श्री दसम् ग्रन्थः

पुटः - 712


ਭੂਮ ਅਕਾਸ ਪਤਾਲ ਸਭੈ ਸਜਿ ਏਕ ਅਨੇਕ ਸਦਾਏ ॥
भूम अकास पताल सभै सजि एक अनेक सदाए ॥

पृथिवीं स्वर्गं पातालं च सृजन् स एको “बहुः” इति उच्यते ।

ਸੋ ਨਰ ਕਾਲ ਫਾਸ ਤੇ ਬਾਚੇ ਜੋ ਹਰਿ ਸਰਣਿ ਸਿਧਾਏ ॥੩॥੧॥੮॥
सो नर काल फास ते बाचे जो हरि सरणि सिधाए ॥३॥१॥८॥

मृत्योः पाशात् त्रायते स पुरुषः भगवन्तं शरणं गच्छति।3.

ਰਾਗ ਦੇਵਗੰਧਾਰੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
राग देवगंधारी पातिसाही १० ॥

दशमराजस्य रागदेवगन्धरी

ਇਕ ਬਿਨ ਦੂਸਰ ਸੋ ਨ ਚਿਨਾਰ ॥
इक बिन दूसर सो न चिनार ॥

एकं विहाय कञ्चित् मा परिचिनोतु

ਭੰਜਨ ਗੜਨ ਸਮਰਥ ਸਦਾ ਪ੍ਰਭ ਜਾਨਤ ਹੈ ਕਰਤਾਰ ॥੧॥ ਰਹਾਉ ॥
भंजन गड़न समरथ सदा प्रभ जानत है करतार ॥१॥ रहाउ ॥

सः सदा विनाशकः, प्रजापतिः च सर्वशक्तिमान् सः प्रजापतिः सर्वज्ञः.....विरामः।

ਕਹਾ ਭਇਓ ਜੋ ਅਤ ਹਿਤ ਚਿਤ ਕਰ ਬਹੁ ਬਿਧ ਸਿਲਾ ਪੁਜਾਈ ॥
कहा भइओ जो अत हित चित कर बहु बिध सिला पुजाई ॥

भक्त्या निष्कपटतया च शिलापूजनं नानाविधेन किं प्रयोजनम्।

ਪ੍ਰਾਨ ਥਕਿਓ ਪਾਹਿਨ ਕਹ ਪਰਸਤ ਕਛੁ ਕਰਿ ਸਿਧ ਨ ਆਈ ॥੧॥
प्रान थकिओ पाहिन कह परसत कछु करि सिध न आई ॥१॥

हस्तः शिलास्पृश्य श्रान्तः अभवत्, यतः आध्यात्मिकशक्तिः न सञ्चितः।1.

ਅਛਤ ਧੂਪ ਦੀਪ ਅਰਪਤ ਹੈ ਪਾਹਨ ਕਛੂ ਨ ਖੈਹੈ ॥
अछत धूप दीप अरपत है पाहन कछू न खैहै ॥

तण्डुलधूपदीपाः तु न खादन्ति किञ्चन शिलाः ।

ਤਾ ਮੈਂ ਕਹਾਂ ਸਿਧ ਹੈ ਰੇ ਜੜ ਤੋਹਿ ਕਛੂ ਬਰ ਦੈਹੈ ॥੨॥
ता मैं कहां सिध है रे जड़ तोहि कछू बर दैहै ॥२॥

हे मूर्ख ! कुत्र तेषु आध्यात्मिकशक्तिः, येन ते भवन्तं केनचित् वरेण आशीर्वादं दद्युः।2.

ਜੌ ਜੀਯ ਹੋਤ ਤੌ ਦੇਤ ਕਛੂ ਤੁਹਿ ਕਰ ਮਨ ਬਚ ਕਰਮ ਬਿਚਾਰ ॥
जौ जीय होत तौ देत कछू तुहि कर मन बच करम बिचार ॥

मनसि, वाक्, कर्म च चिन्तयतु यदि तेषां किमपि जीवनं आसीत् तर्हि ते भवन्तं किमपि दातुं शक्नुवन्ति स्म,

