श्री दसम् ग्रन्थः

पुटः - 290


ਸਾਧ ਅਸਾਧ ਜਾਨੋ ਨਹੀ ਬਾਦ ਸੁਬਾਦ ਬਿਬਾਦਿ ॥
साध असाध जानो नही बाद सुबाद बिबादि ॥

साधुः असाधुः कदापि न मन्तव्यः, विवादः च कदापि विवादास्पदः इति मन्तव्यः

ਗ੍ਰੰਥ ਸਕਲ ਪੂਰਣ ਕੀਯੋ ਭਗਵਤ ਕ੍ਰਿਪਾ ਪ੍ਰਸਾਦਿ ॥੮੬੨॥
ग्रंथ सकल पूरण कीयो भगवत क्रिपा प्रसादि ॥८६२॥

इदं समग्रं ग्रन्थं (पुस्तकं) ईश्वरस्य प्रसादेन सम्पन्नम् अस्ति।862।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਪਾਇ ਗਹੇ ਜਬ ਤੇ ਤੁਮਰੇ ਤਬ ਤੇ ਕੋਊ ਆਂਖ ਤਰੇ ਨਹੀ ਆਨਯੋ ॥
पाइ गहे जब ते तुमरे तब ते कोऊ आंख तरे नही आनयो ॥

हे देव ! यस्मिन् दिने अहं तव पादौ गृहीतवान्, तस्मिन् दिने अहं अन्यं कञ्चित् मम दृष्टिपातं न आनयामि

ਰਾਮ ਰਹੀਮ ਪੁਰਾਨ ਕੁਰਾਨ ਅਨੇਕ ਕਹੈਂ ਮਤ ਏਕ ਨ ਮਾਨਯੋ ॥
राम रहीम पुरान कुरान अनेक कहैं मत एक न मानयो ॥

अन्यः कोऽपि मम न रोचते इदानीं पुराणानि कुरानानि च त्वां राम-रहीमयोः नाम्ना ज्ञातुं प्रयतन्ते, अनेककथानां माध्यमेन भवतः विषये च कथयन्ति,

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਬੇਦ ਸਭੈ ਬਹੁ ਭੇਦ ਕਹੈ ਹਮ ਏਕ ਨ ਜਾਨਯੋ ॥
सिंम्रिति सासत्र बेद सभै बहु भेद कहै हम एक न जानयो ॥

सिमृतयः शास्त्राणि वेदानि च भवतः अनेकानि रहस्यानि वर्णयन्ति, किन्तु तेषु कस्मिंश्चित् अपि अहं न सहमतः ।

ਸ੍ਰੀ ਅਸਿਪਾਨ ਕ੍ਰਿਪਾ ਤੁਮਰੀ ਕਰਿ ਮੈ ਨ ਕਹਯੋ ਸਭ ਤੋਹਿ ਬਖਾਨਯੋ ॥੮੬੩॥
स्री असिपान क्रिपा तुमरी करि मै न कहयो सभ तोहि बखानयो ॥८६३॥

हे खड्गधारी देव ! एतत् सर्वं त्वत्प्रसादेन वर्णितम्, एतत् सर्वं लिखितुं मम का शक्तिः?।८६३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਗਲ ਦੁਆਰ ਕਉ ਛਾਡਿ ਕੈ ਗਹਯੋ ਤੁਹਾਰੋ ਦੁਆਰ ॥
सगल दुआर कउ छाडि कै गहयो तुहारो दुआर ॥

हे भगवन् ! अन्यानि सर्वाणि द्वाराणि त्यक्त्वा तव द्वारमेव गृहीतवान्। हे भगवन् ! त्वं मम बाहुं गृहीतवान्

ਬਾਹਿ ਗਹੇ ਕੀ ਲਾਜ ਅਸਿ ਗੋਬਿੰਦ ਦਾਸ ਤੁਹਾਰ ॥੮੬੪॥
बाहि गहे की लाज असि गोबिंद दास तुहार ॥८६४॥

अहं गोविन्दः तव दासः कृपया मम मानं (पालनं) रक्षतु।864।

ਇਤਿ ਸ੍ਰੀ ਰਾਮਾਇਣ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥
इति स्री रामाइण समापतम सतु सुभम सतु ॥

रामायणस्य सौम्यान्तः ।

ਕ੍ਰਿਸਨਾਵਤਾਰ ॥
क्रिसनावतार ॥

चौबिस अवतार(जारी) २.

