸਿਰ ਸਪਤ ਰਾਜ ਕੁਮਾਰ ॥
सपत छत्र फिरै लगै सिर सपत राज कुमार ॥

सप्तराजकुमारानां शिरसि सप्त छत्राणि लम्बितुं आरब्धानि।

ਸਪਤ ਇੰਦ੍ਰ ਪਰੇ ਧਰਾ ਪਰਿ ਸਪਤ ਜਾਨ ਅਵਤਾਰ ॥
सपत इंद्र परे धरा परि सपत जान अवतार ॥

सप्तराजपुत्राणां शिरसि वितानानि सर्वे इन्द्रस्य सप्तावताराः स्मृताः

ਸਰਬ ਸਾਸਤ੍ਰ ਧਰੀ ਸਬੈ ਮਿਲਿ ਬੇਦ ਰੀਤਿ ਬਿਚਾਰਿ ॥
सरब सासत्र धरी सबै मिलि बेद रीति बिचारि ॥

(ते) मिलित्वा सर्वशास्त्रवेदानुष्ठानम्।

ਦਾਨ ਅੰਸ ਨਿਕਾਰ ਲੀਨੀ ਅਰਥ ਸ੍ਵਰਥ ਸੁਧਾਰਿ ॥੫੨॥
दान अंस निकार लीनी अरथ स्वरथ सुधारि ॥५२॥

वैदिकसंस्कारेण भाष्यैः सर्वाणि शास्त्राणि स्थापयित्वा दानस्य महत्त्वं पुनः सम्मानेन धारयन्ति स्म।५२।

ਖੰਡ ਖੰਡ ਅਖੰਡ ਉਰਬੀ ਬਾਟਿ ਲੀਨਿ ਕੁਮਾਰ ॥
खंड खंड अखंड उरबी बाटि लीनि कुमार ॥

राजपुत्राः अखण्डभूमिं ('उर्बी') खण्डखण्डं कृत्वा (आत्मनि) विभजन्ति स्म।

ਸਪਤ ਦੀਪ ਭਏ ਪੁਨਿਰ ਨਵਖੰਡ ਨਾਮ ਬਿਚਾਰ ॥
सपत दीप भए पुनिर नवखंड नाम बिचार ॥

ते राजपुत्राः पृथिवीं विखण्डयित्वा परस्परं सप्तमहाद्वीपान् च “नव-खण्ड’ (नव प्रदेशाः) वितरन्ति स्म ।

ਜੇਸਟ ਪੁਤ੍ਰ ਧਰੀ ਧਰਾ ਤਿਹ ਭਰਥ ਨਾਮ ਬਖਾਨ ॥
जेसट पुत्र धरी धरा तिह भरथ नाम बखान ॥

अग्रजः पुत्रः पृथिवीधारकः 'भारत' इति नाम्ना आसीत् ।

ਭਰਥ ਖੰਡ ਬਖਾਨ ਹੀ ਦਸ ਚਾਰ ਚਾਰੁ ਨਿਧਾਨ ॥੫੩॥
भरथ खंड बखान ही दस चार चारु निधान ॥५३॥

ज्येष्ठः पुत्रः यस्य नाम भारतः आसीत्, सः अष्टादशविज्ञानविशेषज्ञस्य निपुणस्य भरतस्य नाम्ना “भारतखण्ड” इति प्रदेशस्य एकस्य नामकरणं कृतवान् ।५३।

ਕਉਨ ਕਉਨ ਕਹੈ ਕਥੇ ਕਵਿ ਨਾਮ ਠਾਮ ਅਨੰਤ ॥
कउन कउन कहै कथे कवि नाम ठाम अनंत ॥

अत्र कविना कानि नामानि वक्तव्यानि ?

ਬਾਟਿ ਬਾਟਿ ਸਬੋ ਲਏ ਨਵਖੰਡ ਦ੍ਵੀਪ ਦੁਰੰਤ ॥
बाटि बाटि सबो लए नवखंड द्वीप दुरंत ॥

ते सर्वे नवखण्डमहाद्वीपान् परस्परं वितरितवन्तः

ਠਾਮ ਠਾਮ ਭਏ ਨਰਾਧਿਪ ਠਾਮ ਨਾਮ ਅਨੇਕ ॥
ठाम ठाम भए नराधिप ठाम नाम अनेक ॥

देशे देशे ये नृपाः अभवन् तेषां नामानि स्थानानि च बहूनि ।