ਕੇਵਲ ਏਕ ਸਰਣਿ ਸੁਆਮੀ ਬਿਨ ਯੌ ਨਹਿ ਕਤਹਿ ਉਧਾਰ ॥੩॥੧॥੯॥
केवल एक सरणि सुआमी बिन यौ नहि कतहि उधार ॥३॥१॥९॥

न कश्चित् मोक्षं लभते कथञ्चन एकेश्वरमाश्रित्य।।3.1।।

ਰਾਗ ਦੇਵਗੰਧਾਰੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
राग देवगंधारी पातिसाही १० ॥

दशमराजस्य रागदेवगन्धरी

ਬਿਨ ਹਰਿ ਨਾਮ ਨ ਬਾਚਨ ਪੈਹੈ ॥
बिन हरि नाम न बाचन पैहै ॥

न कश्चित् त्रातुं शक्नोति भगवतः नाम विना,

ਚੌਦਹਿ ਲੋਕ ਜਾਹਿ ਬਸ ਕੀਨੇ ਤਾ ਤੇ ਕਹਾਂ ਪਲੈ ਹੈ ॥੧॥ ਰਹਾਉ ॥
चौदहि लोक जाहि बस कीने ता ते कहां पलै है ॥१॥ रहाउ ॥

सः, यः अल चतुर्दश लोकान् नियन्त्रयति, कथं त्वं तस्मात् पलायितुं शक्नोषि?...विरामः।

ਰਾਮ ਰਹੀਮ ਉਬਾਰ ਨ ਸਕਹੈ ਜਾ ਕਰ ਨਾਮ ਰਟੈ ਹੈ ॥
राम रहीम उबार न सकहै जा कर नाम रटै है ॥

राम-रहीमयोः नाम पुनरुत्थानेन त्वं न त्रातुं शक्नोषि,

ਬ੍ਰਹਮਾ ਬਿਸਨ ਰੁਦ੍ਰ ਸੂਰਜ ਸਸਿ ਤੇ ਬਸਿ ਕਾਲ ਸਬੈ ਹੈ ॥੧॥
ब्रहमा बिसन रुद्र सूरज ससि ते बसि काल सबै है ॥१॥

ब्रह्मा विष्णुशिवः सूर्यचन्द्रमाः सर्वे मृत्युशक्त्याधीनाः ॥१॥

ਬੇਦ ਪੁਰਾਨ ਕੁਰਾਨ ਸਬੈ ਮਤ ਜਾ ਕਹ ਨੇਤ ਕਹੈ ਹੈ ॥
बेद पुरान कुरान सबै मत जा कह नेत कहै है ॥

वेदाः पुराणाः च पवित्राः कुरानाः सर्वाः धर्मव्यवस्थाः च तं अवर्णनीयं घोषयन्ति,२.

ਇੰਦ੍ਰ ਫਨਿੰਦ੍ਰ ਮੁਨਿੰਦ੍ਰ ਕਲਪ ਬਹੁ ਧਿਆਵਤ ਧਿਆਨ ਨ ਐਹੈ ॥੨॥
इंद्र फनिंद्र मुनिंद्र कलप बहु धिआवत धिआन न ऐहै ॥२॥

इन्द्रः शेषनागश्च परमुनिः युगान् ध्यात्वा तं कल्पयितुं न शक्तवन्तः।2.

ਜਾ ਕਰ ਰੂਪ ਰੰਗ ਨਹਿ ਜਨਿਯਤ ਸੋ ਕਿਮ ਸ੍ਯਾਮ ਕਹੈ ਹੈ ॥
जा कर रूप रंग नहि जनियत सो किम स्याम कहै है ॥

यस्य रूपं वर्णं च नास्ति, सः कथं कृष्णः इति कथ्यते।

ਛੁਟਹੋ ਕਾਲ ਜਾਲ ਤੇ ਤਬ ਹੀ ਤਾਂਹਿ ਚਰਨ ਲਪਟੈ ਹੈ ॥੩॥੨॥੧੦॥
छुटहो काल जाल ते तब ही तांहि चरन लपटै है ॥३॥२॥१०॥

मृत्युपाशात् एव मुक्तुं शक्नोषि, यदा त्वं तस्य पादेषु लससि।३.२।

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਹ ॥
ੴ वाहिगुरू जी की फतह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਸਵਯੇ ॥
सवये ॥

