तत्र आगताः कौरवाः सर्वे स्वगृहं ययुः |
अस्मिन् पार्श्वे कौर्वा अपि स्वगृहं गतवन्तः कृष्णः पुनः द्वारकां प्रत्यागतवान्।।2427।।
दोहरा
(कविः) श्यामः कथयति, बासदेवः तत्र यज्ञं कृत्वा (पश्चात्) गतः
गमनात् पूर्वं कृष्णः यज्ञं कृतवान् यतः वासुदेवस्य पुत्रः सर्वेषु चतुर्दशलोकेषु देवदेवः अस्ति।२४२८।
चौपाई
श्रीकृष्णः प्रेमवर्धनेन गतः।
कृष्णः सुखेन गतः गृहं प्राप्य पितुः पादौ पूजयति स्म
आगच्छन्तः पिता दृष्ट्वा (तान्) ।
आगच्छन्तं पितरं तं ज्ञात्वा त्रिलोकनिर्मातारम् ॥२४२९॥
श्रीकृष्णं प्रशस्तं प्रशंसितवान्।
श्रीकृष्णं नानाप्रशंशं कृत्वा मनसि कृष्णमूर्तिं स्थापितवान्
स्वेश्वरं ज्ञात्वा पूजितः।
तं भगवन्तं मत्वा पूजयित्वा कृष्णोऽपि सर्वं रहस्यं मनसि अवगच्छत्।2430।
बचित्तरनाटके कृष्णावतारे (दशमस्कन्धपुराणमाश्रिते) वर्णनस्य अन्त्ये “यज्ञं कृत्वा द्वारिकां प्रति प्रत्यागमनं गोपीभ्यः ज्ञानविषये निर्देशं च” इति शीर्षकस्य अध्यायस्य समाप्तिः।
अधुना देवक्याः षट्पुत्राणां सर्वेषां आनयनविषये वर्णनम् आरभ्यते
स्वय्या
कविः श्यामः कथयति, तदा देवकी श्रीकृष्णस्य समीपं गच्छन्ती आगता।
कविः श्यामः कथयति यत् तदा देवकी कृष्णस्य समीपम् आगत्य तं मनसि सत्येश्वरं मन्यते स्म, चतुर्दशलोकनिर्माता इति।
मधुकैतभहन्ता च श्रीकृष्णं एवं मनसा स्तुवन्।
सा अवदत्, “हे भगवन् ! आनयतु पुत्रान् सर्वान् कंसेन हतान्” २४३१ ।
मातुः लोकान् श्रुत्वा पातालात् सर्वान् पुत्रान् आनयत् ॥
देवकी अपि तान् स्वपुत्रान् मत्वा आलिंगितवती
तेषां जन्मविषये चैतन्यम् अपि पुनः सजीवम् अभवत्, ते अपि स्वस्य उच्चवंशस्य विषये अपि ज्ञातवन्तः