विंशतिबाहुलम्बं एकविंशतिबाहुं पञ्चविंशतिदीर्घं च
त्रिंशत्भुजं द्वात्रिंशत्भुजं षट्त्रिंशत्भुजं च पतितम्
तत्र च पतित्वा सर्वे भस्मनिवृत्ताः।।3.167।।
एकं बाधितबाहुं द्विशतं बाहुं च ये
त्रिशतं बाहुलम्बं चतुःशतं बाहुलम्
पञ्चशतं षट्शतं भुजं तत्र अग्निकुण्डे पतितुं आरब्धम्
बाहुसहस्रपर्यन्तमपि सर्वाणि च असंख्यानि दग्धाः (एवं भस्मनिवृत्ताः)।४.१६८।
भुजंग प्रयात स्तन्जा
सार्वभौमः (जम्मेजः) नाग-यज्ञं कुर्वन् अस्ति।
ब्राह्मणाः गृहसंस्कारं कर्तुं व्यस्ताः सन्ति यस्य पुण्यं सर्वं सम्यक् स्थापयति।
असंख्यप्रकाराः सर्पाः गर्ते दह्यन्ते ।
राज्ञः द्वारे मन्त्रैः आकृष्टाः असंख्याताः कोबराः | दग्धाः सन्ति।१।१६९।
अष्टभुजं सप्तभुजं च बहवः सर्पाः कण्ठयुक्ताः
द्वादशबाहुदीर्घाः बहवः भारयुक्ताः नागाः
द्विसहस्रबाहुदीर्घानां बहूनां योजनादीर्घानां बहूनां च
अग्निवेदी गर्ते सर्वे अचेतनतया पतिताः।।2.170।।
द्वियजनदीर्घाः बहवः नागाः त्रियजनाः बहूनि च
चतुर्णां यजनदीर्घानां बहूनां, एते सर्वे पृथिव्याः नागाः दग्धाः
मुष्टि-अङ्गुष्ठप्रमाणानि च विसर्गदीर्घाणि च बहूनि
सार्धविस्तारदीर्घाः च बहवः अङ्गुष्ठार्धप्रमाणाः च बहवः दग्धाः।।3.171।।
चतुर्यजनादीर्घात् चतुर्कोसपर्यन्तं बहूनि नागाः,
वेदी-अग्नौ दग्धाः, यथा अग्निः स्पष्टं घृतं स्पृशति।
दह्यमानाः सर्पाः फणानि विस्फुरन्ति स्म, फेनयुक्ताः, श्वसन्ति च ।
अग्नौ पतन्तौ ज्वाला प्रज्वलितः ॥४.१७२॥
सप्ताष्टकोसपर्यन्तं बहवः नागाः, २.
अष्टयोजनानां दीर्घानां बहूनां च सुस्थूलानां च
कोटिसर्पाः एवं दग्धाः, वधः च महतः ।
तक्षकः सर्पराजः काकः इव बाजात् भक्षणभयात् पलायितः।।5.173।।
तस्य गोत्रस्य कोटिसर्पाः दग्धाः अग्निवेद्यां दग्धाः आसन् ।
ये तारिताः, बद्धाः, सामूहिकरूपेण अग्निकुण्डे क्षिप्ताः च।
नागराजः पलाय्य शक्रलोके शरणं गतः |
वैदिकमन्त्रशक्त्या इन्द्रस्य धामोऽपि ज्वलनं प्रारब्धम् अनेन च इन्द्रः महतीं पीडितः।।६।१७४।।
मन्त्रतन्त्रैः बद्धः (तक्षकः) अन्ते पृथिव्यां पतितः।
तद्ब्रह्मणः आस्तीकः महानिपुणः राज्ञः आज्ञां प्रतिहत् |
सः राज्ञा सह कलहं कृत्वा विवादे आक्षेपं अनुभवति स्म
उत्थाय च महाक्रोधः वस्त्रतारं भङ्गयन्।।7.175।।
स राज्ञः सर्पयज्ञं त्यक्त्वा एकेश्वरं ध्यातुं प्रार्थितवान्
यस्य प्रसादेन जगतः सर्वे मन्त्राः पदार्थाः च अस्माकं मनसि आगच्छन्ति।
हे सिंहसदृशाय राजपुत्राय विद्यानिधिाय च!
तव महिमा सूर्यवत् प्रज्वलिष्यति वह्निवत् ज्वलति।।८।१७६।।
भूमौ तव सौन्दर्यं चन्द्रसदृशं तेजः सूर्यसदृशं भवेत्
चतुर्दशविद्यानां निधिः भवसि।
शृणु धनुर्धर शास्त्रज्ञानयुक्त राजपुत्र!
नाग-यज्ञ-त्याग-दानानि मे प्रयच्छ ॥९.१७७॥
यदि न त्यजसि सर्प-यज्ञ-परित्यागदानं, अहं अग्नौ दहिष्यामि
अथवा तादृशशापदानेन त्वां भस्मं करिष्यामि
उदरं वा भेदयिष्यामि तीक्ष्णेन खड्गेन
शृणुत ! हे राजन् ! त्वं ब्राह्मणहत्यामहं पापं करिष्यसि ॥१०.१७८॥