त्रयस्त्रिंशत् स्वय्यः

ਸ੍ਰੀ ਮੁਖਵਾਕ ਪਾਤਸਾਹੀ ੧੦ ॥
स्री मुखवाक पातसाही १० ॥

दशमस्य नृपस्य पुण्यवक्त्रात् वाक्यम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਾਗਤ ਜੋਤਿ ਜਪੈ ਨਿਸ ਬਾਸੁਰ ਏਕੁ ਬਿਨਾ ਮਨਿ ਨੈਕ ਨ ਆਨੈ ॥
जागत जोति जपै निस बासुर एकु बिना मनि नैक न आनै ॥

सः सच्चः खालसा (सिखः) अस्ति, यः रात्रौ दिवा नित्यं जागृतं प्रकाशं स्मरति, अन्यं मनसि न आनयति

ਪੂਰਨ ਪ੍ਰੇਮ ਪ੍ਰਤੀਤ ਸਜੈ ਬ੍ਰਤ ਗੋਰ ਮੜ੍ਰਹੀ ਮਠ ਭੂਲ ਨ ਮਾਨੈ ॥
पूरन प्रेम प्रतीत सजै ब्रत गोर मड़्रही मठ भूल न मानै ॥

सः सम्पूर्णतया उष्णस्नेहेन स्वव्रतम् आचरति, निरीक्षणेन अपि, चितासु, हिन्दूस्मारकेषु, मठेषु च न विश्वसति

ਤੀਰਥ ਦਾਨ ਦਇਆ ਤਪ ਸੰਜਮ ਏਕੁ ਬਿਨਾ ਨਹਿ ਏਕ ਪਛਾਨੈ ॥
तीरथ दान दइआ तप संजम एकु बिना नहि एक पछानै ॥

एकेश्वरं विना अन्यं न परिजानाति न दानप्रदानमपि ।

ਪੂਰਨ ਜੋਤਿ ਜਗੈ ਘਟ ਮੈ ਤਬ ਖਾਲਸ ਤਾਹਿ ਨ ਖਾਲਸ ਜਾਨੈ ॥੧॥
पूरन जोति जगै घट मै तब खालस ताहि न खालस जानै ॥१॥

करुणाकर्म तपः तीर्थस्थाननिग्रहः भगवतः सम्यक् प्रकाशः तस्य हृदयं प्रकाशयति, ततः तं निर्मलं खालसा इति मन्यताम्।१।

ਸਤਿ ਸਦੈਵ ਸਰੂਪ ਸਤ ਬ੍ਰਤ ਆਦਿ ਅਨਾਦਿ ਅਗਾਧ ਅਜੈ ਹੈ ॥
सति सदैव सरूप सत ब्रत आदि अनादि अगाध अजै है ॥

सः नित्यं सत्यावतारः, सत्यप्रतिज्ञातः, आदिमः अनाद्यः, अगाहः, अजेयः च अस्ति

ਦਾਨ ਦਯਾ ਦਮ ਸੰਜਮ ਨੇਮ ਜਤ ਬ੍ਰਤ ਸੀਲ ਸੁਬ੍ਰਿਤ ਅਬੈ ਹੈ ॥
दान दया दम संजम नेम जत ब्रत सील सुब्रित अबै है ॥

सः दानदया तपः संयमः पालनं दयालुता उदारता च गुणैः ज्ञायते

ਆਦਿ ਅਨੀਲ ਅਨਾਦਿ ਅਨਾਹਦ ਆਪਿ ਅਦ੍ਵੇਖ ਅਭੇਖ ਅਭੈ ਹੈ ॥
आदि अनील अनादि अनाहद आपि अद्वेख अभेख अभै है ॥

सः आदिमः, निर्दोषः, अनाद्यः, दुर्भावनाहीनः, असीमः, अविवेकी, निर्भयः च अस्ति

ਰੂਪ ਅਰੂਪ ਅਰੇਖ ਜਰਾਰਦਨ ਦੀਨ ਦਯਾਲ ਕ੍ਰਿਪਾਲ ਭਏ ਹੈ ॥੨॥
रूप अरूप अरेख जरारदन दीन दयाल क्रिपाल भए है ॥२॥

