श्री दसम् ग्रन्थः

पुटः - 440


ਜੇ ਨ੍ਰਿਪ ਸਾਮੁਹੇ ਆਇ ਭਿਰੇ ਅਰਿ ਬਾਨਨ ਸੋ ਸੋਈ ਮਾਰਿ ਲਏ ਹੈ ॥
जे न्रिप सामुहे आइ भिरे अरि बानन सो सोई मारि लए है ॥

राज्ञः पुरतः ये शत्रवः सर्वे आगताः, तेषां बाणैः पातितवान्

ਕੇਤਕਿ ਜੋਰਿ ਭਿਰੇ ਹਠਿ ਕੈ ਕਿਤਨੇ ਰਨ ਕੋ ਲਖਿ ਭਾਜਿ ਗਏ ਹੈ ॥
केतकि जोरि भिरे हठि कै कितने रन को लखि भाजि गए है ॥

बहवः आसन् ये सततं युद्धं कुर्वन्ति स्म, परन्तु बहवः अपि आसन् ये पलायिताः आसन्

ਕੇਤਕਿ ਹੋਇ ਇਕਤ੍ਰ ਰਹੇ ਜਸੁ ਤਾ ਛਬਿ ਕੋ ਕਬਿ ਚੀਨ ਲਏ ਹੈ ॥
केतकि होइ इकत्र रहे जसु ता छबि को कबि चीन लए है ॥

कति (भयेन) सङ्गृहीताः स्थिताः, तेषां प्रतिबिम्बं कविना एवं विज्ञायते,

ਮਾਨਹੁ ਆਗ ਲਗੀ ਬਨ ਮੈ ਮਦਮਤ ਕਰੀ ਇਕ ਠਉਰ ਭਏ ਹੈ ॥੧੪੨੮॥
मानहु आग लगी बन मै मदमत करी इक ठउर भए है ॥१४२८॥

अनेकाः राजानः एकस्मिन् स्थाने समागताः आसन्, वन-अग्नि-प्रसङ्गे एकस्मिन् स्थाने समागतः मत्त-गजः इव आविर्भूताः आसन्।१४२८।

ਬੀਰ ਘਨੇ ਰਨ ਮਾਝ ਹਨੇ ਮਨ ਮੈ ਨ੍ਰਿਪ ਰੰਚਕ ਕੋਪ ਭਰਿਓ ਹੈ ॥
बीर घने रन माझ हने मन मै न्रिप रंचक कोप भरिओ है ॥

युद्धक्षेत्रे बहवः योद्धान् मारयित्वा राजा खड़गसिंहः किञ्चित् क्रुद्धः अभवत्

ਬਾਜ ਕਰੀ ਰਥ ਕਾਟਿ ਦਏ ਜਬ ਹੀ ਕਰ ਮੈ ਕਰਵਾਰ ਧਰਿਓ ਹੈ ॥
बाज करी रथ काटि दए जब ही कर मै करवार धरिओ है ॥

खड्गं गृहीतमात्रेण सः दृश्यमानान् गजान्, अश्वान्, रथान् च पातितवान्

ਪੇਖ ਕੈ ਸਤ੍ਰ ਇਕਤ੍ਰ ਭਏ ਨ੍ਰਿਪ ਮਾਰਬੇ ਕੋ ਤਿਨ ਮੰਤ੍ਰ ਕਰਿਓ ਹੈ ॥
पेख कै सत्र इकत्र भए न्रिप मारबे को तिन मंत्र करिओ है ॥

तं दृष्ट्वा शत्रवः समागत्य तं हन्तुं चिन्तयितुं प्रवृत्ताः

ਕੇਹਰਿ ਕੋ ਬਧ ਜਿਉ ਚਿਤਵੈ ਮ੍ਰਿਗ ਸੋ ਤੋ ਬ੍ਰਿਥਾ ਕਬਹੂੰ ਨ ਡਰਿਓ ਹੈ ॥੧੪੨੯॥
केहरि को बध जिउ चितवै म्रिग सो तो ब्रिथा कबहूं न डरिओ है ॥१४२९॥

मृगाः सिंहवधार्थं समागताः इव भासते सिंहः निर्भयः स्थितः।1429।

ਭੂਪ ਬਲੀ ਬਹੁਰੋ ਰਿਸ ਕੈ ਜਬ ਹਾਥਨ ਮੈ ਹਥਿਯਾਰ ਗਹੇ ਹੈ ॥
भूप बली बहुरो रिस कै जब हाथन मै हथियार गहे है ॥

