श्री दसम् ग्रन्थः

पुटः - 529


ਛਬਿ ਪਾਵਤ ਭਯੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਸੋਊ ਯੌ ਇਨ ਸੂਰਨ ਕੇ ਗਨ ਮੈ ॥
छबि पावत भयो कबि स्याम भनै सोऊ यौ इन सूरन के गन मै ॥

कविः श्यामः कथयति, एतेषां वीरसमूहे एतादृशं सौन्दर्यं दर्शयति स्म

ਜਿਮ ਸੂਰਜ ਸੋਭਤ ਦਿਵਤਨ ਮੈ ਇਹ ਸੋ ਛਬਿ ਪਾਵਤ ਭਯੋ ਰਨ ਮੈ ॥੨੨੯੧॥
जिम सूरज सोभत दिवतन मै इह सो छबि पावत भयो रन मै ॥२२९१॥

एतेषु योद्धासु तेजस्वी दृश्यते स्म देवेषु सूर्य इव आसीत्।2291

ਜੰਗ ਭਯੋ ਜਿਹ ਠਉਰ ਨਿਸੰਗ ਸੁ ਛੂਟਤ ਭੇ ਦੁਹੂ ਓਰ ਤੇ ਭਾਲੇ ॥
जंग भयो जिह ठउर निसंग सु छूटत भे दुहू ओर ते भाले ॥

तत्र घोरं युद्धं कृतम्, शूलाः शूलाः च उभयतः प्रहृताः

ਘਾਇਲ ਲਾਗ ਭਜੇ ਭਟ ਯੌ ਮਨੋ ਖਾਇ ਚਲੇ ਗ੍ਰਿਹ ਕੇ ਸੁ ਨਿਵਾਲੇ ॥
घाइल लाग भजे भट यौ मनो खाइ चले ग्रिह के सु निवाले ॥

योद्धाः क्षतिग्रस्ताः भोजनार्थं गृहं गच्छन्तः इव धावन्ति स्म

ਬੀਰ ਫਿਰੈ ਅਤਿ ਘੂਮਤਿ ਹੀ ਸੁ ਮਨੋ ਅਤਿ ਪੀ ਮਦਰਾ ਮਤਵਾਲੇ ॥
बीर फिरै अति घूमति ही सु मनो अति पी मदरा मतवाले ॥

मद्यपिबन् गर्जन्तः सर्वे योद्धा इव दृश्यन्ते स्म

ਬਾਸਨ ਤੇ ਧਨੁ ਅਉਰ ਨਿਖੰਗ ਫਿਰੈ ਰਨ ਬੀਚ ਖਤੰਗ ਪਿਆਲੇ ॥੨੨੯੨॥
बासन ते धनु अउर निखंग फिरै रन बीच खतंग पिआले ॥२२९२॥

धनुर्बाणौ च पात्राणि शूलानि च चषकानि च।2292।

ਸਾਬ ਸਰਾਸਨ ਲੈ ਕਰ ਮੈ ਬਹੁ ਬੀਰ ਹਨੇ ਤਿਹ ਠਉਰ ਕਰਾਰੇ ॥
साब सरासन लै कर मै बहु बीर हने तिह ठउर करारे ॥

साम्बः धनुः हस्ते गृहीत्वा बहून् योद्धान् हतः |

ਏਕਨ ਕੇ ਬਿਬ ਪਾਗ ਕਟੇ ਅਰੁ ਏਕਨ ਕੇ ਸਿਰ ਹੀ ਕਟਿ ਡਾਰੇ ॥
एकन के बिब पाग कटे अरु एकन के सिर ही कटि डारे ॥

पगडं शिरसा च बहूनां पातयत् |

ਅਉਰ ਨਿਹਾਰਿ ਭਜੇ ਭਟ ਯੌ ਉਪਮਾ ਤਿਨ ਕੀ ਕਬਿ ਸ੍ਯਾਮ ਉਚਾਰੇ ॥
अउर निहारि भजे भट यौ उपमा तिन की कबि स्याम उचारे ॥