नीचानां नित्यकरुणामयस्य निराकारः अचिह्नः प्रभुः रक्षकः।।2।।

ਆਦਿ ਅਦ੍ਵੈਖ ਅਵੇਖ ਮਹਾ ਪ੍ਰਭ ਸਤਿ ਸਰੂਪ ਸੁ ਜੋਤਿ ਪ੍ਰਕਾਸੀ ॥
आदि अद्वैख अवेख महा प्रभ सति सरूप सु जोति प्रकासी ॥

सः महान् प्रभुः आदिमः निर्दोषः, निर्वेषः, सत्यावतारः, नित्यं तेजस्वी च प्रकाशः अस्ति

ਪੂਰ ਰਹਯੋ ਸਭ ਹੀ ਘਟ ਕੈ ਪਟ ਤਤ ਸਮਾਧਿ ਸੁਭਾਵ ਪ੍ਰਨਾਸੀ ॥
पूर रहयो सभ ही घट कै पट तत समाधि सुभाव प्रनासी ॥

ब्रह्मध्याने सारं सर्वनाशकं हृदये व्याप्तम्

ਆਦਿ ਜੁਗਾਦਿ ਜਗਾਦਿ ਤੁਹੀ ਪ੍ਰਭ ਫੈਲ ਰਹਯੋ ਸਭ ਅੰਤਰ ਬਾਸੀ ॥
आदि जुगादि जगादि तुही प्रभ फैल रहयो सभ अंतर बासी ॥

हे भगवन् ! त्वं प्रिमलः ऋषीणाम् आरम्भादेव सर्वत्र सर्वत्र व्याप्तः

ਦੀਨ ਦਯਾਲ ਕ੍ਰਿਪਾਲ ਕ੍ਰਿਪਾ ਕਰ ਆਦਿ ਅਜੋਨ ਅਜੈ ਅਬਿਨਾਸੀ ॥੩॥
दीन दयाल क्रिपाल क्रिपा कर आदि अजोन अजै अबिनासी ॥३॥

त्वं नीचानां रक्षकः दयालुः प्रसादः आदिमजः शाश्वतः।३।

ਆਦਿ ਅਭੇਖ ਅਛੇਦ ਸਦਾ ਪ੍ਰਭ ਬੇਦ ਕਤੇਬਨਿ ਭੇਦੁ ਨ ਪਾਯੋ ॥
आदि अभेख अछेद सदा प्रभ बेद कतेबनि भेदु न पायो ॥

त्वं प्राइमलः, अवेषः, अजेयः, शाश्वतः च भगवान् वेदाः सेमिटिकाः पवित्रग्रन्थाः च तव रहस्यं ज्ञातुं न शक्तवन्तः

ਦੀਨ ਦਯਾਲ ਕ੍ਰਿਪਾਲ ਕ੍ਰਿਪਾਨਿਧਿ ਸਤਿ ਸਦੈਵ ਸਭੈ ਘਟ ਛਾਯੋ ॥
दीन दयाल क्रिपाल क्रिपानिधि सति सदैव सभै घट छायो ॥

हे नीचानां रक्षक करुणाय च निधि भगवन्! त्वं सर्वेषु नित्यं सत्यं व्याप्तिश्च असि

ਸੇਸ ਸੁਰੇਸ ਗਣੇਸ ਮਹੇਸੁਰ ਗਾਹਿ ਫਿਰੈ ਸ੍ਰੁਤਿ ਥਾਹ ਨਾ ਆਯੋ ॥
सेस सुरेस गणेस महेसुर गाहि फिरै स्रुति थाह ना आयो ॥

शेषनागः इन्द्रः गण्डेशः शिवश्च श्रुतयः अपि तव रहस्यं ज्ञातुं न शक्तवन्तः

ਰੇ ਮਨ ਮੂੜਿ ਅਗੂੜ ਇਸੋ ਪ੍ਰਭ ਤੈ ਕਿਹਿ ਕਾਜਿ ਕਹੋ ਬਿਸਰਾਯੋ ॥੪॥
रे मन मूड़ि अगूड़ इसो प्रभ तै किहि काजि कहो बिसरायो ॥४॥

हे मम मूर्खचित्त! किमर्थं त्वं तादृशं भगवन्तं विस्मृतवान्?४.

