श्री दसम् ग्रन्थः

पुटः - 544


ਕੈਰਵ ਆਏ ਹੁਤੇ ਜਿਤਨੇ ਸਭ ਆਪਨੇ ਆਪਨੇ ਧਾਮਿ ਸਿਧਾਏ ॥
कैरव आए हुते जितने सभ आपने आपने धामि सिधाए ॥

तत्र आगताः कौरवाः सर्वे स्वगृहं ययुः |

ਸ੍ਯਾਮ ਭਨੈ ਬਹੁਰੋ ਬ੍ਰਿਜਨਾਇਕ ਦੁਆਰਵਤੀ ਹੂ ਕੇ ਭੀਤਰ ਆਏ ॥੨੪੨੭॥
स्याम भनै बहुरो ब्रिजनाइक दुआरवती हू के भीतर आए ॥२४२७॥

अस्मिन् पार्श्वे कौर्वा अपि स्वगृहं गतवन्तः कृष्णः पुनः द्वारकां प्रत्यागतवान्।।2427।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਗਿ ਤਹਾ ਕਰ ਕੈ ਚਲਿਯੋ ਸ੍ਯਾਮ ਭਨੈ ਬਸੁਦੇਵ ॥
जगि तहा कर कै चलियो स्याम भनै बसुदेव ॥

(कविः) श्यामः कथयति, बासदेवः तत्र यज्ञं कृत्वा (पश्चात्) गतः

ਜਿਹ ਕੋ ਸੁਤ ਚਉਦਹ ਭਵਨ ਸਭ ਦੇਵਨ ਕੋ ਭੇਵ ॥੨੪੨੮॥
जिह को सुत चउदह भवन सभ देवन को भेव ॥२४२८॥

गमनात् पूर्वं कृष्णः यज्ञं कृतवान् यतः वासुदेवस्य पुत्रः सर्वेषु चतुर्दशलोकेषु देवदेवः अस्ति।२४२८।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚਲਿਯੋ ਸ੍ਯਾਮ ਜੂ ਪ੍ਰੇਮ ਬਢਾਈ ॥
चलियो स्याम जू प्रेम बढाई ॥

श्रीकृष्णः प्रेमवर्धनेन गतः।

ਪੂਜਿਯੋ ਚਰਨ ਪਿਤਾ ਕੇ ਜਾਈ ॥
पूजियो चरन पिता के जाई ॥

कृष्णः सुखेन गतः गृहं प्राप्य पितुः पादौ पूजयति स्म

ਤਾਤ ਜਬੈ ਲਖਿ ਆਵਤ ਪਾਏ ॥
तात जबै लखि आवत पाए ॥

आगच्छन्तः पिता दृष्ट्वा (तान्) ।

ਤ੍ਰਿਭਵਨ ਕੇ ਕਰਤਾ ਠਹਰਾਏ ॥੨੪੨੯॥
त्रिभवन के करता ठहराए ॥२४२९॥

आगच्छन्तं पितरं तं ज्ञात्वा त्रिलोकनिर्मातारम् ॥२४२९॥

ਬਹੁ ਬਿਧਿ ਹਰਿ ਕੀ ਉਸਤਤਿ ਕਰੀ ॥
बहु बिधि हरि की उसतति करी ॥

श्रीकृष्णं प्रशस्तं प्रशंसितवान्।

ਮੂਰਤਿ ਹਰਿ ਕੀ ਚਿਤ ਮੈ ਧਰੀ ॥
मूरति हरि की चित मै धरी ॥

श्रीकृष्णं नानाप्रशंशं कृत्वा मनसि कृष्णमूर्तिं स्थापितवान्

ਆਪਨੋ ਪ੍ਰਭੁ ਲਖਿ ਪੂਜਾ ਕੀਨੀ ॥
आपनो प्रभु लखि पूजा कीनी ॥

स्वेश्वरं ज्ञात्वा पूजितः।

ਸ੍ਰੀ ਜਦੁਬੀਰ ਜਾਨ ਸਭ ਲੀਨੀ ॥੨੪੩੦॥
स्री जदुबीर जान सभ लीनी ॥२४३०॥

तं भगवन्तं मत्वा पूजयित्वा कृष्णोऽपि सर्वं रहस्यं मनसि अवगच्छत्।2430।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਕੁਰਖੇਤ੍ਰ ਬਿਖੈ ਜਗਿ ਕਰਕੈ ਗ੍ਵਾਰਿਨ ਕਉ ਗਿਆਨ ਦ੍ਰਿੜਾਇ ਦ੍ਵਾਰਵਤੀ ਜਾਤ ਭਏ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे कुरखेत्र बिखै जगि करकै ग्वारिन कउ गिआन द्रिड़ाइ द्वारवती जात भए धिआइ समापतं ॥

