श्री दसम् ग्रन्थः

पुटः - 142


ਬੀਸ ਹਾਥ ਇਕੀਸ ਹਾਥ ਪਚੀਸ ਹਾਥ ਸਮਾਨ ॥
बीस हाथ इकीस हाथ पचीस हाथ समान ॥

विंशतिबाहुलम्बं एकविंशतिबाहुं पञ्चविंशतिदीर्घं च

ਤੀਸ ਹਾਥ ਬਤੀਸ ਹਾਥ ਛਤੀਸ ਹਾਥ ਗਿਰਾਹਿ ॥
तीस हाथ बतीस हाथ छतीस हाथ गिराहि ॥

त्रिंशत्भुजं द्वात्रिंशत्भुजं षट्त्रिंशत्भुजं च पतितम्

ਆਨ ਆਨ ਗਿਰੈ ਤਹਾ ਸਭ ਭਸਮ ਭੂਤ ਹੋਇ ਜਾਇ ॥੩॥੧੬੭॥
आन आन गिरै तहा सभ भसम भूत होइ जाइ ॥३॥१६७॥

तत्र च पतित्वा सर्वे भस्मनिवृत्ताः।।3.167।।

ਏਕ ਸੌ ਹਸਤ ਪ੍ਰਮਾਨ ਦੋ ਸੌ ਹਸਤ ਪ੍ਰਮਾਨ ॥
एक सौ हसत प्रमान दो सौ हसत प्रमान ॥

एकं बाधितबाहुं द्विशतं बाहुं च ये

ਤੀਨ ਸੌ ਹਸਤ ਪ੍ਰਮਾਨ ਚਤ੍ਰ ਸੈ ਸੁ ਸਮਾਨ ॥
तीन सौ हसत प्रमान चत्र सै सु समान ॥

त्रिशतं बाहुलम्बं चतुःशतं बाहुलम्

ਪਾਚ ਸੈ ਖਟ ਸੈ ਲਗੇ ਤਹਿ ਬੀਚ ਆਨ ਗਿਰੰਤ ॥
पाच सै खट सै लगे तहि बीच आन गिरंत ॥

पञ्चशतं षट्शतं भुजं तत्र अग्निकुण्डे पतितुं आरब्धम्

ਸਹੰਸ ਹਸਤ ਪ੍ਰਮਾਨ ਲਉ ਸਭ ਹੋਮ ਹੋਤ ਅਨੰਤ ॥੪॥੧੬੮॥
सहंस हसत प्रमान लउ सभ होम होत अनंत ॥४॥१६८॥

बाहुसहस्रपर्यन्तमपि सर्वाणि च असंख्यानि दग्धाः (एवं भस्मनिवृत्ताः)।४.१६८।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਰਚਿਯੋ ਸਰਪ ਮੇਧੰ ਬਡੋ ਜਗ ਰਾਜੰ ॥
रचियो सरप मेधं बडो जग राजं ॥

