पृथिवीं स्वर्गं पातालं च सृजन् स एको “बहुः” इति उच्यते ।
मृत्योः पाशात् त्रायते स पुरुषः भगवन्तं शरणं गच्छति।3.
दशमराजस्य रागदेवगन्धरी
एकं विहाय कञ्चित् मा परिचिनोतु
सः सदा विनाशकः, प्रजापतिः च सर्वशक्तिमान् सः प्रजापतिः सर्वज्ञः.....विरामः।
भक्त्या निष्कपटतया च शिलापूजनं नानाविधेन किं प्रयोजनम्।
हस्तः शिलास्पृश्य श्रान्तः अभवत्, यतः आध्यात्मिकशक्तिः न सञ्चितः।1.
तण्डुलधूपदीपाः तु न खादन्ति किञ्चन शिलाः ।
हे मूर्ख ! कुत्र तेषु आध्यात्मिकशक्तिः, येन ते भवन्तं केनचित् वरेण आशीर्वादं दद्युः।2.
मनसि, वाक्, कर्म च चिन्तयतु यदि तेषां किमपि जीवनं आसीत् तर्हि ते भवन्तं किमपि दातुं शक्नुवन्ति स्म,
न कश्चित् मोक्षं लभते कथञ्चन एकेश्वरमाश्रित्य।।3.1।।
दशमराजस्य रागदेवगन्धरी
न कश्चित् त्रातुं शक्नोति भगवतः नाम विना,
सः, यः अल चतुर्दश लोकान् नियन्त्रयति, कथं त्वं तस्मात् पलायितुं शक्नोषि?...विरामः।
राम-रहीमयोः नाम पुनरुत्थानेन त्वं न त्रातुं शक्नोषि,
ब्रह्मा विष्णुशिवः सूर्यचन्द्रमाः सर्वे मृत्युशक्त्याधीनाः ॥१॥
वेदाः पुराणाः च पवित्राः कुरानाः सर्वाः धर्मव्यवस्थाः च तं अवर्णनीयं घोषयन्ति,२.
इन्द्रः शेषनागश्च परमुनिः युगान् ध्यात्वा तं कल्पयितुं न शक्तवन्तः।2.
यस्य रूपं वर्णं च नास्ति, सः कथं कृष्णः इति कथ्यते।
मृत्युपाशात् एव मुक्तुं शक्नोषि, यदा त्वं तस्य पादेषु लससि।३.२।
भगवान् एक एव विजयः सच्चे गुरोः |
त्रयस्त्रिंशत् स्वय्यः
दशमस्य नृपस्य पुण्यवक्त्रात् वाक्यम् : १.
स्वय्या
सः सच्चः खालसा (सिखः) अस्ति, यः रात्रौ दिवा नित्यं जागृतं प्रकाशं स्मरति, अन्यं मनसि न आनयति
सः सम्पूर्णतया उष्णस्नेहेन स्वव्रतम् आचरति, निरीक्षणेन अपि, चितासु, हिन्दूस्मारकेषु, मठेषु च न विश्वसति
एकेश्वरं विना अन्यं न परिजानाति न दानप्रदानमपि ।
करुणाकर्म तपः तीर्थस्थाननिग्रहः भगवतः सम्यक् प्रकाशः तस्य हृदयं प्रकाशयति, ततः तं निर्मलं खालसा इति मन्यताम्।१।
सः नित्यं सत्यावतारः, सत्यप्रतिज्ञातः, आदिमः अनाद्यः, अगाहः, अजेयः च अस्ति
सः दानदया तपः संयमः पालनं दयालुता उदारता च गुणैः ज्ञायते
सः आदिमः, निर्दोषः, अनाद्यः, दुर्भावनाहीनः, असीमः, अविवेकी, निर्भयः च अस्ति
नीचानां नित्यकरुणामयस्य निराकारः अचिह्नः प्रभुः रक्षकः।।2।।
सः महान् प्रभुः आदिमः निर्दोषः, निर्वेषः, सत्यावतारः, नित्यं तेजस्वी च प्रकाशः अस्ति
ब्रह्मध्याने सारं सर्वनाशकं हृदये व्याप्तम्
हे भगवन् ! त्वं प्रिमलः ऋषीणाम् आरम्भादेव सर्वत्र सर्वत्र व्याप्तः
त्वं नीचानां रक्षकः दयालुः प्रसादः आदिमजः शाश्वतः।३।
त्वं प्राइमलः, अवेषः, अजेयः, शाश्वतः च भगवान् वेदाः सेमिटिकाः पवित्रग्रन्थाः च तव रहस्यं ज्ञातुं न शक्तवन्तः
हे नीचानां रक्षक करुणाय च निधि भगवन्! त्वं सर्वेषु नित्यं सत्यं व्याप्तिश्च असि
शेषनागः इन्द्रः गण्डेशः शिवश्च श्रुतयः अपि तव रहस्यं ज्ञातुं न शक्तवन्तः
हे मम मूर्खचित्त! किमर्थं त्वं तादृशं भगवन्तं विस्मृतवान्?४.