ਅਚੁਤ ਆਦਿ ਅਨੀਲ ਅਨਾਹਦ ਸਤ ਸਰੂਪ ਸਦੈਵ ਬਖਾਨੇ ॥
अचुत आदि अनील अनाहद सत सरूप सदैव बखाने ॥

स भगवान् सनातनः अनाद्यः निर्दोषः असीमः अजेयः सत्यावतारः इति परिकीर्तितः

ਆਦਿ ਅਜੋਨਿ ਅਜਾਇ ਜਹਾ ਬਿਨੁ ਪਰਮ ਪੁਨੀਤ ਪਰੰਪਰ ਮਾਨੇ ॥
आदि अजोनि अजाइ जहा बिनु परम पुनीत परंपर माने ॥

सः शक्तिशाली, तेजस्वी, सम्पूर्णे जगति प्रसिद्धः अस्ति

ਸਿਧ ਸਯੰਭੂ ਪ੍ਰਸਿਧ ਸਬੈ ਜਗ ਏਕ ਹੀ ਠੌਰ ਅਨੇਕ ਬਖਾਨੇ ॥
सिध सयंभू प्रसिध सबै जग एक ही ठौर अनेक बखाने ॥

तस्य उल्लेखः एकस्मिन् एव स्थाने नानाविधः कृतः अस्ति

ਰੇ ਮਨ ਰੰਕ ਕਲੰਕ ਬਿਨਾ ਹਰਿ ਤੈ ਕਿਹ ਕਾਰਣ ਤੇ ਨ ਪਹਿਚਾਨੇ ॥੫॥
रे मन रंक कलंक बिना हरि तै किह कारण ते न पहिचाने ॥५॥

हे मम दरिद्रचित्त! किमर्थं न परिजानासि तं निर्दोषं प्रभुम्।?5.

ਅਛਰ ਆਦਿ ਅਨੀਲ ਅਨਾਹਦ ਸਤ ਸਦੈਵ ਤੁਹੀ ਕਰਤਾਰਾ ॥
अछर आदि अनील अनाहद सत सदैव तुही करतारा ॥

हे भगवन् ! अविनाशी, अनादिः, असीमा, नित्यं सत्यावतारः, प्रजापतिः च असि

ਜੀਵ ਜਿਤੇ ਜਲ ਮੈ ਥਲ ਮੈ ਸਬ ਕੈ ਸਦ ਪੇਟ ਕੌ ਪੋਖਨ ਹਾਰਾ ॥
जीव जिते जल मै थल मै सब कै सद पेट कौ पोखन हारा ॥

जले समतलस्थानां सर्वेषां भूतानां धारकोऽसि

ਬੇਦ ਪੁਰਾਨ ਕੁਰਾਨ ਦੁਹੂੰ ਮਿਲਿ ਭਾਤਿ ਅਨੇਕ ਬਿਚਾਰ ਬਿਚਾਰਾ ॥
बेद पुरान कुरान दुहूं मिलि भाति अनेक बिचार बिचारा ॥

वेसा, कुरान, पुराणः मिलित्वा भवतः विषये बहवः विचाराः उल्लिखिताः सन्ति

ਔਰ ਜਹਾਨ ਨਿਦਾਨ ਕਛੂ ਨਹਿ ਏ ਸੁਬਹਾਨ ਤੁਹੀ ਸਿਰਦਾਰਾ ॥੬॥
और जहान निदान कछू नहि ए सुबहान तुही सिरदारा ॥६॥

किन्तु हे भगवन् ! न त्वत्सदृशोऽन्यः समग्रे जगति त्वं परमो पतिव्रता अस्य जगतः ॥६॥

ਆਦਿ ਅਗਾਧਿ ਅਛੇਦ ਅਭੇਦ ਅਲੇਖ ਅਜੇਅ ਅਨਾਹਦ ਜਾਨਾ ॥
आदि अगाधि अछेद अभेद अलेख अजेअ अनाहद जाना ॥

त्वं आदिमः अगाहः दुर्जयः अविवेकः उत्तरदायी अजेयः असीमः च मन्यते

ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਤੁਹੀ ਸਬਹੂੰ ਸਬ ਠੌਰਨ ਮੋ ਮਨ ਮਾਨਾ ॥
भूत भविख भवान तुही सबहूं सब ठौरन मो मन माना ॥