श्यामः कविः अधिकं पलायमानानां दृश्यमानानां वीराणां उपमाम् उच्चारयति, एवं,

ਸਾਧ ਕੀ ਸੰਗਤਿ ਪਾਇ ਮਨੋ ਜਨ ਪੁੰਨਿ ਕੇ ਅਗ੍ਰਜ ਪਾਪ ਪਧਾਰੇ ॥੨੨੯੩॥
साध की संगति पाइ मनो जन पुंनि के अग्रज पाप पधारे ॥२२९३॥

एतत् दृष्ट्वा बहवः योद्धाः साधुसङ्घस्य गुणस्य पुरतः पापवत् पलायिताः।2293।

ਏਕਨ ਕੀ ਦਈ ਕਾਟ ਭੁਜਾ ਅਰੁ ਏਕਨ ਕੈ ਕਰ ਹੀ ਕਟਿ ਡਾਰੇ ॥
एकन की दई काट भुजा अरु एकन कै कर ही कटि डारे ॥

कस्यचित् बाहुः कस्यचित् हस्तौ च छिन्नः

ਏਕ ਕਟੈ ਅਧ ਬੀਚਹੁ ਤੇ ਰਥ ਕਾਟਿ ਰਥੀ ਬਿਰਥੀ ਕਰਿ ਮਾਰੇ ॥
एक कटै अध बीचहु ते रथ काटि रथी बिरथी करि मारे ॥

बह्वीः मध्यार्धद्वयं छिन्नाः बहूनां च भग्नाः रथविहीनाः

ਸੀਸ ਕਟੇ ਭਟ ਠਾਢੇ ਰਹੇ ਇਕ ਸ੍ਰੋਣ ਉਠਿਓ ਛਬਿ ਸ੍ਯਾਮ ਉਚਾਰੇ ॥
सीस कटे भट ठाढे रहे इक स्रोण उठिओ छबि स्याम उचारे ॥

छिन्नशिरसा ये योद्धा स्थिताः कण्डात् च ।

ਬੀਰਨ ਕੋ ਮਨੋ ਬਾਗ ਬਿਖੈ ਜਨੁ ਫੂਟੇ ਹੈ ਸੁ ਅਨੇਕ ਫੁਹਾਰੇ ॥੨੨੯੪॥
बीरन को मनो बाग बिखै जनु फूटे है सु अनेक फुहारे ॥२२९४॥

वनेषु प्लवमानानां मोतियाबिन्दु इव रक्तं प्रवहति स्म।2294।

ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਪੁਤ੍ਰ ਜਬੈ ਬਹੁ ਬੀਰ ਹਨੇ ਰਨ ਮੈ ਚਹਿ ਕੈ ॥
स्री जदुबीर के पुत्र जबै बहु बीर हने रन मै चहि कै ॥

श्रीकृष्णपुत्रः यदा रणभूमिषु हृदयकामनानुसारं बहूनि योद्धान् मारितवान्।

ਇਕ ਭਾਜ ਗਏ ਨ ਮੁਰੇ ਬਹੁਰੋ ਇਕ ਘਾਇਲ ਆਇ ਪਰੇ ਸਹਿਕੈ ॥
इक भाज गए न मुरे बहुरो इक घाइल आइ परे सहिकै ॥

यदा कृष्णपुत्रः एवं बहूनि योद्धान् हतवान्, तदा अन्ये बहवः पलायिताः बहवः च क्षतविक्षताः विकृष्यन्ते स्म

ਬਹੁ ਹੁਇ ਕੈ ਨਿਰਾਯੁਧ ਹ੍ਵੈ ਇਹ ਕੈ ਹਮ ਰਾਖਹੁ ਪਾਇ ਪਰੇ ਕਹਿ ਕੈ ॥
बहु हुइ कै निरायुध ह्वै इह कै हम राखहु पाइ परे कहि कै ॥