बलवान् राजा (खरगसिंहः) पुनः क्रुद्धः भूत्वा शस्त्राणि हस्ते गृहीतवान्।

ਸੂਰ ਹਨੇ ਬਲਬੰਡ ਘਨੇ ਕਬਿ ਰਾਮ ਭਨੈ ਚਿਤ ਮੈ ਜੁ ਚਹੇ ਹੈ ॥
सूर हने बलबंड घने कबि राम भनै चित मै जु चहे है ॥

यदा सः महाबलः क्रुद्धः स्वशस्त्राणि हस्ते गृहीत्वा हृदयेच्छया योद्धान् मारितवान्

ਸੀਸ ਪਰੇ ਕਟਿ ਬੀਰਨ ਕੇ ਧਰਨੀ ਖੜਗੇਸ ਸੁ ਸੀਸ ਛਹੇ ਹੈ ॥
सीस परे कटि बीरन के धरनी खड़गेस सु सीस छहे है ॥

खड़गसिंहेन नष्टानि योद्धानां विच्छिन्नशिराः भूमौ शयितानि सन्ति।

ਮਾਨਹੁ ਸ੍ਰਉਨ ਸਰੋਵਰ ਮੈ ਸਿਰ ਸਤ੍ਰਨ ਕੰਜ ਸੇ ਮੂੰਦ ਰਹੇ ਹੈ ॥੧੪੩੦॥
मानहु स्रउन सरोवर मै सिर सत्रन कंज से मूंद रहे है ॥१४३०॥

खड़गसिंहप्रहारैः योद्धानां शिराः रक्तटङ्के विदीर्णशत्रुतापाः इव विदीर्णाः भवन्ति।१४३०।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਕਿ ਝੂਝ ਸਿੰਘ ਕੋ ਖੜਗ ਸੀ ਖੜਗ ਲੀਓ ਕਰਿ ਕੋਪ ॥
तकि झूझ सिंघ को खड़ग सी खड़ग लीओ करि कोप ॥

(ततः) झूझसिंहं दृष्ट्वा खड़गसिंहः क्रुद्धः भूत्वा खड्गं हस्ते धारयति स्म।

ਹਨਿਓ ਤਬੈ ਸਿਰ ਸਤ੍ਰ ਕੋ ਜਨੁ ਦੀਨੀ ਅਸਿ ਓਪ ॥੧੪੩੧॥
हनिओ तबै सिर सत्र को जनु दीनी असि ओप ॥१४३१॥

जुझानसिंहस्य खड्गं दृष्ट्वा खड़गसिंहः खड्गं हस्ते गृहीत्वा विद्युत् इव शत्रुशिरसि प्रहृत्य तं मारितवान्।१४३१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪੁਨਿ ਸਿੰਘ ਜੁਝਾਰ ਮਹਾ ਰਨ ਮੈ ਲਰਿ ਕੈ ਮਰਿ ਕੈ ਸੁਰ ਲੋਕਿ ਬਿਹਾਰਿਓ ॥
पुनि सिंघ जुझार महा रन मै लरि कै मरि कै सुर लोकि बिहारिओ ॥

ततः जुझारसिंहः (सः) महायुद्धे युद्धं कृत्वा मृतः भूत्वा देवलोकं (स्वर्गं) गतः अस्ति।

ਸੈਨ ਜਿਤੋ ਤਿਹ ਸੰਗ ਹੁਤੋ ਤਬ ਹੀ ਅਸਿ ਲੈ ਨ੍ਰਿਪ ਮਾਰਿ ਬਿਦਾਰਿਓ ॥
सैन जितो तिह संग हुतो तब ही असि लै न्रिप मारि बिदारिओ ॥

एवं अस्मिन् महान् युद्धे जुझारसिंहः अपि, युद्धं कुर्वन् स्वर्गं गतः, तस्य समीपे या सेना आसीत्, राजा (खरगसिंहः) खण्डखण्डेषु विदीर्णः अभवत्

ਜੇਤੇ ਰਹੇ ਸੁ ਭਜੇ ਰਨ ਤੇ ਕਿਨਹੂੰ ਨਹੀ ਲਾਜ ਕੀ ਓਰਿ ਨਿਹਾਰਿਓ ॥
जेते रहे सु भजे रन ते किनहूं नही लाज की ओरि निहारिओ ॥