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਹ ॥
ੴ वाहिगुरू जी की फतह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਸ੍ਰੀ ਅਕਾਲ ਪੁਰਖ ਜੀ ਸਹਾਇ ॥
स्री अकाल पुरख जी सहाइ ॥

भगवान् एक एव विजयः भगवतः |

ਅਥ ਕ੍ਰਿਸਨਾਵਤਾਰ ਇਕੀਸਮੋ ਕਥਨੰ ॥
अथ क्रिसनावतार इकीसमो कथनं ॥

अधुना कृष्णावतारस्य एकविंशतितमावतारस्य वर्णनं आरभ्यते

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਬਰਣੋ ਕ੍ਰਿਸਨਾ ਅਵਤਾਰੂ ॥
अब बरणो क्रिसना अवतारू ॥

इदानीं कृष्णावतारस्य कथां कथयामि,

ਜੈਸ ਭਾਤਿ ਬਪੁ ਧਰਿਯੋ ਮੁਰਾਰੂ ॥
जैस भाति बपु धरियो मुरारू ॥

न कृष्णावतारं कथयामि यथा सः भौतिकरूपं धारितवान्

ਪਰਮ ਪਾਪ ਤੇ ਭੂਮਿ ਡਰਾਨੀ ॥
परम पाप ते भूमि डरानी ॥

स्थूलपापानां कारणात् पृथिवी भीता अभवत्

ਡਗਮਗਾਤ ਬਿਧ ਤੀਰਿ ਸਿਧਾਨੀ ॥੧॥
डगमगात बिध तीरि सिधानी ॥१॥

अस्थिरगत्या पृथिवी भगवतः समीपं प्राप्ता।।१।।

ਬ੍ਰਹਮਾ ਗਯੋ ਛੀਰ ਨਿਧਿ ਜਹਾ ॥
ब्रहमा गयो छीर निधि जहा ॥

ब्रह्मा जगाम (तत्र) यत्र समुद्रः,

ਕਾਲ ਪੁਰਖ ਇਸਥਿਤ ਥੇ ਤਹਾ ॥
काल पुरख इसथित थे तहा ॥

क्षीराब्धिमध्ये यत्र आविष्टः आसीत् ब्रह्मा तत्र गतः

ਕਹਿਯੋ ਬਿਸਨੁ ਕਹੁ ਨਿਕਟਿ ਬੁਲਾਈ ॥
कहियो बिसनु कहु निकटि बुलाई ॥

(ते) विष्णुं आहूय अवदन्।

ਕ੍ਰਿਸਨ ਅਵਤਾਰ ਧਰਹੁ ਤੁਮ ਜਾਈ ॥੨॥
क्रिसन अवतार धरहु तुम जाई ॥२॥

भगवान् विष्णुं समीपं आहूय भूमौ गत्वा कृष्णावताररूपं धारयसि इति।२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਾਲ ਪੁਰਖ ਕੇ ਬਚਨ ਤੇ ਸੰਤਨ ਹੇਤ ਸਹਾਇ ॥
काल पुरख के बचन ते संतन हेत सहाइ ॥

काल-पुर्खा-अनुज्ञातः साधु-साहाय्यार्थम्

ਮਥੁਰਾ ਮੰਡਲ ਕੇ ਬਿਖੈ ਜਨਮੁ ਧਰੋ ਹਰਿ ਰਾਇ ॥੩॥
मथुरा मंडल के बिखै जनमु धरो हरि राइ ॥३॥

विष्णुः मथुराक्षेत्रे साधूनां हिताय जन्म प्राप्नोत्, भारस्य आदेशं प्राप्य।3.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੇ ਜੇ ਕ੍ਰਿਸਨ ਚਰਿਤ੍ਰ ਦਿਖਾਏ ॥
जे जे क्रिसन चरित्र दिखाए ॥

ये कौतककृष्णेन दर्शिताः

ਦਸਮ ਬੀਚ ਸਭ ਭਾਖਿ ਸੁਨਾਏ ॥
दसम बीच सभ भाखि सुनाए ॥

कृष्णेन प्रदर्शिताः क्रीडाक्रीडाः, दशमे स्कन्धे वर्णिताः सन्ति

ਗ੍ਯਾਰਾ ਸਹਸ ਬਾਨਵੇ ਛੰਦਾ ॥
ग्यारा सहस बानवे छंदा ॥

एकादशशतं द्वाविंशतिश्लोकाः सम्बद्धाः (तस्मात्)।

ਕਹੇ ਦਸਮ ਪੁਰ ਬੈਠਿ ਅਨੰਦਾ ॥੪॥
कहे दसम पुर बैठि अनंदा ॥४॥

दशमे स्कन्धे कृष्णावतारस्य विषये एकादशसहस्राणि द्वानवतिः च छन्दाः सन्ति।।4।

ਅਥ ਦੇਵੀ ਜੂ ਕੀ ਉਸਤਤ ਕਥਨੰ ॥
अथ देवी जू की उसतत कथनं ॥

अधुना देवीस्तुतिरूपेण वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹੋਇ ਕ੍ਰਿਪਾ ਤੁਮਰੀ ਹਮ ਪੈ ਤੁ ਸਭੈ ਸਗਨੰ ਗੁਨ ਹੀ ਧਰਿ ਹੋਂ ॥
होइ क्रिपा तुमरी हम पै तु सभै सगनं गुन ही धरि हों ॥

