कृष्णः सर्वान् प्रसन्नं करोति, तत्र सोरथ-शुद्ध-मल्हार-बिलावालयोः सङ्गीतगुणयोः वादयित्वा
परेषां किं वक्तव्यं देवाः अपि स्वमण्डलं त्यक्त्वा तत्र आगच्छन्ति।६८६।
उत्तरार्थं राधिकायाः भाषणम्- १.
स्वय्या
हे मित्र ! ब्रजेश्वरेण शपथं कृष्णं न गमिष्यामि |
कृष्णः मयि प्रेम्णः त्यक्त्वा चण्डर्भागस्य प्रेम्णि लीनः अस्ति,
अथ विद्युच्छतनाम मित्रं राधामब्रवीत् हे राधा! त्वं तत्र गच्छसि स्वद्वन्द्वं त्यक्त्वा
कृष्णः भवन्तं अन्येभ्यः अधिकं प्रेम्णा पश्यति स्म, सः त्वां विना क्रीडितुं न रोचते, यतः भावुकक्रीडा केवलं एकेन सह भवितुम् अर्हति, यस्य प्रेम्णः भवति।687.
दूतस्य वाक् : १.
स्वय्या
हे मित्र ! अहं तव पादयोः पतति, मा तव मनसि एतादृशः दम्भः
त्वं स्थानं गच्छसि, यत्र कृष्णः त्वां आह्वयति
यथा गोपीः नृत्यन्ति गायन्ति च, भवन्तः अपि नृत्यं गायन्ति च
हे राधा ! अगमनविषये शपथं विहाय अन्यत् किमपि वक्तुं शक्नुथ ६८८।
राधस्य भाषणम् : १.
स्वय्या
हे मित्र ! यदि कृष्णः भवद्भिः सदृशान् गोपीन् कोटिः प्रेषयति, तदापि अहं न गमिष्यामि
वेणुवाद्य यत्र स्तुतिगीतानि च ।
ब्रह्मा आगत्य पृच्छति चेदपि तदापि तत्र न गमिष्यामि
अहं कस्यचित् लेखस्य मित्रं न मन्ये, भवन्तः सर्वे गच्छन्तु, यदि कृष्णः इच्छति तर्हि सः स्वयमेव आगन्तुं शक्नोति।६८९।
राधामुद्दिश्य दूतस्य वाक्यम्-
स्वय्या
हे गोपि ! किमर्थं त्वं अभिमानेन लीनः असि ?
कृष्णेन यत् उक्तं तत् कुरु, तत् कार्यं कृष्णं प्रीणयति,
तदा एव (सः) भवन्तं (पुनः पुनः) प्रेषयति, यदा सः भवतः प्रेम्णा भवति।
सः त्वां प्रेम करोति, अतः सः मां त्वां आह्वयितुं प्रेषितवान्, अन्यथा समग्रे प्रेम्णः नाटके अन्यः कोऽपि एतावत् सुन्दरः गोपी किमर्थं नास्ति?६९०।
सः भवता सह गहनः प्रेम अस्ति, सर्वे जानन्ति एतत् च न नूतनं वस्तु
चन्द्रसदृशं महिमानं मुखं सौन्दर्यावतारं च यस्य सः ।
तस्य सङ्गतिं त्यक्त्वा सखे ! त्वया गृहं प्रति गच्छन् मार्गः गृहीतः
ब्रजेश्वरस्य कृष्णस्य सङ्गमे मे युवकाः सन्ति, किन्तु भवद्विधः असभ्यः कोऽपि नास्ति।६९१।
कविस्य भाषणम् : १.
स्वय्या
गोपीतः (बिजच्छतः) इति श्रुत्वा राधा मनसि क्रुद्धा अभवत् । (कथयितुं आरब्धवान्) नि तिविएन् !
इति गोप्याः वचनं श्रुत्वा राधा क्रुद्धा अब्रवीत्-कृष्णेन प्रेषितं विना त्वं मम कृष्णस्य च मध्ये प्रविष्टोऽसि
अनुनयमागतोऽसि त्वया यत्किमपि कथितं तत् मम न रोचते
अतीव क्रुद्धा राधा अवदत्- त्वं अस्मात् स्थानात् दूरं गच्छ, अस्माकं मध्ये न व्यर्थं हस्तक्षेपं कुरु।६९२।
कृष्णमुद्दिश्य दूतस्य वाक्यम्-
स्वय्या
राधा क्रोधेन प्रत्युत्तराणि ददाति इति दूतः कृष्णं क्रोधेन उक्तवान्
सा स्वस्य स्त्रीदृढतायाः विषये दृढनिश्चया इव दृश्यते, सा च स्वस्य मूर्खबुद्ध्या सह किमपि प्रकारेण न सहमतः अस्ति
चतुर्षु कस्मिन् अपि शान्तता, संयम, दण्डः, भेदः च इति तस्याः सहमतिः नास्ति
सा अपि भवतः प्रेमस्य पक्षं न अवगच्छति, एतादृशं असभ्यं गोपीं प्रेम्णा किं प्रयोजनम्? ६९३ इति ।
श्रीकृष्णमुद्दिश्य मेनप्रभस्य भाषणम्-
स्वय्या
मनप्रभा (जो नाम गोपी) यः कृष्णस्य समीपे आसीत्, सः (बिजच्छतस्य) भाषणं श्रुत्वा तत्क्षणमेव उक्तवान्।
श्रीकृष्णसमीपे स्थिता मेनप्रभा नाम गोपी दूतं शृण्वन् अवदत्, हे कृष्ण! या गोपी त्वयि क्रुद्धा आसीत्, अहं तां आनयिष्यामि
तां कृष्णाय आनेतुं सा गोपी उत्थितः |
तस्याः सौन्दर्यं दृष्ट्वा पद्मेण सर्वाणि सौन्दर्यं यजेत इव ।६९४।