त्वं वर्तमाने भूते भविष्ये च व्यापकः इति मतः

ਸਦੇਵ ਅਦੇਵ ਮਣੀਧਰ ਨਾਰਦ ਸਾਰਦ ਸਤਿ ਸਦੈਵ ਪਛਾਨਾ ॥
सदेव अदेव मणीधर नारद सारद सति सदैव पछाना ॥

देवा राक्षसा नागाः नारदः शारदाश्च त्वां सत्यावतारं नित्यं चिन्तयन्ति स्म

ਦੀਨ ਦਯਾਲ ਕ੍ਰਿਪਾਨਿਧਿਕੋ ਕਛੁ ਭੇਦ ਪੁਰਾਨ ਕੁਰਾਨ ਨ ਜਾਨਾ ॥੭॥
दीन दयाल क्रिपानिधिको कछु भेद पुरान कुरान न जाना ॥७॥

हे नीचानां रक्षक कृपानिधि! तव रहस्यं कुरानपुराणैः च अवगन्तुं न शक्तम्।7.

ਸਤਿ ਸਦੈਵ ਸਰੂਪ ਸਦਾਬ੍ਰਤ ਬੇਦ ਕਤੇਬ ਤੁਹੀ ਉਪਜਾਯੋ ॥
सति सदैव सरूप सदाब्रत बेद कतेब तुही उपजायो ॥

हे सत्यावतार भगवन् ! वेदकटेबानां सत्यां परिवर्तनं त्वया सृष्टम्।

ਦੇਵ ਅਦੇਵਨ ਦੇਵ ਮਹੀਧਰ ਭੂਤ ਭਵਾਨ ਵਹੀ ਠਹਰਾਯੋ ॥
देव अदेवन देव महीधर भूत भवान वही ठहरायो ॥

सर्वदा त्वां सत्यावतारं मत्वा देवदानवः पर्वताः अतीताः वर्तमानाः च

ਆਦਿ ਜੁਗਾਦਿ ਅਨੀਲ ਅਨਾਹਦ ਲੋਕ ਅਲੋਕ ਬਿਲੋਕ ਨ ਪਾਯੋ ॥
आदि जुगादि अनील अनाहद लोक अलोक बिलोक न पायो ॥

त्वं आदिमः, युगारम्भात्, अनन्तः, यः एतेषु लोकेषु गहनतया अन्वेषणेन साक्षात्कर्तुं शक्यते

ਰੇ ਮਨ ਮੂੜ ਅਗੂੜਿ ਇਸੋ ਪ੍ਰਭ ਤੋਹਿ ਕਹੋ ਕਿਹਿ ਆਨ ਸੁਨਾਯੋ ॥੮॥
रे मन मूड़ अगूड़ि इसो प्रभ तोहि कहो किहि आन सुनायो ॥८॥

हे मम मनः ! कस्मात् महत्त्वपूर्णव्यक्तिः इति वक्तुं न शक्नोमि, तादृशस्य भगवतः वर्णनं मया श्रुतम्।8.

ਦੇਵ ਅਦੇਵ ਮਹੀਧਰ ਨਾਗਨ ਸਿਧ ਪ੍ਰਸਿਧ ਬਡੋ ਤਪੁ ਕੀਨੋ ॥
देव अदेव महीधर नागन सिध प्रसिध बडो तपु कीनो ॥

देवदानवः पर्वता नागाः निपुणाः तपः घोरं कुर्वन्ति स्म

ਬੇਦ ਪੁਰਾਨ ਕੁਰਾਨ ਸਬੈ ਗੁਨ ਗਾਇ ਥਕੇ ਪੈ ਤੋ ਜਾਇ ਨ ਚੀਨੋ ॥
बेद पुरान कुरान सबै गुन गाइ थके पै तो जाइ न चीनो ॥

वेदाः, पुराणाः, कुरानाः च, अलः तस्य स्तुतिं गायन्तः श्रान्ताः आसन्, तदा अपि ते तस्य रहस्यं ज्ञातुं न शक्तवन्तः

ਭੂਮਿ ਅਕਾਸ ਪਤਾਰ ਦਿਸਾ ਬਿਦਿਸਾ ਜਿਹਿ ਸੋ ਸਬ ਕੇ ਚਿਤ ਚੀਨੋ ॥
भूमि अकास पतार दिसा बिदिसा जिहि सो सब के चित चीनो ॥