तव प्रसादं प्राप्य सर्वान् गुणान् धारयिष्यामि

ਜੀਅ ਧਾਰਿ ਬਿਚਾਰ ਤਬੈ ਬਰ ਬੁਧਿ ਮਹਾ ਅਗਨੰ ਗੁਨ ਕੋ ਹਰਿ ਹੋਂ ॥
जीअ धारि बिचार तबै बर बुधि महा अगनं गुन को हरि हों ॥

सर्वान् दोषान् नाशयिष्यामि तव गुणान् मनसि चिन्तयन्

ਬਿਨੁ ਚੰਡਿ ਕ੍ਰਿਪਾ ਤੁਮਰੀ ਕਬਹੂੰ ਮੁਖ ਤੇ ਨਹੀ ਅਛਰ ਹਉ ਕਰਿ ਹੋਂ ॥
बिनु चंडि क्रिपा तुमरी कबहूं मुख ते नही अछर हउ करि हों ॥

हे चण्डी ! त्वत्प्रसादं विना मुखात् अक्षरं वक्तुं न शक्नोमि

ਤੁਮਰੋ ਕਰਿ ਨਾਮੁ ਕਿਧੋ ਤੁਲਹਾ ਜਿਮ ਬਾਕ ਸਮੁੰਦ੍ਰ ਬਿਖੈ ਤਰਿ ਹੋਂ ॥੫॥
तुमरो करि नामु किधो तुलहा जिम बाक समुंद्र बिखै तरि हों ॥५॥

अहं काव्यसागरं पारं कर्तुं शक्नोमि, केवलं तव नामस्य नौकायाः उपरि।5.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਰੇ ਮਨ ਭਜ ਤੂੰ ਸਾਰਦਾ ਅਨਗਨ ਗੁਨ ਹੈ ਜਾਹਿ ॥
रे मन भज तूं सारदा अनगन गुन है जाहि ॥

हे मनः ! असंख्यगुणां देवीं शारदां स्मर्यताम् |

ਰਚੌ ਗ੍ਰੰਥ ਇਹ ਭਾਗਵਤ ਜਉ ਵੈ ਕ੍ਰਿਪਾ ਕਰਾਹਿ ॥੬॥
रचौ ग्रंथ इह भागवत जउ वै क्रिपा कराहि ॥६॥

यदि च सा दयालुः स्यात् तर्हि अहं भागवतमिदं (आधारितं) ग्रन्थं रचयामि।।6।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਸੰਕਟ ਹਰਨ ਸਭ ਸਿਧਿ ਕੀ ਕਰਨ ਚੰਡ ਤਾਰਨ ਤਰਨ ਅਰੁ ਲੋਚਨ ਬਿਸਾਲ ਹੈ ॥
संकट हरन सभ सिधि की करन चंड तारन तरन अरु लोचन बिसाल है ॥

विशालाक्षी चण्डिका सर्वदुःखानां दूरिणी, जगतः भयङ्करसागरं पारं गन्तुं असहायानां शक्तिदातृ, समर्थनं च अस्ति

ਆਦਿ ਜਾ ਕੈ ਆਹਮ ਹੈ ਅੰਤ ਕੋ ਨ ਪਾਰਾਵਾਰ ਸਰਨਿ ਉਬਾਰਨ ਕਰਨ ਪ੍ਰਤਿਪਾਲ ਹੈ ॥
आदि जा कै आहम है अंत को न पारावार सरनि उबारन करन प्रतिपाल है ॥

तस्याः आदिमन्तं ज्ञातुं कठिनं, सा तं शरणं गच्छन्तं मुक्तं करोति, धारयति च।

ਅਸੁਰ ਸੰਘਾਰਨ ਅਨਿਕ ਦੁਖ ਜਾਰਨ ਸੋ ਪਤਿਤ ਉਧਾਰਨ ਛਡਾਏ ਜਮ ਜਾਲ ਹੈ ॥
असुर संघारन अनिक दुख जारन सो पतित उधारन छडाए जम जाल है ॥

नानाविधकामसमाप्त्य मृत्युपाशात् तारयति

ਦੇਵੀ ਬਰੁ ਲਾਇਕ ਸੁਬੁਧਿ ਹੂ ਕੀ ਦਾਇਕ ਸੁ ਦੇਹ ਬਰੁ ਪਾਇਕ ਬਨਾਵੈ ਗ੍ਰੰਥ ਹਾਲ ਹੈ ॥੭॥
देवी बरु लाइक सुबुधि हू की दाइक सु देह बरु पाइक बनावै ग्रंथ हाल है ॥७॥

सा एव देवी वरं सद्बुद्धिं च दातुं समर्था प्रसादेन अयं ग्रन्थः रचयितुं शक्यते।7.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅਦ੍ਰ ਸੁਤਾ ਹੂੰ ਕੀ ਜੋ ਤਨਯਾ ਮਹਿਖਾਸੁਰ ਕੀ ਮਰਤਾ ਫੁਨਿ ਜੋਊ ॥
अद्र सुता हूं की जो तनया महिखासुर की मरता फुनि जोऊ ॥

या गिरिपुत्री महिषासुरविनाशिनी |