कविः श्यामः कथयति, एतेषां वीरसमूहे एतादृशं सौन्दर्यं दर्शयति स्म
एतेषु योद्धासु तेजस्वी दृश्यते स्म देवेषु सूर्य इव आसीत्।2291
तत्र घोरं युद्धं कृतम्, शूलाः शूलाः च उभयतः प्रहृताः
योद्धाः क्षतिग्रस्ताः भोजनार्थं गृहं गच्छन्तः इव धावन्ति स्म
मद्यपिबन् गर्जन्तः सर्वे योद्धा इव दृश्यन्ते स्म
धनुर्बाणौ च पात्राणि शूलानि च चषकानि च।2292।
साम्बः धनुः हस्ते गृहीत्वा बहून् योद्धान् हतः |
पगडं शिरसा च बहूनां पातयत् |
श्यामः कविः अधिकं पलायमानानां दृश्यमानानां वीराणां उपमाम् उच्चारयति, एवं,
एतत् दृष्ट्वा बहवः योद्धाः साधुसङ्घस्य गुणस्य पुरतः पापवत् पलायिताः।2293।
कस्यचित् बाहुः कस्यचित् हस्तौ च छिन्नः
बह्वीः मध्यार्धद्वयं छिन्नाः बहूनां च भग्नाः रथविहीनाः
छिन्नशिरसा ये योद्धा स्थिताः कण्डात् च ।
वनेषु प्लवमानानां मोतियाबिन्दु इव रक्तं प्रवहति स्म।2294।
श्रीकृष्णपुत्रः यदा रणभूमिषु हृदयकामनानुसारं बहूनि योद्धान् मारितवान्।
यदा कृष्णपुत्रः एवं बहूनि योद्धान् हतवान्, तदा अन्ये बहवः पलायिताः बहवः च क्षतविक्षताः विकृष्यन्ते स्म
अस्त्रविहीनाः बहवः पादग्राहिणः ।
रक्षणं याचमानाः बहवः योद्धाः च दन्तेषु तृणखण्डान् धारयन्तः विनयेन याचमानाः स्थिताः।२२९५।
कृष्णपुत्रः अद्वितीयं युद्धं कृतवान्
षट् रथवाहनानां बलेन न किञ्चिदपि कथञ्चन ।
किन्तु ते अपि मिलित्वा क्रोधेन कृष्णलस्य पुत्रस्य साम्बस्य उपरि पतितवन्तः
क्रुद्धाः आव्हानं च कृत्वा साम्बेन सह युद्धं कुर्वन्तः तं केशैः गृहीतवन्तः।२२९६।
तोटक स्तन्जा
जयतां प्राप्ते ये योद्धा राजकन्याम्
तस्याः गृहं पुनः युद्धं कृतवन्तः एवं च भ्रान्तिं विसृजन्ति स्म।2297।
चौपाई
अत्र दुर्योधनः सुखं प्रकटितवान् ।
अस्मिन् पार्श्वे दुर्योधनः प्रसन्नः अभवत् तस्मिन् पार्श्वे बलरामः कृष्णः च एतत् सर्वं श्रुतवान्
श्रुत्वा (एतत्) बासुदेवः अतीव क्रुद्धः अभवत्।
वासुदेवः महाक्रोधः मूंछे हस्तौ चालितवान्।2298।
वासुदेवस्य भाषणम् : १.
चौपाई
तस्य (साम्ब) वार्ता प्राप्तुं दूतं प्रेषयतु।
“तद्पक्षं प्रति कञ्चित् दूतं प्रेषयित्वा मम पौत्रस्य अभयस्य विषये किञ्चित् वार्तां प्राप्नुवन्तु
बलरामः तत्र प्रेषितः।
” बलरामः तत्पार्श्वं प्रति प्रेषितः, यः तत्र आगतः।२२९९।
स्वय्या
पितुः अनुमतिं प्राप्य बलरामः गजपुरं गतवान्
पितुः आज्ञां पालयित्वा बलरामः गजपुरं प्राप्य दुर्योधनं स्वस्य आगमनस्य उद्देश्यं कथयित्वा साम्बं मुक्तुं प्रार्थितवान्
एतत् वचनं श्रुत्वा दुर्योधनः स्वगृहे भयभीतः भवति इति मत्वा क्रुद्धः अभवत्
परन्तु बलरामस्य पराक्रमः समग्रं नगरं भयभीतं कृतवान्, दुर्योधनः च स्वपुत्र्या सह तं (बलरामं) आराधयितुं आगतः।२३००।
दुर्योधनः प्रीतो बभूव पुत्रीं साम्बेन सह विवाहम् |
स ब्राह्मणेभ्यः असंख्यदानानि दत्तवान्
बलरामः भ्रातुः पुत्रं स्वेन सह गृहीत्वा द्वारिकाम् अगच्छत्।
इदानीं बलरामः भ्रातृजं स्वेन सह गृहीत्वा द्वारकां प्रति प्रस्थितवान् तस्मिन् पार्श्वे नारदः समग्रं तमाशां द्रष्टुं तत्र आगतः।२३०१।
बचित्तरनाटके कृष्णावतारे (दशमस्कन्धपुराणमाश्रिते) दुर्योधनपुत्रीं साम्बेन सह विवाहं कृत्वा आनयनस्य वर्णनस्य समाप्तिः।
अधुना नारदस्य आगमनस्य वर्णनं आरभ्यते
दोहरा