अस्त्रविहीनाः बहवः पादग्राहिणः ।

ਇਕ ਠਾਢੇ ਭਏ ਘਿਘਿਯਾਤ ਬਲੀ ਤ੍ਰਿਨ ਕੋ ਦੁਹੂ ਦਾਤਨ ਮੈ ਗਹਿ ਕੈ ॥੨੨੯੫॥
इक ठाढे भए घिघियात बली त्रिन को दुहू दातन मै गहि कै ॥२२९५॥

रक्षणं याचमानाः बहवः योद्धाः च दन्तेषु तृणखण्डान् धारयन्तः विनयेन याचमानाः स्थिताः।२२९५।

ਜੁਧੁ ਕੀਯੋ ਸੁਤ ਕਾਨ੍ਰਹ ਇਤੋ ਨਹਿ ਹੁਇ ਹੈ ਕਬੈ ਕਿਨ ਹੂ ਨਹੀ ਕੀਨੋ ॥
जुधु कीयो सुत कान्रह इतो नहि हुइ है कबै किन हू नही कीनो ॥

कृष्णपुत्रः अद्वितीयं युद्धं कृतवान्

ਦ੍ਵੈ ਘਟਿ ਆਠ ਰਥੀ ਬਲਵੰਤ ਤਿਨੋ ਹੂ ਤੇ ਏਕ ਬਲੀ ਨਹੀ ਹੀਨੋ ॥
द्वै घटि आठ रथी बलवंत तिनो हू ते एक बली नही हीनो ॥

षट् रथवाहनानां बलेन न किञ्चिदपि कथञ्चन ।

ਸੋ ਮਿਲਿ ਕੈ ਕਰਿ ਕੋਪ ਪਰੇ ਸੁਤ ਕਾਨ੍ਰਹ ਕੇ ਊਪਰ ਜਾਨ ਨ ਦੀਨੋ ॥
सो मिलि कै करि कोप परे सुत कान्रह के ऊपर जान न दीनो ॥

किन्तु ते अपि मिलित्वा क्रोधेन कृष्णलस्य पुत्रस्य साम्बस्य उपरि पतितवन्तः

ਰੋਸ ਬਢਾਇ ਮਚਾਇ ਕੈ ਮਾਰਿ ਹੰਕਾਰ ਕੈ ਕੇਸਨ ਤੇ ਗਹਿ ਲੀਨੋ ॥੨੨੯੬॥
रोस बढाइ मचाइ कै मारि हंकार कै केसन ते गहि लीनो ॥२२९६॥

क्रुद्धाः आव्हानं च कृत्वा साम्बेन सह युद्धं कुर्वन्तः तं केशैः गृहीतवन्तः।२२९६।

ਤੋਟਕ ॥
तोटक ॥

तोटक स्तन्जा

ਇਨ ਬੀਰਨ ਕੀ ਜਬ ਜੀਤ ਭਈ ਦੁਹਿਤਾ ਤਬ ਭੂਪ ਕੀ ਛੀਨ ਲਈ ॥
इन बीरन की जब जीत भई दुहिता तब भूप की छीन लई ॥

जयतां प्राप्ते ये योद्धा राजकन्याम्

ਸੋਊ ਛੀਨ ਕੈ ਮੰਦਿਰ ਆਨਿ ਧਰੀ ਦੁਬਿਧਾ ਮਨ ਕੀ ਸਭ ਦੂਰਿ ਕਰੀ ॥੨੨੯੭॥
सोऊ छीन कै मंदिर आनि धरी दुबिधा मन की सभ दूरि करी ॥२२९७॥

तस्याः गृहं पुनः युद्धं कृतवन्तः एवं च भ्रान्तिं विसृजन्ति स्म।2297।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਤੈ ਦ੍ਰਜੋਧਨ ਹਰਖ ਜਨਾਯੋ ॥
इतै द्रजोधन हरख जनायो ॥