बचित्तरनाटके कृष्णावतारे (दशमस्कन्धपुराणमाश्रिते) वर्णनस्य अन्त्ये “यज्ञं कृत्वा द्वारिकां प्रति प्रत्यागमनं गोपीभ्यः ज्ञानविषये निर्देशं च” इति शीर्षकस्य अध्यायस्य समाप्तिः।

ਅਥ ਦੇਵਕੀ ਕੇ ਛਠਹੀ ਪੁਤ੍ਰ ਬਲਿ ਲੋਕ ਤੇ ਲਿਆਇ ਦੇਨਿ ਕਥਨੰ ॥
अथ देवकी के छठही पुत्र बलि लोक ते लिआइ देनि कथनं ॥

अधुना देवक्याः षट्पुत्राणां सर्वेषां आनयनविषये वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਇਕ ਪੈ ਤਬ ਹੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਚਲਿ ਦੇਵਕੀ ਆਈ ॥
स्री ब्रिजनाइक पै तब ही कबि स्याम कहै चलि देवकी आई ॥

कविः श्यामः कथयति, तदा देवकी श्रीकृष्णस्य समीपं गच्छन्ती आगता।

ਚਉਦਹ ਲੋਕਨ ਕੇ ਕਰਤਾ ਤੁਮ ਸਤਿ ਇਹੈ ਮਨ ਮੈ ਠਹਰਾਈ ॥
चउदह लोकन के करता तुम सति इहै मन मै ठहराई ॥

कविः श्यामः कथयति यत् तदा देवकी कृष्णस्य समीपम् आगत्य तं मनसि सत्येश्वरं मन्यते स्म, चतुर्दशलोकनिर्माता इति।

ਹੋ ਮਧੁ ਕੀਟਭ ਕੇ ਕਰਤਾ ਬਧ ਐਸੇ ਕਰੀ ਹਰਿ ਜਾਨਿ ਬਡਾਈ ॥
हो मधु कीटभ के करता बध ऐसे करी हरि जानि बडाई ॥

मधुकैतभहन्ता च श्रीकृष्णं एवं मनसा स्तुवन्।

ਪੁਤ੍ਰ ਜਿਤੇ ਹਮਰੈ ਹਨੇ ਕੰਸ ਸੋਊ ਹਮ ਕਉ ਤੁਮ ਦੇਹੁ ਮੰਗਾਈ ॥੨੪੩੧॥
पुत्र जिते हमरै हने कंस सोऊ हम कउ तुम देहु मंगाई ॥२४३१॥

सा अवदत्, “हे भगवन् ! आनयतु पुत्रान् सर्वान् कंसेन हतान्” २४३१ ।

ਆਨਿ ਦੀਏ ਬਲਿ ਲੋਕ ਤੇ ਬਾਲਕ ਮਾਇ ਕੇ ਬੈਨ ਜਬੈ ਸੁਨਿ ਪਾਏ ॥
आनि दीए बलि लोक ते बालक माइ के बैन जबै सुनि पाए ॥

मातुः लोकान् श्रुत्वा पातालात् सर्वान् पुत्रान् आनयत् ॥

ਦੇਵਕੀ ਬਾਲਕ ਜਾਨਿ ਤਿਨੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਉਠਿ ਕੰਠਿ ਲਗਾਏ ॥
देवकी बालक जानि तिनै कबि स्याम कहै उठि कंठि लगाए ॥

देवकी अपि तान् स्वपुत्रान् मत्वा आलिंगितवती

ਜਨਮਨ ਕੀ ਸੁਧਿ ਭੀ ਤਿਨ ਕੇ ਹਮ ਬਾਮਨ ਹੈ ਇਹ ਬੈਨ ਸੁਨਾਏ ॥
जनमन की सुधि भी तिन के हम बामन है इह बैन सुनाए ॥

तेषां जन्मविषये चैतन्यम् अपि पुनः सजीवम् अभवत्, ते अपि स्वस्य उच्चवंशस्य विषये अपि ज्ञातवन्तः