सार्वभौमः (जम्मेजः) नाग-यज्ञं कुर्वन् अस्ति।

ਕਰੈ ਬਿਪ ਹੋਮੈ ਸਰੈ ਸਰਬ ਕਾਜੰ ॥
करै बिप होमै सरै सरब काजं ॥

ब्राह्मणाः गृहसंस्कारं कर्तुं व्यस्ताः सन्ति यस्य पुण्यं सर्वं सम्यक् स्थापयति।

ਦਹੇ ਸਰਬ ਸਰਪੰ ਅਨੰਤੰ ਪ੍ਰਕਾਰੰ ॥
दहे सरब सरपं अनंतं प्रकारं ॥

असंख्यप्रकाराः सर्पाः गर्ते दह्यन्ते ।

ਭੁਜੈ ਭੋਗ ਅਨੰਤੰ ਜੁਗੈ ਰਾਜ ਦੁਆਰੰ ॥੧॥੧੬੯॥
भुजै भोग अनंतं जुगै राज दुआरं ॥१॥१६९॥

राज्ञः द्वारे मन्त्रैः आकृष्टाः असंख्याताः कोबराः | दग्धाः सन्ति।१।१६९।

ਕਿਤੇ ਅਸਟ ਹਸਤੰ ਸਤੰ ਪ੍ਰਾਇ ਨਾਰੰ ॥
किते असट हसतं सतं प्राइ नारं ॥

अष्टभुजं सप्तभुजं च बहवः सर्पाः कण्ठयुक्ताः

ਕਿਤੇ ਦੁਆਦਿਸੇ ਹਸਤ ਲੌ ਪਰਮ ਭਾਰੰ ॥
किते दुआदिसे हसत लौ परम भारं ॥

द्वादशबाहुदीर्घाः बहवः भारयुक्ताः नागाः

ਕਿਤੇ ਦ੍ਵੈ ਸਹੰਸ੍ਰ ਕਿਤੇ ਜੋਜਨੇਕੰ ॥
किते द्वै सहंस्र किते जोजनेकं ॥

द्विसहस्रबाहुदीर्घानां बहूनां योजनादीर्घानां बहूनां च

ਗਿਰੇ ਹੋਮ ਕੁੰਡੰ ਅਪਾਰੰ ਅਚੇਤੰ ॥੨॥੧੭੦॥
गिरे होम कुंडं अपारं अचेतं ॥२॥१७०॥

अग्निवेदी गर्ते सर्वे अचेतनतया पतिताः।।2.170।।

ਕਿਤੇ ਜੋਜਨੇ ਦੁਇ ਕਿਤੇ ਤੀਨ ਜੋਜਨ ॥
किते जोजने दुइ किते तीन जोजन ॥

द्वियजनदीर्घाः बहवः नागाः त्रियजनाः बहूनि च

ਕਿਤੇ ਚਾਰ ਜੋਜਨ ਦਹੇ ਭੂਮ ਭੋਗਨ ॥
किते चार जोजन दहे भूम भोगन ॥

चतुर्णां यजनदीर्घानां बहूनां, एते सर्वे पृथिव्याः नागाः दग्धाः

ਕਿਤੇ ਮੁਸਟ ਅੰਗੁਸਟ ਗ੍ਰਿਸਟੰ ਪ੍ਰਮਾਨੰ ॥
किते मुसट अंगुसट ग्रिसटं प्रमानं ॥

मुष्टि-अङ्गुष्ठप्रमाणानि च विसर्गदीर्घाणि च बहूनि

ਕਿਤੇ ਡੇਢੁ ਗਿਸਟੇ ਅੰਗੁਸਟੰ ਅਰਧਾਨੰ ॥੩॥੧੭੧॥
किते डेढु गिसटे अंगुसटं अरधानं ॥३॥१७१॥

सार्धविस्तारदीर्घाः च बहवः अङ्गुष्ठार्धप्रमाणाः च बहवः दग्धाः।।3.171।।

ਕਿਤੇ ਚਾਰ ਜੋਜਨ ਲਉ ਚਾਰ ਕੋਸੰ ॥
किते चार जोजन लउ चार कोसं ॥

चतुर्यजनादीर्घात् चतुर्कोसपर्यन्तं बहूनि नागाः,

ਛੁਐ ਘ੍ਰਿਤ ਜੈਸੇ ਕਰੈ ਅਗਨ ਹੋਮੰ ॥
छुऐ घ्रित जैसे करै अगन होमं ॥

वेदी-अग्नौ दग्धाः, यथा अग्निः स्पष्टं घृतं स्पृशति।

ਫਣੰ ਫਟਕੈ ਫੇਣਕਾ ਫੰਤਕਾਰੰ ॥
फणं फटकै फेणका फंतकारं ॥

दह्यमानाः सर्पाः फणानि विस्फुरन्ति स्म, फेनयुक्ताः, श्वसन्ति च ।

ਛੁਟੈ ਲਪਟ ਜ੍ਵਾਲਾ ਬਸੈ ਬਿਖਧਾਰੰ ॥੪॥੧੭੨॥
छुटै लपट ज्वाला बसै बिखधारं ॥४॥१७२॥

अग्नौ पतन्तौ ज्वाला प्रज्वलितः ॥४.१७२॥

ਕਿਤੇ ਸਪਤ ਜੋਜਨ ਲੌ ਕੋਸ ਅਸਟੰ ॥
किते सपत जोजन लौ कोस असटं ॥

सप्ताष्टकोसपर्यन्तं बहवः नागाः, २.