अत्र दुर्योधनः सुखं प्रकटितवान् ।

ਉਤ ਹਲਧਰ ਹਰਿ ਜੂ ਸੁਨਿ ਪਾਯੋ ॥
उत हलधर हरि जू सुनि पायो ॥

अस्मिन् पार्श्वे दुर्योधनः प्रसन्नः अभवत् तस्मिन् पार्श्वे बलरामः कृष्णः च एतत् सर्वं श्रुतवान्

ਸੁਨਿ ਬਸੁਦੇਵ ਕ੍ਰੋਧ ਅਤਿ ਭਰਿ ਕੈ ॥
सुनि बसुदेव क्रोध अति भरि कै ॥

श्रुत्वा (एतत्) बासुदेवः अतीव क्रुद्धः अभवत्।

ਸ੍ਯਾਮ ਭਨੈ ਮੂਛਹਿ ਰਹਿਓ ਧਰਿ ਕੈ ॥੨੨੯੮॥
स्याम भनै मूछहि रहिओ धरि कै ॥२२९८॥

वासुदेवः महाक्रोधः मूंछे हस्तौ चालितवान्।2298।

ਬਸੁਦੇਵ ਬਾਚ ॥
बसुदेव बाच ॥

वासुदेवस्य भाषणम् : १.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਿਹ ਸੁਧਿ ਕਉ ਕੋਊ ਦੂਤ ਪਠਇਯੈ ॥
तिह सुधि कउ कोऊ दूत पठइयै ॥

तस्य (साम्ब) वार्ता प्राप्तुं दूतं प्रेषयतु।

ਪੌਤ੍ਰ ਸੋਧ ਕੌ ਬੇਗਿ ਮੰਗਇਯੈ ॥
पौत्र सोध कौ बेगि मंगइयै ॥

“तद्पक्षं प्रति कञ्चित् दूतं प्रेषयित्वा मम पौत्रस्य अभयस्य विषये किञ्चित् वार्तां प्राप्नुवन्तु

ਮੁਸਲੀਧਰ ਤਿਹ ਠਉਰ ਪਠਾਯੋ ॥
मुसलीधर तिह ठउर पठायो ॥

बलरामः तत्र प्रेषितः।

ਚਲਿ ਹਲਧਰ ਤਿਹ ਪੁਰ ਮੈ ਆਯੋ ॥੨੨੯੯॥
चलि हलधर तिह पुर मै आयो ॥२२९९॥

” बलरामः तत्पार्श्वं प्रति प्रेषितः, यः तत्र आगतः।२२९९।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਇਸ ਪਾਇ ਪਿਤਾ ਕੋ ਜਬੈ ਚਲਿ ਕੈ ਬਲਿਭਦ੍ਰ ਗਜਾਪੁਰ ਆਯੋ ॥
आइस पाइ पिता को जबै चलि कै बलिभद्र गजापुर आयो ॥

पितुः अनुमतिं प्राप्य बलरामः गजपुरं गतवान्

ਆਇਸ ਐਸੇ ਦਯੋ ਹਮਰੇ ਨ੍ਰਿਪ ਛੋਰਿ ਇਨੈ ਸੁਤ ਅੰਧ ਸੁਨਾਯੋ ॥
आइस ऐसे दयो हमरे न्रिप छोरि इनै सुत अंध सुनायो ॥

पितुः आज्ञां पालयित्वा बलरामः गजपुरं प्राप्य दुर्योधनं स्वस्य आगमनस्य उद्देश्यं कथयित्वा साम्बं मुक्तुं प्रार्थितवान्

ਸੋ ਸੁਨਿ ਬਾਤ ਰਿਸਾਇ ਗਯੋ ਗ੍ਰਿਹ ਤੇ ਅਪਨੇ ਇਹ ਓਜ ਜਨਾਯੋ ॥
सो सुनि बात रिसाइ गयो ग्रिह ते अपने इह ओज जनायो ॥