ये जीविताः, स्वसम्मानं, रीतिरिवाजं च न चिन्तयित्वा पलायिताः

ਮਾਨਹੁ ਦੰਡ ਲੀਏ ਕਰ ਮੈ ਜਮ ਕੇ ਸਮ ਭੂਪ ਮਹਾ ਅਸਿ ਧਾਰਿਓ ॥੧੪੩੨॥
मानहु दंड लीए कर मै जम के सम भूप महा असि धारिओ ॥१४३२॥

ते ददृशुः राजा खरागसिंह यमं मृत्युदण्डं हस्ते वहन्।१४३२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਖੜਗ ਸਿੰਘ ਸਰੁ ਧਨੁ ਗਹਿਓ ਕਿਨਹੂ ਰਹਿਯੋ ਨ ਧੀਰ ॥
खड़ग सिंघ सरु धनु गहिओ किनहू रहियो न धीर ॥

(यदा) खड़गसिंहः धनुः बाणं च गृहीतवान् (तदा) कस्यचित् धैर्यं नासीत्।

ਚਲੇ ਤਿਆਗ ਕੈ ਰਨ ਰਥੀ ਮਹਾਰਥੀ ਬਲਬੀਰ ॥੧੪੩੩॥
चले तिआग कै रन रथी महारथी बलबीर ॥१४३३॥

यदा खरागसिंहः स्वस्य धनुषः बाणान् च हस्तेषु गृहीतवान् तदा तेषां सर्वेषां धैर्यं नष्टम् अभवत् तथा च सर्वे प्रधानाः महाबलाः च युद्धक्षेत्रं त्यक्तवन्तः।१४३३।

ਜਬ ਭਾਜੀ ਜਾਦਵ ਚਮੂੰ ਕ੍ਰਿਸਨ ਬਿਲੋਕੀ ਨੈਨਿ ॥
जब भाजी जादव चमूं क्रिसन बिलोकी नैनि ॥

यदा कृष्णः पलायमानं यादवसैन्यं नेत्रेण दृष्टवान् |

ਸਾਤਕਿ ਸਿਉ ਹਰਿ ਯੌ ਕਹਿਓ ਤੁਮ ਧਾਵਹੁ ਲੈ ਸੈਨ ॥੧੪੩੪॥
सातकि सिउ हरि यौ कहिओ तुम धावहु लै सैन ॥१४३४॥

यदा कृष्णः यादवसेनाम् पलायमानं दृष्टवान्, ततः सत्यकं स्वं प्रति आहूय, तदा सः अवदत्, स्वसैन्येन सह गच्छतु।१४३४।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਾਤਕਿ ਅਉ ਬਰਮਾਕ੍ਰਿਤ ਊਧਵ ਸ੍ਰੀ ਮੁਸਲੀ ਕਰ ਮੈ ਹਲੁ ਲੈ ॥
सातकि अउ बरमाक्रित ऊधव स्री मुसली कर मै हलु लै ॥

शतकं च बर्मकृतं च उधवं च बलरामं च हलहस्तम् |

ਬਸੁਦੇਵ ਤੇ ਆਦਿਕ ਬੀਰ ਜਿਤੇ ਤਿਹ ਆਗੇ ਕੀਯੋ ਬਲਿ ਕਉ ਦਲੁ ਦੈ ॥
बसुदेव ते आदिक बीर जिते तिह आगे कीयो बलि कउ दलु दै ॥

सः सत्यक, क्रत वर्मा, उधव, बलराम, वासुदेव इत्यादयः सर्वान् महान् योद्धान् अग्रे प्रेषितवान्,

ਸਬ ਹੂੰ ਨ੍ਰਿਪ ਊਪਰਿ ਬਾਨਨ ਬ੍ਰਿਸਟ ਕਰੀ ਮਨ ਮੈ ਤਕਿ ਕੇ ਖਲੁ ਛੈ ॥
सब हूं न्रिप ऊपरि बानन ब्रिसट करी मन मै तकि के खलु छै ॥

(तस्य) नाशस्य विचारं मनसि कृत्वा सर्वैः राज्ञः (खरगसिंहस्य) उपरि बाणवृष्टिः कृता अस्ति।

