राज्ञः पुरतः ये शत्रवः सर्वे आगताः, तेषां बाणैः पातितवान्
बहवः आसन् ये सततं युद्धं कुर्वन्ति स्म, परन्तु बहवः अपि आसन् ये पलायिताः आसन्
कति (भयेन) सङ्गृहीताः स्थिताः, तेषां प्रतिबिम्बं कविना एवं विज्ञायते,
अनेकाः राजानः एकस्मिन् स्थाने समागताः आसन्, वन-अग्नि-प्रसङ्गे एकस्मिन् स्थाने समागतः मत्त-गजः इव आविर्भूताः आसन्।१४२८।
युद्धक्षेत्रे बहवः योद्धान् मारयित्वा राजा खड़गसिंहः किञ्चित् क्रुद्धः अभवत्
खड्गं गृहीतमात्रेण सः दृश्यमानान् गजान्, अश्वान्, रथान् च पातितवान्
तं दृष्ट्वा शत्रवः समागत्य तं हन्तुं चिन्तयितुं प्रवृत्ताः
मृगाः सिंहवधार्थं समागताः इव भासते सिंहः निर्भयः स्थितः।1429।
बलवान् राजा (खरगसिंहः) पुनः क्रुद्धः भूत्वा शस्त्राणि हस्ते गृहीतवान्।
यदा सः महाबलः क्रुद्धः स्वशस्त्राणि हस्ते गृहीत्वा हृदयेच्छया योद्धान् मारितवान्
खड़गसिंहेन नष्टानि योद्धानां विच्छिन्नशिराः भूमौ शयितानि सन्ति।
खड़गसिंहप्रहारैः योद्धानां शिराः रक्तटङ्के विदीर्णशत्रुतापाः इव विदीर्णाः भवन्ति।१४३०।
दोहरा
(ततः) झूझसिंहं दृष्ट्वा खड़गसिंहः क्रुद्धः भूत्वा खड्गं हस्ते धारयति स्म।
जुझानसिंहस्य खड्गं दृष्ट्वा खड़गसिंहः खड्गं हस्ते गृहीत्वा विद्युत् इव शत्रुशिरसि प्रहृत्य तं मारितवान्।१४३१।
स्वय्या
ततः जुझारसिंहः (सः) महायुद्धे युद्धं कृत्वा मृतः भूत्वा देवलोकं (स्वर्गं) गतः अस्ति।
एवं अस्मिन् महान् युद्धे जुझारसिंहः अपि, युद्धं कुर्वन् स्वर्गं गतः, तस्य समीपे या सेना आसीत्, राजा (खरगसिंहः) खण्डखण्डेषु विदीर्णः अभवत्
ये जीविताः, स्वसम्मानं, रीतिरिवाजं च न चिन्तयित्वा पलायिताः
ते ददृशुः राजा खरागसिंह यमं मृत्युदण्डं हस्ते वहन्।१४३२।
दोहरा
(यदा) खड़गसिंहः धनुः बाणं च गृहीतवान् (तदा) कस्यचित् धैर्यं नासीत्।
यदा खरागसिंहः स्वस्य धनुषः बाणान् च हस्तेषु गृहीतवान् तदा तेषां सर्वेषां धैर्यं नष्टम् अभवत् तथा च सर्वे प्रधानाः महाबलाः च युद्धक्षेत्रं त्यक्तवन्तः।१४३३।
यदा कृष्णः पलायमानं यादवसैन्यं नेत्रेण दृष्टवान् |
यदा कृष्णः यादवसेनाम् पलायमानं दृष्टवान्, ततः सत्यकं स्वं प्रति आहूय, तदा सः अवदत्, स्वसैन्येन सह गच्छतु।१४३४।
स्वय्या
शतकं च बर्मकृतं च उधवं च बलरामं च हलहस्तम् |
सः सत्यक, क्रत वर्मा, उधव, बलराम, वासुदेव इत्यादयः सर्वान् महान् योद्धान् अग्रे प्रेषितवान्,
(तस्य) नाशस्य विचारं मनसि कृत्वा सर्वैः राज्ञः (खरगसिंहस्य) उपरि बाणवृष्टिः कृता अस्ति।
ते च सर्वे खरागसिंहस्य नाशार्थं एतावन्तः बाणान् दर्शितवन्तः यथा गोवर्धनपर्वते वर्षाविस्फोटं कृत्वा इन्द्रेण प्रेषिताः शक्तिशालिनः मेघाः।१४३५।
बाणवृष्टिं घोरं सहन् राजा पार्श्वाद् बाणान् अपि विसृजति स्म
सर्वान् नृपाणां अश्वं व्रणं कृत्वा सर्वान् सूतान् |
तदनन्तरं सः पदातिबलेषु प्लवन् योद्धान् यमालयं प्रेषयितुं प्रवृत्तः
अनेकानां रथान् विदारयन् रथविहीनान् यादवाः पलायिताः।1436।।
हे बलराम ! किमर्थं त्वं रणक्षेत्रात् पलायसे ? एतादृशं युद्धं पुनः सम्भवं न भविष्यति।
किमर्थं त्वं रणक्षेत्रात् पलायसे ? भवतः पुनः एतादृशः युद्धस्य अवसरः न भविष्यति।खरगसिंहः सत्यकं अवदत्, युद्धपरम्परां मनसि धारय, मा पलायय,
अन्यसमाजं गच्छसि चेत् कायरानाम् राज्यसमाजः भविष्यति।
यतः यदा भवन्तः कस्मिंश्चित् समाजे गच्छन्ति तदा जनाः वक्ष्यन्ति यत् कायरराजः एव अस्ति अतः तत् विचार्य मया सह युद्धं कुरु यतः गृहं प्रति पलायने तत्र कथं मुखं दर्शयिष्यसि ?१४३७
इति वचनं श्रुत्वा न कश्चित् योद्धा पुनः आगतः
अथ राजा क्रुद्धः शत्रून् अनुसृत्य यादवाः बकवत् पलायन्ते स्म खरागसिंहः सिंह इव दृश्यते
राजा धावित्वा बलरामं मिलित्वा तस्य कण्ठे धनुः स्थापयति स्म
ततः हसन् बलरामं वशीकृतवान् परन्तु तदनन्तरं तं मुक्तवान्।१४३८।
दोहरा
यदा सर्वे योधाः पलायिताः श्रीकृष्णस्य शरणं गतवन्तः।
यदा सर्वे योद्धा पलायिते कृष्णस्य पुरतः आगताः तदा कृष्णेन अन्यैः सर्वैः यादवाभिः मिलित्वा उपायं कल्पितम्।1439।
स्वय्या
वयं सर्वे तं वेष्टयामः, एवं चिन्तयित्वा ते सर्वे अग्रे गतवन्तः
पुरतः कृष्णं स्थापयित्वा सर्वे क्रोधानुगताः |