ਕਿਤੇ ਅਸਟ ਜੋਜਨ ਮਹਾ ਪਰਮ ਪੁਸਟੰ ॥
किते असट जोजन महा परम पुसटं ॥

अष्टयोजनानां दीर्घानां बहूनां च सुस्थूलानां च

ਭਯੋ ਘੋਰ ਬਧੰ ਜਰੇ ਕੋਟ ਨਾਗੰ ॥
भयो घोर बधं जरे कोट नागं ॥

कोटिसर्पाः एवं दग्धाः, वधः च महतः ।

ਭਜ੍ਯੋ ਤਛਕੰ ਭਛਕੰ ਜੇਮ ਕਾਗੰ ॥੫॥੧੭੩॥
भज्यो तछकं भछकं जेम कागं ॥५॥१७३॥

तक्षकः सर्पराजः काकः इव बाजात् भक्षणभयात् पलायितः।।5.173।।

ਕੁਲੰ ਕੋਟ ਹੋਮੈ ਬਿਖੈ ਵਹਿਣ ਕੁੰਡੰ ॥
कुलं कोट होमै बिखै वहिण कुंडं ॥

तस्य गोत्रस्य कोटिसर्पाः दग्धाः अग्निवेद्यां दग्धाः आसन् ।

ਬਚੇ ਬਾਧ ਡਾਰੇ ਘਨੇ ਕੁੰਡ ਝੁੰਡੰ ॥
बचे बाध डारे घने कुंड झुंडं ॥

ये तारिताः, बद्धाः, सामूहिकरूपेण अग्निकुण्डे क्षिप्ताः च।

ਭਜ੍ਯੋ ਨਾਗ ਰਾਜੰ ਤਕ੍ਰਯੋ ਇੰਦ੍ਰ ਲੋਕੰ ॥
भज्यो नाग राजं तक्रयो इंद्र लोकं ॥

नागराजः पलाय्य शक्रलोके शरणं गतः |

ਜਰ੍ਯੋ ਬੈਦ ਮੰਤ੍ਰੰ ਭਰ੍ਯੋ ਸਕ੍ਰ ਸੋਕੰ ॥੬॥੧੭੪॥
जर्यो बैद मंत्रं भर्यो सक्र सोकं ॥६॥१७४॥

वैदिकमन्त्रशक्त्या इन्द्रस्य धामोऽपि ज्वलनं प्रारब्धम् अनेन च इन्द्रः महतीं पीडितः।।६।१७४।।