ਸੁਰਰਾਜ ਪਠੇ ਗਿਰਿ ਗੋਧਨ ਪੈ ਰਿਸਿ ਮੇਘ ਮਨੋ ਬਰਖੈ ਬਲੁ ਕੈ ॥੧੪੩੫॥
सुरराज पठे गिरि गोधन पै रिसि मेघ मनो बरखै बलु कै ॥१४३५॥

ते च सर्वे खरागसिंहस्य नाशार्थं एतावन्तः बाणान् दर्शितवन्तः यथा गोवर्धनपर्वते वर्षाविस्फोटं कृत्वा इन्द्रेण प्रेषिताः शक्तिशालिनः मेघाः।१४३५।

ਸਰ ਜਾਲ ਕਰਾਲ ਸਬੈ ਸਹਿ ਕੈ ਗਹਿ ਕੈ ਬਹੁਰੋ ਧਨੁ ਬਾਨ ਚਲਾਏ ॥
सर जाल कराल सबै सहि कै गहि कै बहुरो धनु बान चलाए ॥

बाणवृष्टिं घोरं सहन् राजा पार्श्वाद् बाणान् अपि विसृजति स्म

ਬਾਜ ਕਰੇ ਸਭਹੂੰਨ ਕੇ ਘਾਇਲ ਸੂਤ ਸਬੈ ਤਿਨ ਕੇ ਰਨਿ ਘਾਏ ॥
बाज करे सभहूंन के घाइल सूत सबै तिन के रनि घाए ॥

सर्वान् नृपाणां अश्वं व्रणं कृत्वा सर्वान् सूतान् |

ਪੈਦਲ ਕੇ ਦਲ ਮਾਝਿ ਪਰਿਓ ਤੇਈ ਬਾਨਨ ਸੋ ਜਮੁਲੋਕਿ ਪਠਾਏ ॥
पैदल के दल माझि परिओ तेई बानन सो जमुलोकि पठाए ॥

तदनन्तरं सः पदातिबलेषु प्लवन् योद्धान् यमालयं प्रेषयितुं प्रवृत्तः

ਸ੍ਯੰਦਨ ਕਾਟਿ ਦਯੋ ਬਹੁਰੋ ਸਭ ਹ੍ਵੈ ਬਿਰਥੀ ਜਦੁਬੰਸ ਪਰਾਏ ॥੧੪੩੬॥
स्यंदन काटि दयो बहुरो सभ ह्वै बिरथी जदुबंस पराए ॥१४३६॥

अनेकानां रथान् विदारयन् रथविहीनान् यादवाः पलायिताः।1436।।

ਕਾਹੇ ਕਉ ਭਜਤ ਹੋ ਰਨ ਤੇ ਬਲਿ ਜੁਧ ਸਮੋ ਪੁਨਿ ਐਸੇ ਨ ਪੈ ਹੈ ॥
काहे कउ भजत हो रन ते बलि जुध समो पुनि ऐसे न पै है ॥

हे बलराम ! किमर्थं त्वं रणक्षेत्रात् पलायसे ? एतादृशं युद्धं पुनः सम्भवं न भविष्यति।

ਸਾਤਕਿ ਸੋ ਖੜਗੇਸ ਕਹਿਓ ਅਬ ਭਾਜਹੁ ਤੈ ਕਛੁ ਲਾਜ ਰਹੈ ਹੈ ॥
सातकि सो खड़गेस कहिओ अब भाजहु तै कछु लाज रहै है ॥

किमर्थं त्वं रणक्षेत्रात् पलायसे ? भवतः पुनः एतादृशः युद्धस्य अवसरः न भविष्यति।खरगसिंहः सत्यकं अवदत्, युद्धपरम्परां मनसि धारय, मा पलायय,

ਜਉ ਕਹੂੰ ਅਉਰ ਸਮਾਜ ਮੈ ਜਾਇ ਹੋ ਸੋ ਵਹੁ ਕਾਇਰ ਰਾਜ ਵਹੈ ਹੈ ॥
जउ कहूं अउर समाज मै जाइ हो सो वहु काइर राज वहै है ॥

अन्यसमाजं गच्छसि चेत् कायरानाम् राज्यसमाजः भविष्यति।

ਤਾ ਤੇ ਬਿਚਾਰ ਕੈ ਆਨਿ ਭਿਰੋ ਕਿਨ ਭਾਜ ਕੈ ਕਾ ਮੁਖੁ ਲੈ ਘਰਿ ਜੈ ਹੈ ॥੧੪੩੭॥
ता ते बिचार कै आनि भिरो किन भाज कै का मुखु लै घरि जै है ॥१४३७॥