पृथिवी, आकाश, पाताल, dirctions, प्रतिदिशा च सर्वे तेन भगवता व्याप्ताः सन्ति सर्वा पृथिवी तस्य भव्यतायाः पूरिता अस्ति

ਪੂਰ ਰਹੀ ਮਹਿ ਮੋ ਮਹਿਮਾ ਮਨ ਮੈ ਤਿਨਿ ਆਨਿ ਮੁਝੈ ਕਹਿ ਦੀਨੋ ॥੯॥
पूर रही महि मो महिमा मन मै तिनि आनि मुझै कहि दीनो ॥९॥

तस्य च स्तुत्या किं नूतनं कृतं मनसि मम ॥९॥

ਬੇਦ ਕਤੇਬ ਨ ਭੇਦ ਲਹਯੋ ਤਿਹਿ ਸਿਧ ਸਮਾਧਿ ਸਬੈ ਕਰਿ ਹਾਰੇ ॥
बेद कतेब न भेद लहयो तिहि सिध समाधि सबै करि हारे ॥

वेदाः केतेबाः च तस्य रहस्यं ज्ञातुं न शक्तवन्तः, निपुणाः च चिन्तनस्य अभ्यासे पराजिताः अभवन्

ਸਿੰਮ੍ਰਿਤ ਸਾਸਤ੍ਰ ਬੇਦ ਸਬੈ ਬਹੁ ਭਾਤਿ ਪੁਰਾਨ ਬੀਚਾਰ ਬੀਚਾਰੇ ॥
सिंम्रित सासत्र बेद सबै बहु भाति पुरान बीचार बीचारे ॥

वेदेषु, शास्त्रेषु, पुराणेषु, स्मृतिषु च ईश्वरविषये विविधाः विचाराः उल्लिखिताः सन्ति

ਆਦਿ ਅਨਾਦਿ ਅਗਾਧਿ ਕਥਾ ਧ੍ਰੂਅ ਸੇ ਪ੍ਰਹਿਲਾਦਿ ਅਜਾਮਲ ਤਾਰੇ ॥
आदि अनादि अगाधि कथा ध्रूअ से प्रहिलादि अजामल तारे ॥

भगवान्-देवः आदिमः, अनाद्यः, अगाहः च अस्ति

ਨਾਮੁ ਉਚਾਰ ਤਰੀ ਗਨਿਕਾ ਸੋਈ ਨਾਮੁ ਅਧਾਰ ਬੀਚਾਰ ਹਮਾਰੇ ॥੧੦॥
नामु उचार तरी गनिका सोई नामु अधार बीचार हमारे ॥१०॥

कथाः वर्तमानाः सन्ति तस्य नाम स्मरणेन ध्रुवं, प्रेह्लादं, अजामिलं च मोचितवान् गनिकः अपि उद्धारितः अभवत् तस्य नामस्य समर्थनम् अपि अस्माभिः सह अस्ति।10.

ਆਦਿ ਅਨਾਦਿ ਅਗਾਧਿ ਸਦਾ ਪ੍ਰਭ ਸਿਧ ਸ੍ਵਰੂਪ ਸਬੋ ਪਹਿਚਾਨਯੋ ॥
आदि अनादि अगाधि सदा प्रभ सिध स्वरूप सबो पहिचानयो ॥

अनादिं अगाधं निपुणावतारं च तं सर्वे विदुः

ਗੰਧ੍ਰਬ ਜਛ ਮਹੀਧਰ ਨਾਗਨ ਭੂਮਿ ਅਕਾਸ ਚਹੂੰ ਚਕ ਜਾਨਯੋ ॥
गंध्रब जछ महीधर नागन भूमि अकास चहूं चक जानयो ॥

गन्धर्वयक्षाः पुरुषाः नागाः पृथिव्यां च चतुर्दिक्षु च तं मन्यन्ते

ਲੋਕ ਅਲੋਕ ਦਿਸਾ ਬਿਦਿਸਾ ਅਰੁ ਦੇਵ ਅਦੇਵ ਦੁਹੂੰ ਪ੍ਰਭ ਮਾਨਯੋ ॥
लोक अलोक दिसा बिदिसा अरु देव अदेव दुहूं प्रभ मानयो ॥

सर्वे जगत् दिग्विरोधी देवा राक्षसाः सर्वे तं भजन्ति

ਚਿਤ ਅਗਯਾਨ ਸੁ ਜਾਨ ਸੁਯੰਭਵ ਕੌਨ ਕੀ ਕਾਨਿ ਨਿਧਾਨ ਭੁਲਾਨਯੋ ॥੧੧॥
चित अगयान सु जान सुयंभव कौन की कानि निधान भुलानयो ॥११॥

हे अज्ञानी मन! कस्य अनुसरणं कृत्वा तं स्वविस्तारं सर्वज्ञं भगवन् विस्मृतवान् ? ११.