एतत् वचनं श्रुत्वा दुर्योधनः स्वगृहे भयभीतः भवति इति मत्वा क्रुद्धः अभवत्

ਐਂਚ ਲਯੋ ਪੁਰ ਤ੍ਰਾਸ ਭਰਿਯੋ ਸੋਊ ਲੈ ਦੁਹਿਤਾ ਇਹ ਪੂਜਨ ਆਯੋ ॥੨੩੦੦॥
ऐंच लयो पुर त्रास भरियो सोऊ लै दुहिता इह पूजन आयो ॥२३००॥

परन्तु बलरामस्य पराक्रमः समग्रं नगरं भयभीतं कृतवान्, दुर्योधनः च स्वपुत्र्या सह तं (बलरामं) आराधयितुं आगतः।२३००।

ਸਾਬ ਸੋ ਬ੍ਯਾਹ ਸੁਤਾ ਕੋ ਕੀਯੋ ਦੁਰਜੋਧਨ ਚਿਤਿ ਘਨੋ ਸੁਖ ਪਾਯੋ ॥
साब सो ब्याह सुता को कीयो दुरजोधन चिति घनो सुख पायो ॥

दुर्योधनः प्रीतो बभूव पुत्रीं साम्बेन सह विवाहम् |

ਦਾਨ ਦਯੋ ਜਿਹ ਅੰਤ ਕਛੂ ਨਹਿ ਬਿਪ੍ਰਨ ਕੋ ਕਹਿ ਸ੍ਯਾਮ ਸੁਨਾਯੋ ॥
दान दयो जिह अंत कछू नहि बिप्रन को कहि स्याम सुनायो ॥

स ब्राह्मणेभ्यः असंख्यदानानि दत्तवान्

ਭ੍ਰਾਤ ਕੇ ਪੁਤ੍ਰ ਕੋ ਸੰਗਿ ਹਲਾਯੁਧ ਲੈ ਕਰਿ ਦੁਆਰਵਤੀ ਕੋ ਸਿਧਾਯੋ ॥
भ्रात के पुत्र को संगि हलायुध लै करि दुआरवती को सिधायो ॥

बलरामः भ्रातुः पुत्रं स्वेन सह गृहीत्वा द्वारिकाम् अगच्छत्।

ਸ੍ਯਾਮ ਚਰਿਤ੍ਰ ਉਤੈ ਪਿਖਬੇ ਕਹੁ ਸ੍ਯਾਮ ਭਨੈ ਚਲਿ ਨਾਰਦ ਆਯੋ ॥੨੩੦੧॥
स्याम चरित्र उतै पिखबे कहु स्याम भनै चलि नारद आयो ॥२३०१॥

इदानीं बलरामः भ्रातृजं स्वेन सह गृहीत्वा द्वारकां प्रति प्रस्थितवान् तस्मिन् पार्श्वे नारदः समग्रं तमाशां द्रष्टुं तत्र आगतः।२३०१।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਦ੍ਰੁਜੋਧਨ ਕੀ ਬੇਟੀ ਸਾਬ ਕੋ ਬ੍ਯਾਹ ਲਿਆਵਤ ਭਏ ਧਿਆਇ ਸਮਾਪਤਮ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे द्रुजोधन की बेटी साब को ब्याह लिआवत भए धिआइ समापतम ॥

बचित्तरनाटके कृष्णावतारे (दशमस्कन्धपुराणमाश्रिते) दुर्योधनपुत्रीं साम्बेन सह विवाहं कृत्वा आनयनस्य वर्णनस्य समाप्तिः।

ਨਾਰਦ ਕੋ ਆਇਬੋ ਕਥਨੰ ॥
नारद को आइबो कथनं ॥

अधुना नारदस्य आगमनस्य वर्णनं आरभ्यते

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा