श्री दसम् ग्रन्थः

पुटः - 363


ਸੋਰਠਿ ਸੁਧ ਮਲਾਰ ਬਿਲਾਵਲ ਸ੍ਯਾਮ ਕਹੈ ਨੰਦ ਲਾਲ ਰਿਝਾਵੈ ॥
सोरठि सुध मलार बिलावल स्याम कहै नंद लाल रिझावै ॥

कृष्णः सर्वान् प्रसन्नं करोति, तत्र सोरथ-शुद्ध-मल्हार-बिलावालयोः सङ्गीतगुणयोः वादयित्वा

ਅਉਰ ਕੀ ਬਾਤ ਕਹਾ ਕਹੀਯੇ ਸੁਰ ਤ੍ਯਾਗਿ ਸਭੈ ਸੁਰ ਮੰਡਲ ਆਵੈ ॥੬੮੬॥
अउर की बात कहा कहीये सुर त्यागि सभै सुर मंडल आवै ॥६८६॥

परेषां किं वक्तव्यं देवाः अपि स्वमण्डलं त्यक्त्वा तत्र आगच्छन्ति।६८६।

ਰਾਧੇ ਬਾਚ ਪ੍ਰਤਿ ਉਤਰ ॥
राधे बाच प्रति उतर ॥

उत्तरार्थं राधिकायाः भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੈ ਨ ਚਲੋ ਸਜਨੀ ਹਰਿ ਪੈ ਜੁ ਚਲੋ ਤਬ ਮੋਹਿ ਬ੍ਰਿਜਨਾਥ ਦੁਹਾਈ ॥
मै न चलो सजनी हरि पै जु चलो तब मोहि ब्रिजनाथ दुहाई ॥

हे मित्र ! ब्रजेश्वरेण शपथं कृष्णं न गमिष्यामि |

ਮੋ ਸੰਗ ਪ੍ਰੀਤਿ ਤਜੀ ਜਦੁਨੰਦਨ ਚੰਦ੍ਰਭਗਾ ਸੰਗਿ ਪ੍ਰੀਤਿ ਲਗਾਈ ॥
मो संग प्रीति तजी जदुनंदन चंद्रभगा संगि प्रीति लगाई ॥

कृष्णः मयि प्रेम्णः त्यक्त्वा चण्डर्भागस्य प्रेम्णि लीनः अस्ति,

ਸ੍ਯਾਮ ਕੀ ਪ੍ਰੀਤਿ ਮਹਾ ਤੁਮ ਸੌ ਤਜਿ ਮਾਨ ਹਹਾ ਰੀ ਚਲੋ ਦੁਚਿਤਾਈ ॥
स्याम की प्रीति महा तुम सौ तजि मान हहा री चलो दुचिताई ॥

अथ विद्युच्छतनाम मित्रं राधामब्रवीत् हे राधा! त्वं तत्र गच्छसि स्वद्वन्द्वं त्यक्त्वा

ਤੇਰੇ ਬਿਨਾ ਨਹੀ ਖੇਲਤ ਹੈ ਕਹਿਯੋ ਖੇਲਹੁ ਜਾਹੂੰ ਸੋ ਪ੍ਰੀਤਿ ਲਗਾਈ ॥੬੮੭॥
तेरे बिना नही खेलत है कहियो खेलहु जाहूं सो प्रीति लगाई ॥६८७॥

कृष्णः भवन्तं अन्येभ्यः अधिकं प्रेम्णा पश्यति स्म, सः त्वां विना क्रीडितुं न रोचते, यतः भावुकक्रीडा केवलं एकेन सह भवितुम् अर्हति, यस्य प्रेम्णः भवति।687.

ਦੂਤੀ ਵਾਚ ॥
दूती वाच ॥

दूतस्य वाक् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪਾਇ ਪਰੋ ਤੁਮਰੇ ਸਜਨੀ ਅਤਿ ਹੀ ਮਨ ਭੀਤਰ ਮਾਨੁ ਨ ਕਈਯੈ ॥
पाइ परो तुमरे सजनी अति ही मन भीतर मानु न कईयै ॥

हे मित्र ! अहं तव पादयोः पतति, मा तव मनसि एतादृशः दम्भः

ਸ੍ਯਾਮ ਬੁਲਾਵਤ ਹੈ ਸੁ ਜਹਾ ਉਠ ਕੈ ਤਿਹ ਠਉਰ ਬਿਖੈ ਚਲਿ ਜਈਯੈ ॥
स्याम बुलावत है सु जहा उठ कै तिह ठउर बिखै चलि जईयै ॥

त्वं स्थानं गच्छसि, यत्र कृष्णः त्वां आह्वयति

ਨਾਚਤ ਹੈ ਜਿਮ ਗ੍ਵਾਰਨਿਆ ਨਚੀਯੈ ਤਿਮ ਅਉ ਤਿਹ ਭਾਤਿ ਹੀ ਗਈਯੈ ॥
नाचत है जिम ग्वारनिआ नचीयै तिम अउ तिह भाति ही गईयै ॥

यथा गोपीः नृत्यन्ति गायन्ति च, भवन्तः अपि नृत्यं गायन्ति च

ਅਉਰ ਅਨੇਕਿਕ ਬਾਤ ਕਰੋ ਪਰ ਰਾਧੇ ਬਲਾਇ ਲਿਉ ਸਉਹ ਨ ਖਈਯੈ ॥੬੮੮॥
अउर अनेकिक बात करो पर राधे बलाइ लिउ सउह न खईयै ॥६८८॥

हे राधा ! अगमनविषये शपथं विहाय अन्यत् किमपि वक्तुं शक्नुथ ६८८।

ਰਾਧੇ ਬਾਚ ॥
राधे बाच ॥

राधस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੈਹਉ ਨ ਹਉ ਸੁਨ ਰੀ ਸਜਨੀ ਤੁਹਿ ਸੀ ਹਰਿ ਗ੍ਵਾਰਨਿ ਕੋਟਿ ਪਠਾਵੈ ॥
जैहउ न हउ सुन री सजनी तुहि सी हरि ग्वारनि कोटि पठावै ॥

हे मित्र ! यदि कृष्णः भवद्भिः सदृशान् गोपीन् कोटिः प्रेषयति, तदापि अहं न गमिष्यामि

ਬੰਸੀ ਬਜਾਵੈ ਤਹਾ ਤੁ ਕਹਾ ਅਰੁ ਆਪ ਕਹਾ ਭਯੋ ਮੰਗਲ ਗਾਵੈ ॥
बंसी बजावै तहा तु कहा अरु आप कहा भयो मंगल गावै ॥

वेणुवाद्य यत्र स्तुतिगीतानि च ।

ਮੈ ਨ ਚਲੋ ਤਿਹ ਠਉਰ ਬਿਖੈ ਬ੍ਰਹਮਾ ਹਮ ਕੋ ਕਹਿਯੋ ਆਨਿ ਸੁਨਾਵੈ ॥
मै न चलो तिह ठउर बिखै ब्रहमा हम को कहियो आनि सुनावै ॥

ब्रह्मा आगत्य पृच्छति चेदपि तदापि तत्र न गमिष्यामि

ਅਉਰ ਸਖੀ ਕੀ ਕਹਾ ਗਨਤੀ ਨਹੀ ਜਾਉ ਰੀ ਜਉ ਹਰਿ ਆਪਨ ਆਵੈ ॥੬੮੯॥
अउर सखी की कहा गनती नही जाउ री जउ हरि आपन आवै ॥६८९॥

अहं कस्यचित् लेखस्य मित्रं न मन्ये, भवन्तः सर्वे गच्छन्तु, यदि कृष्णः इच्छति तर्हि सः स्वयमेव आगन्तुं शक्नोति।६८९।

ਦੂਤੀ ਬਾਚ ਰਾਧੇ ਸੋ ॥
दूती बाच राधे सो ॥

राधामुद्दिश्य दूतस्य वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਹੇ ਕੋ ਮਾਨ ਕਰੈ ਸੁਨ ਗ੍ਵਾਰਿਨ ਸ੍ਯਾਮ ਕਹੈ ਉਠ ਕੈ ਕਰ ਸੋਊ ॥
काहे को मान करै सुन ग्वारिन स्याम कहै उठ कै कर सोऊ ॥

हे गोपि ! किमर्थं त्वं अभिमानेन लीनः असि ?

ਜਾ ਕੇ ਕੀਏ ਹਰਿ ਹੋਇ ਖੁਸੀ ਸੁਨਿਯੈ ਬਲ ਕਾਜ ਕਰੋ ਅਬ ਜੋਊ ॥
जा के कीए हरि होइ खुसी सुनियै बल काज करो अब जोऊ ॥

कृष्णेन यत् उक्तं तत् कुरु, तत् कार्यं कृष्णं प्रीणयति,

ਤਉ ਤੁਹਿ ਬੋਲਿ ਪਠਾਵਤ ਹੈ ਜਬ ਪ੍ਰੀਤਿ ਲਗੀ ਤੁਮ ਸੋ ਤਬ ਓਊ ॥
तउ तुहि बोलि पठावत है जब प्रीति लगी तुम सो तब ओऊ ॥

तदा एव (सः) भवन्तं (पुनः पुनः) प्रेषयति, यदा सः भवतः प्रेम्णा भवति।

ਨਾਤਰ ਰਾਸ ਬਿਖੈ ਸੁਨ ਰੀ ਤੁਹਿ ਸੀ ਨਹਿ ਗ੍ਵਾਰਿਨ ਸੁੰਦਰ ਕੋਊ ॥੬੯੦॥
नातर रास बिखै सुन री तुहि सी नहि ग्वारिन सुंदर कोऊ ॥६९०॥

सः त्वां प्रेम करोति, अतः सः मां त्वां आह्वयितुं प्रेषितवान्, अन्यथा समग्रे प्रेम्णः नाटके अन्यः कोऽपि एतावत् सुन्दरः गोपी किमर्थं नास्ति?६९०।

ਸੰਗ ਤੇਰੇ ਹੀ ਪ੍ਰੀਤਿ ਘਨੀ ਹਰਿ ਕੀ ਸਭ ਜਾਨਤ ਹੈ ਕਛੂ ਨਾਹਿ ਨਈ ॥
संग तेरे ही प्रीति घनी हरि की सभ जानत है कछू नाहि नई ॥

सः भवता सह गहनः प्रेम अस्ति, सर्वे जानन्ति एतत् च न नूतनं वस्तु

ਜਿਹ ਕੀ ਮੁਖ ਉਪਮ ਚੰਦ੍ਰ ਪ੍ਰਭਾ ਜਿਹ ਕੀ ਤਨ ਭਾ ਮਨੋ ਰੂਪਮਈ ॥
जिह की मुख उपम चंद्र प्रभा जिह की तन भा मनो रूपमई ॥

चन्द्रसदृशं महिमानं मुखं सौन्दर्यावतारं च यस्य सः ।

ਤਿਹ ਸੰਗ ਕੋ ਤ੍ਯਾਗਿ ਸੁਨੋ ਸਜਨੀ ਗ੍ਰਿਹ ਕੀ ਉਠ ਕੈ ਤੁਹਿ ਬਾਟ ਲਈ ॥
तिह संग को त्यागि सुनो सजनी ग्रिह की उठ कै तुहि बाट लई ॥

तस्य सङ्गतिं त्यक्त्वा सखे ! त्वया गृहं प्रति गच्छन् मार्गः गृहीतः

ਬ੍ਰਿਜਨਾਥ ਕੇ ਸੰਗ ਸਖੀ ਬਹੁ ਤੇਰੀ ਰੀ ਤੋ ਸੀ ਗੁਵਾਰਿ ਭਈ ਨ ਭਈ ॥੬੯੧॥
ब्रिजनाथ के संग सखी बहु तेरी री तो सी गुवारि भई न भई ॥६९१॥

ब्रजेश्वरस्य कृष्णस्य सङ्गमे मे युवकाः सन्ति, किन्तु भवद्विधः असभ्यः कोऽपि नास्ति।६९१।

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੁਨ ਕੈ ਇਹ ਗ੍ਵਾਰਿਨ ਕੀ ਬਤੀਯਾ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਮਨਿ ਕੋਪ ਭਈ ਹੈ ॥
सुन कै इह ग्वारिन की बतीया ब्रिखभान सुता मनि कोप भई है ॥

गोपीतः (बिजच्छतः) इति श्रुत्वा राधा मनसि क्रुद्धा अभवत् । (कथयितुं आरब्धवान्) नि तिविएन् !

ਕਾਨ੍ਰਹ ਬਿਨਾ ਪਠਏ ਰੀ ਤ੍ਰੀਯਾ ਹਮਰੇ ਉਨ ਕੇ ਉਠਿ ਬੀਚ ਪਈ ਹੈ ॥
कान्रह बिना पठए री त्रीया हमरे उन के उठि बीच पई है ॥

इति गोप्याः वचनं श्रुत्वा राधा क्रुद्धा अब्रवीत्-कृष्णेन प्रेषितं विना त्वं मम कृष्णस्य च मध्ये प्रविष्टोऽसि

ਆਈ ਮਨਾਵਨ ਹੈ ਹਮ ਕੋ ਸੁ ਕਹੀ ਬਤੀਯਾ ਜੁ ਨਹੀ ਰੁਚਈ ਹੈ ॥
आई मनावन है हम को सु कही बतीया जु नही रुचई है ॥

अनुनयमागतोऽसि त्वया यत्किमपि कथितं तत् मम न रोचते

ਕੋਪ ਕੈ ਉਤਰ ਦੇਤ ਭਈ ਚਲ ਰੀ ਚਲ ਤੂ ਕਿਨਿ ਬੀਚ ਦਈ ਹੈ ॥੬੯੨॥
कोप कै उतर देत भई चल री चल तू किनि बीच दई है ॥६९२॥

अतीव क्रुद्धा राधा अवदत्- त्वं अस्मात् स्थानात् दूरं गच्छ, अस्माकं मध्ये न व्यर्थं हस्तक्षेपं कुरु।६९२।

ਦੂਤੀ ਬਾਚ ਕਾਨ੍ਰਹ ਸੋ ॥
दूती बाच कान्रह सो ॥

कृष्णमुद्दिश्य दूतस्य वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੋਪ ਕੈ ਉਤਰ ਦੇਤ ਭਈ ਇਨ ਆਇ ਕਹਿਯੋ ਫਿਰਿ ਸੰਗ ਸੁਜਾਨੈ ॥
कोप कै उतर देत भई इन आइ कहियो फिरि संग सुजानै ॥

राधा क्रोधेन प्रत्युत्तराणि ददाति इति दूतः कृष्णं क्रोधेन उक्तवान्

ਬੈਠ ਰਹੀ ਹਠ ਮਾਨਿ ਤ੍ਰੀਯਾ ਹਉ ਮਨਾਇ ਰਹੀ ਜੜ ਕਿਉ ਹੂੰ ਨ ਮਾਨੈ ॥
बैठ रही हठ मानि त्रीया हउ मनाइ रही जड़ किउ हूं न मानै ॥

सा स्वस्य स्त्रीदृढतायाः विषये दृढनिश्चया इव दृश्यते, सा च स्वस्य मूर्खबुद्ध्या सह किमपि प्रकारेण न सहमतः अस्ति

ਸਾਮ ਦੀਏ ਨ ਮਨੈ ਨਹੀ ਦੰਡ ਮਨੈ ਨਹੀ ਭੇਦ ਦੀਏ ਅਰੁ ਦਾਨੈ ॥
साम दीए न मनै नही दंड मनै नही भेद दीए अरु दानै ॥

चतुर्षु कस्मिन् अपि शान्तता, संयम, दण्डः, भेदः च इति तस्याः सहमतिः नास्ति

ਐਸੀ ਗੁਵਾਰਿ ਸੋ ਹੇਤ ਕਹਾ ਤੁਮਰੀ ਜੋਊ ਪ੍ਰੀਤਿ ਕੋ ਰੰਗ ਨ ਜਾਨੈ ॥੬੯੩॥
ऐसी गुवारि सो हेत कहा तुमरी जोऊ प्रीति को रंग न जानै ॥६९३॥

सा अपि भवतः प्रेमस्य पक्षं न अवगच्छति, एतादृशं असभ्यं गोपीं प्रेम्णा किं प्रयोजनम्? ६९३ इति ।

ਮੈਨਪ੍ਰਭਾ ਬਾਚ ਕਾਨ੍ਰਹ ਜੂ ਸੋ ॥
मैनप्रभा बाच कान्रह जू सो ॥

श्रीकृष्णमुद्दिश्य मेनप्रभस्य भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੈਨਪ੍ਰਭਾ ਹਰਿ ਪਾਸ ਹੁਤੀ ਸੁਨ ਕੈ ਬਤੀਯਾ ਤਬ ਬੋਲਿ ਉਠੀ ਹੈ ॥
मैनप्रभा हरि पास हुती सुन कै बतीया तब बोलि उठी है ॥

मनप्रभा (जो नाम गोपी) यः कृष्णस्य समीपे आसीत्, सः (बिजच्छतस्य) भाषणं श्रुत्वा तत्क्षणमेव उक्तवान्।

ਲਿਆਇ ਹੋ ਹਉ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਤੁਮ ਤੇ ਹਰਿ ਜੂ ਜੋਊ ਗ੍ਵਾਰ ਰੁਠੀ ਹੈ ॥
लिआइ हो हउ इह भाति कहियो तुम ते हरि जू जोऊ ग्वार रुठी है ॥

श्रीकृष्णसमीपे स्थिता मेनप्रभा नाम गोपी दूतं शृण्वन् अवदत्, हे कृष्ण! या गोपी त्वयि क्रुद्धा आसीत्, अहं तां आनयिष्यामि

ਕਾਨ੍ਰਹ ਕੇ ਪਾਇਨ ਪੈ ਤਬ ਹੀ ਸੁ ਲਿਯਾਵਨ ਤਾਹੀ ਕੇ ਕਾਜ ਉਠੀ ਹੈ ॥
कान्रह के पाइन पै तब ही सु लियावन ताही के काज उठी है ॥

तां कृष्णाय आनेतुं सा गोपी उत्थितः |

ਸੁੰਦਰਤਾ ਮੁਖ ਊਪਰ ਤੇ ਮਨੋ ਕੰਜ ਪ੍ਰਭਾ ਸਭ ਵਾਰ ਸੁਟੀ ਹੈ ॥੬੯੪॥
सुंदरता मुख ऊपर ते मनो कंज प्रभा सभ वार सुटी है ॥६९४॥

तस्याः सौन्दर्यं दृष्ट्वा पद्मेण सर्वाणि सौन्दर्यं यजेत इव ।६९४।