साधुः असाधुः कदापि न मन्तव्यः, विवादः च कदापि विवादास्पदः इति मन्तव्यः
इदं समग्रं ग्रन्थं (पुस्तकं) ईश्वरस्य प्रसादेन सम्पन्नम् अस्ति।862।
स्वय्या
हे देव ! यस्मिन् दिने अहं तव पादौ गृहीतवान्, तस्मिन् दिने अहं अन्यं कञ्चित् मम दृष्टिपातं न आनयामि
अन्यः कोऽपि मम न रोचते इदानीं पुराणानि कुरानानि च त्वां राम-रहीमयोः नाम्ना ज्ञातुं प्रयतन्ते, अनेककथानां माध्यमेन भवतः विषये च कथयन्ति,
सिमृतयः शास्त्राणि वेदानि च भवतः अनेकानि रहस्यानि वर्णयन्ति, किन्तु तेषु कस्मिंश्चित् अपि अहं न सहमतः ।
हे खड्गधारी देव ! एतत् सर्वं त्वत्प्रसादेन वर्णितम्, एतत् सर्वं लिखितुं मम का शक्तिः?।८६३।
दोहरा
हे भगवन् ! अन्यानि सर्वाणि द्वाराणि त्यक्त्वा तव द्वारमेव गृहीतवान्। हे भगवन् ! त्वं मम बाहुं गृहीतवान्
अहं गोविन्दः तव दासः कृपया मम मानं (पालनं) रक्षतु।864।
रामायणस्य सौम्यान्तः ।
चौबिस अवतार(जारी) २.
भगवान् एक एव विजयः सच्चे गुरोः |
भगवान् एक एव विजयः भगवतः |
अधुना कृष्णावतारस्य एकविंशतितमावतारस्य वर्णनं आरभ्यते
चौपाई
इदानीं कृष्णावतारस्य कथां कथयामि,
न कृष्णावतारं कथयामि यथा सः भौतिकरूपं धारितवान्
स्थूलपापानां कारणात् पृथिवी भीता अभवत्
अस्थिरगत्या पृथिवी भगवतः समीपं प्राप्ता।।१।।
ब्रह्मा जगाम (तत्र) यत्र समुद्रः,
क्षीराब्धिमध्ये यत्र आविष्टः आसीत् ब्रह्मा तत्र गतः
(ते) विष्णुं आहूय अवदन्।
भगवान् विष्णुं समीपं आहूय भूमौ गत्वा कृष्णावताररूपं धारयसि इति।२।
दोहरा
काल-पुर्खा-अनुज्ञातः साधु-साहाय्यार्थम्
विष्णुः मथुराक्षेत्रे साधूनां हिताय जन्म प्राप्नोत्, भारस्य आदेशं प्राप्य।3.
चौपाई
ये कौतककृष्णेन दर्शिताः
कृष्णेन प्रदर्शिताः क्रीडाक्रीडाः, दशमे स्कन्धे वर्णिताः सन्ति
एकादशशतं द्वाविंशतिश्लोकाः सम्बद्धाः (तस्मात्)।
दशमे स्कन्धे कृष्णावतारस्य विषये एकादशसहस्राणि द्वानवतिः च छन्दाः सन्ति।।4।
अधुना देवीस्तुतिरूपेण वर्णनम् आरभ्यते
स्वय्या
तव प्रसादं प्राप्य सर्वान् गुणान् धारयिष्यामि
सर्वान् दोषान् नाशयिष्यामि तव गुणान् मनसि चिन्तयन्
हे चण्डी ! त्वत्प्रसादं विना मुखात् अक्षरं वक्तुं न शक्नोमि
अहं काव्यसागरं पारं कर्तुं शक्नोमि, केवलं तव नामस्य नौकायाः उपरि।5.
दोहरा
हे मनः ! असंख्यगुणां देवीं शारदां स्मर्यताम् |
यदि च सा दयालुः स्यात् तर्हि अहं भागवतमिदं (आधारितं) ग्रन्थं रचयामि।।6।
कबिट्
विशालाक्षी चण्डिका सर्वदुःखानां दूरिणी, जगतः भयङ्करसागरं पारं गन्तुं असहायानां शक्तिदातृ, समर्थनं च अस्ति
तस्याः आदिमन्तं ज्ञातुं कठिनं, सा तं शरणं गच्छन्तं मुक्तं करोति, धारयति च।
नानाविधकामसमाप्त्य मृत्युपाशात् तारयति
सा एव देवी वरं सद्बुद्धिं च दातुं समर्था प्रसादेन अयं ग्रन्थः रचयितुं शक्यते।7.
स्वय्या
या गिरिपुत्री महिषासुरविनाशिनी |