ਬਧ੍ਯੋ ਮੰਤ੍ਰ ਜੰਤ੍ਰੰ ਗਿਰ੍ਯੋ ਭੂਮ ਮਧੰ ॥
बध्यो मंत्र जंत्रं गिर्यो भूम मधं ॥

मन्त्रतन्त्रैः बद्धः (तक्षकः) अन्ते पृथिव्यां पतितः।

ਅੜਿਓ ਆਸਤੀਕੰ ਮਹਾ ਬਿਪ੍ਰ ਸਿਧੰ ॥
अड़िओ आसतीकं महा बिप्र सिधं ॥

तद्ब्रह्मणः आस्तीकः महानिपुणः राज्ञः आज्ञां प्रतिहत् |

ਭਿੜ੍ਰਯੋ ਭੇੜ ਭੂਪੰ ਝਿਣ੍ਰਯੋ ਝੇੜ ਝਾੜੰ ॥
भिड़्रयो भेड़ भूपं झिण्रयो झेड़ झाड़ं ॥

सः राज्ञा सह कलहं कृत्वा विवादे आक्षेपं अनुभवति स्म

ਮਹਾ ਕ੍ਰੋਧ ਉਠ੍ਯੋ ਤਣੀ ਤੋੜ ਤਾੜੰ ॥੭॥੧੭੫॥
महा क्रोध उठ्यो तणी तोड़ ताड़ं ॥७॥१७५॥

उत्थाय च महाक्रोधः वस्त्रतारं भङ्गयन्।।7.175।।

ਤਜ੍ਯੋ ਸ੍ਰਪ ਮੇਧੰ ਭਜ੍ਯੋ ਏਕ ਨਾਥੰ ॥
तज्यो स्रप मेधं भज्यो एक नाथं ॥

स राज्ञः सर्पयज्ञं त्यक्त्वा एकेश्वरं ध्यातुं प्रार्थितवान्

ਕ੍ਰਿਪਾ ਮੰਤ੍ਰ ਸੂਝੈ ਸਬੈ ਸ੍ਰਿਸਟ ਸਾਜੰ ॥
क्रिपा मंत्र सूझै सबै स्रिसट साजं ॥

यस्य प्रसादेन जगतः सर्वे मन्त्राः पदार्थाः च अस्माकं मनसि आगच्छन्ति।

ਸੁਨਹੁ ਰਾਜ ਸਰਦੂਲ ਬਿਦ੍ਯਾ ਨਿਧਾਨੰ ॥
सुनहु राज सरदूल बिद्या निधानं ॥

हे सिंहसदृशाय राजपुत्राय विद्यानिधिाय च!

ਤਪੈ ਤੇਜ ਸਾਵੰਤ ਜੁਆਲਾ ਸਮਾਨੰ ॥੮॥੧੭੬॥
तपै तेज सावंत जुआला समानं ॥८॥१७६॥

तव महिमा सूर्यवत् प्रज्वलिष्यति वह्निवत् ज्वलति।।८।१७६।।

ਮਹੀ ਮਾਹ ਰੂਪੰ ਤਪੈ ਤੇਜ ਭਾਨੰ ॥
मही माह रूपं तपै तेज भानं ॥

भूमौ तव सौन्दर्यं चन्द्रसदृशं तेजः सूर्यसदृशं भवेत्

ਦਸੰ ਚਾਰ ਚਉਦਾਹ ਬਿਦਿਆ ਨਿਧਾਨੰ ॥
दसं चार चउदाह बिदिआ निधानं ॥

चतुर्दशविद्यानां निधिः भवसि।

ਸੁਨਹੁ ਰਾਜ ਸਾਸਤ੍ਰਗ ਸਾਰੰਗ ਪਾਨੰ ॥
सुनहु राज सासत्रग सारंग पानं ॥

शृणु धनुर्धर शास्त्रज्ञानयुक्त राजपुत्र!

ਤਜਹੁ ਸਰਪ ਮੇਧੰ ਦਿਜੈ ਮੋਹਿ ਦਾਨੰ ॥੯॥੧੭੭॥
तजहु सरप मेधं दिजै मोहि दानं ॥९॥१७७॥

नाग-यज्ञ-त्याग-दानानि मे प्रयच्छ ॥९.१७७॥

ਤਜਹੁ ਜੋ ਨ ਸਰਪੰ ਜਰੋ ਅਗਨ ਆਪੰ ॥
तजहु जो न सरपं जरो अगन आपं ॥

यदि न त्यजसि सर्प-यज्ञ-परित्यागदानं, अहं अग्नौ दहिष्यामि

ਕਰੋ ਦਗਧ ਤੋ ਕੌ ਦਿਵੌ ਐਸ ਸ੍ਰਾਪੰ ॥
करो दगध तो कौ दिवौ ऐस स्रापं ॥

अथवा तादृशशापदानेन त्वां भस्मं करिष्यामि

ਹਣ੍ਯੋ ਪੇਟ ਮਧੰ ਛੁਰੀ ਜਮਦਾੜੰ ॥
हण्यो पेट मधं छुरी जमदाड़ं ॥

उदरं वा भेदयिष्यामि तीक्ष्णेन खड्गेन

ਲਗੇ ਪਾਪ ਤੋ ਕੋ ਸੁਨਹੁ ਰਾਜ ਗਾੜੰ ॥੧੦॥੧੭੮॥
लगे पाप तो को सुनहु राज गाड़ं ॥१०॥१७८॥

शृणुत ! हे राजन् ! त्वं ब्राह्मणहत्यामहं पापं करिष्यसि ॥१०.१७८॥