यतः यदा भवन्तः कस्मिंश्चित् समाजे गच्छन्ति तदा जनाः वक्ष्यन्ति यत् कायरराजः एव अस्ति अतः तत् विचार्य मया सह युद्धं कुरु यतः गृहं प्रति पलायने तत्र कथं मुखं दर्शयिष्यसि ?१४३७

ਯੌ ਸੁਨਿ ਸੂਰ ਨ ਕੋਊ ਫਿਰਿਯੋ ਰਿਸ ਕੈ ਅਰਿ ਕੈ ਨ੍ਰਿਪ ਪਾਛੈ ਧਯੋ ਹੈ ॥
यौ सुनि सूर न कोऊ फिरियो रिस कै अरि कै न्रिप पाछै धयो है ॥

इति वचनं श्रुत्वा न कश्चित् योद्धा पुनः आगतः

ਜਾਦਵ ਭਾਜਤ ਜੈਸੇ ਅਜਾ ਖੜਗੇਸ ਮਨੋ ਮ੍ਰਿਗਰਾਜ ਭਯੋ ਹੈ ॥
जादव भाजत जैसे अजा खड़गेस मनो म्रिगराज भयो है ॥

अथ राजा क्रुद्धः शत्रून् अनुसृत्य यादवाः बकवत् पलायन्ते स्म खरागसिंहः सिंह इव दृश्यते

ਧਾਇ ਮਿਲਿਓ ਮੁਸਲੀਧਰ ਕੋ ਤਨਿ ਕੰਠ ਬਿਖੈ ਧਨੁ ਡਾਰ ਲਯੋ ਹੈ ॥
धाइ मिलिओ मुसलीधर को तनि कंठ बिखै धनु डार लयो है ॥

राजा धावित्वा बलरामं मिलित्वा तस्य कण्ठे धनुः स्थापयति स्म

ਤਉ ਹਸਿ ਕੈ ਅਪਨੇ ਬਸ ਕੈ ਬਲਦੇਵਹਿ ਕਉ ਤਬ ਛਾਡਿ ਦਯੋ ਹੈ ॥੧੪੩੮॥
तउ हसि कै अपने बस कै बलदेवहि कउ तब छाडि दयो है ॥१४३८॥

ततः हसन् बलरामं वशीकृतवान् परन्तु तदनन्तरं तं मुक्तवान्।१४३८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬ ਸਬ ਹੀ ਭਟ ਭਾਜ ਕੈ ਗਏ ਸਰਨਿ ਬ੍ਰਿਜ ਰਾਇ ॥
जब सब ही भट भाज कै गए सरनि ब्रिज राइ ॥

यदा सर्वे योधाः पलायिताः श्रीकृष्णस्य शरणं गतवन्तः।

ਤਬ ਜਦੁਪਤਿ ਸਬ ਜਾਦਵਨ ਕੀਨੋ ਏਕ ਉਪਾਇ ॥੧੪੩੯॥
तब जदुपति सब जादवन कीनो एक उपाइ ॥१४३९॥

यदा सर्वे योद्धा पलायिते कृष्णस्य पुरतः आगताः तदा कृष्णेन अन्यैः सर्वैः यादवाभिः मिलित्वा उपायं कल्पितम्।1439।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਘੇਰਹਿ ਯਾਹਿ ਸਬੈ ਮਿਲਿ ਕੈ ਹਮ ਐਸੇ ਬਿਚਾਰਿ ਸਬੈ ਭਟ ਧਾਏ ॥
घेरहि याहि सबै मिलि कै हम ऐसे बिचारि सबै भट धाए ॥

वयं सर्वे तं वेष्टयामः, एवं चिन्तयित्वा ते सर्वे अग्रे गतवन्तः

ਆਗੇ ਕੀਓ ਬ੍ਰਿਜਭੂਖਨ ਕਉ ਸਬ ਪਾਛੇ ਭਏ ਮਨ ਕੋਪੁ ਬਢਾਏ ॥
आगे कीओ ब्रिजभूखन कउ सब पाछे भए मन कोपु बढाए ॥

पुरतः कृष्णं स्थापयित्वा सर्वे क्रोधानुगताः |