ਕਾਹੂੰ ਲੈ ਠੋਕਿ ਬਧੇ ਉਰਿ ਠਾਕੁਰ ਕਾਹੂੰ ਮਹੇਸ ਕੋ ਏਸ ਬਖਾਨਯੋ ॥
काहूं लै ठोकि बधे उरि ठाकुर काहूं महेस को एस बखानयो ॥

केनचित् कण्ठे पाषाणमूर्तिं बद्ध्वा केनचित् शिवं भगवता स्वीकृतवान्

ਕਾਹੂ ਕਹਿਯੋ ਹਰਿ ਮੰਦਰ ਮੈ ਹਰਿ ਕਾਹੂ ਮਸੀਤ ਕੈ ਬੀਚ ਪ੍ਰਮਾਨਯੋ ॥
काहू कहियो हरि मंदर मै हरि काहू मसीत कै बीच प्रमानयो ॥

मन्दिरस्य मस्जिदस्य वा अन्तः कश्चित् भगवन्तं मन्यते

ਕਾਹੂੰ ਨੇ ਰਾਮ ਕਹਯੋ ਕ੍ਰਿਸਨਾ ਕਹੁ ਕਾਹੂ ਮਨੈ ਅਵਤਾਰਨ ਮਾਨਯੋ ॥
काहूं ने राम कहयो क्रिसना कहु काहू मनै अवतारन मानयो ॥

कश्चित् तं रामं कृष्णं वा कथयति कश्चित् तस्य अवतारेषु विश्वासं करोति,

ਫੋਕਟ ਧਰਮ ਬਿਸਾਰ ਸਬੈ ਕਰਤਾਰ ਹੀ ਕਉ ਕਰਤਾ ਜੀਅ ਜਾਨਯੋ ॥੧੨॥
फोकट धरम बिसार सबै करतार ही कउ करता जीअ जानयो ॥१२॥

निष्प्रयोजनानि कर्माणि तु त्यक्त्वा मम मनः केवलं प्रजापतिमात्रं स्वीकृतम्।।12।।

ਜੌ ਕਹੋ ਰਾਮ ਅਜੋਨਿ ਅਜੈ ਅਤਿ ਕਾਹੇ ਕੌ ਕੌਸਲਿ ਕੁਖ ਜਯੋ ਜੂ ॥
जौ कहो राम अजोनि अजै अति काहे कौ कौसलि कुख जयो जू ॥

यदि वयं रामं भगवन्तं अजन्मं मन्यामहे तर्हि कौशल्यगर्भात् कथं बृहं गृहीतवान् ?

ਕਾਲ ਹੂੰ ਕਾਲ ਕਹੋ ਜਿਹ ਕੌ ਕਿਹਿ ਕਾਰਣ ਕਾਲ ਤੇ ਦੀਨ ਭਯੋ ਜੂ ॥
काल हूं काल कहो जिह कौ किहि कारण काल ते दीन भयो जू ॥

यः कालस्य (मृत्युः) कालः (विनाशकः) इति उच्यते, तर्हि कालस्य पुरतः कश्चित् स्वयं वशीकृतः किमर्थं न अभवत्?

ਸਤਿ ਸਰੂਪ ਬਿਬੈਰ ਕਹਾਇ ਸੁ ਕਯੋਂ ਪਥ ਕੋ ਰਥ ਹਾਕਿ ਧਯੋ ਜੂ ॥
सति सरूप बिबैर कहाइ सु कयों पथ को रथ हाकि धयो जू ॥

यदि वैरविरोधात् परं सत्यावतार इति उच्यते तर्हि अर्जुनस्य सारथिः किमर्थम् अभवत् ?