स भगवान् सनातनः अनाद्यः निर्दोषः असीमः अजेयः सत्यावतारः इति परिकीर्तितः
सः शक्तिशाली, तेजस्वी, सम्पूर्णे जगति प्रसिद्धः अस्ति
तस्य उल्लेखः एकस्मिन् एव स्थाने नानाविधः कृतः अस्ति
हे मम दरिद्रचित्त! किमर्थं न परिजानासि तं निर्दोषं प्रभुम्।?5.
हे भगवन् ! अविनाशी, अनादिः, असीमा, नित्यं सत्यावतारः, प्रजापतिः च असि
जले समतलस्थानां सर्वेषां भूतानां धारकोऽसि
वेसा, कुरान, पुराणः मिलित्वा भवतः विषये बहवः विचाराः उल्लिखिताः सन्ति
किन्तु हे भगवन् ! न त्वत्सदृशोऽन्यः समग्रे जगति त्वं परमो पतिव्रता अस्य जगतः ॥६॥
त्वं आदिमः अगाहः दुर्जयः अविवेकः उत्तरदायी अजेयः असीमः च मन्यते
त्वं वर्तमाने भूते भविष्ये च व्यापकः इति मतः
देवा राक्षसा नागाः नारदः शारदाश्च त्वां सत्यावतारं नित्यं चिन्तयन्ति स्म
हे नीचानां रक्षक कृपानिधि! तव रहस्यं कुरानपुराणैः च अवगन्तुं न शक्तम्।7.
हे सत्यावतार भगवन् ! वेदकटेबानां सत्यां परिवर्तनं त्वया सृष्टम्।
सर्वदा त्वां सत्यावतारं मत्वा देवदानवः पर्वताः अतीताः वर्तमानाः च
त्वं आदिमः, युगारम्भात्, अनन्तः, यः एतेषु लोकेषु गहनतया अन्वेषणेन साक्षात्कर्तुं शक्यते
हे मम मनः ! कस्मात् महत्त्वपूर्णव्यक्तिः इति वक्तुं न शक्नोमि, तादृशस्य भगवतः वर्णनं मया श्रुतम्।8.
देवदानवः पर्वता नागाः निपुणाः तपः घोरं कुर्वन्ति स्म
वेदाः, पुराणाः, कुरानाः च, अलः तस्य स्तुतिं गायन्तः श्रान्ताः आसन्, तदा अपि ते तस्य रहस्यं ज्ञातुं न शक्तवन्तः
पृथिवी, आकाश, पाताल, dirctions, प्रतिदिशा च सर्वे तेन भगवता व्याप्ताः सन्ति सर्वा पृथिवी तस्य भव्यतायाः पूरिता अस्ति
तस्य च स्तुत्या किं नूतनं कृतं मनसि मम ॥९॥
वेदाः केतेबाः च तस्य रहस्यं ज्ञातुं न शक्तवन्तः, निपुणाः च चिन्तनस्य अभ्यासे पराजिताः अभवन्
वेदेषु, शास्त्रेषु, पुराणेषु, स्मृतिषु च ईश्वरविषये विविधाः विचाराः उल्लिखिताः सन्ति
भगवान्-देवः आदिमः, अनाद्यः, अगाहः च अस्ति
कथाः वर्तमानाः सन्ति तस्य नाम स्मरणेन ध्रुवं, प्रेह्लादं, अजामिलं च मोचितवान् गनिकः अपि उद्धारितः अभवत् तस्य नामस्य समर्थनम् अपि अस्माभिः सह अस्ति।10.
अनादिं अगाधं निपुणावतारं च तं सर्वे विदुः
गन्धर्वयक्षाः पुरुषाः नागाः पृथिव्यां च चतुर्दिक्षु च तं मन्यन्ते
सर्वे जगत् दिग्विरोधी देवा राक्षसाः सर्वे तं भजन्ति
हे अज्ञानी मन! कस्य अनुसरणं कृत्वा तं स्वविस्तारं सर्वज्ञं भगवन् विस्मृतवान् ? ११.
केनचित् कण्ठे पाषाणमूर्तिं बद्ध्वा केनचित् शिवं भगवता स्वीकृतवान्
मन्दिरस्य मस्जिदस्य वा अन्तः कश्चित् भगवन्तं मन्यते
कश्चित् तं रामं कृष्णं वा कथयति कश्चित् तस्य अवतारेषु विश्वासं करोति,
निष्प्रयोजनानि कर्माणि तु त्यक्त्वा मम मनः केवलं प्रजापतिमात्रं स्वीकृतम्।।12।।
यदि वयं रामं भगवन्तं अजन्मं मन्यामहे तर्हि कौशल्यगर्भात् कथं बृहं गृहीतवान् ?
यः कालस्य (मृत्युः) कालः (विनाशकः) इति उच्यते, तर्हि कालस्य पुरतः कश्चित् स्वयं वशीकृतः किमर्थं न अभवत्?
यदि वैरविरोधात् परं सत्यावतार इति उच्यते तर्हि अर्जुनस्य सारथिः किमर्थम् अभवत् ?