श्री दसम् ग्रन्थः

पुटः - 849


ਤਿਹ ਜਿਯ ਸੋਕ ਤਵਨ ਕੌ ਭਾਰੋ ॥੨॥
तिह जिय सोक तवन कौ भारो ॥२॥

तस्याः पतिः परदेशं प्रति प्रस्थितः आसीत् येन तस्याः महती आघातः अभवत्।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਮਿਤ ਦਰਬ ਤਾ ਕੇ ਸਦਨ ਚੋਰਨ ਸੁਨੀ ਸੁਧਾਰਿ ॥
अमित दरब ता के सदन चोरन सुनी सुधारि ॥

तस्याः गृहे बहुधनं ज्ञात्वा चोरैः ।

ਰੈਨਿ ਪਰੀ ਤਾ ਕੇ ਪਰੇ ਅਮਿਤ ਮਸਾਲੈ ਜਾਰਿ ॥੩॥
रैनि परी ता के परे अमित मसालै जारि ॥३॥

मशालानि गृहीत्वा तस्याः गृहं प्रति प्रस्थिताः।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੋਰ ਆਵਤ ਅਤਿ ਨਾਰਿ ਨਿਹਾਰੇ ॥
चोर आवत अति नारि निहारे ॥

यदा सा चोरान् आगच्छन्तं दृष्ट्वा

ਐਸ ਭਾਤਿ ਸੋ ਬਚਨ ਉਚਾਰੇ ॥
ऐस भाति सो बचन उचारे ॥

आगच्छन्तं चोरान् दृष्ट्वा सा अवदत्।

ਸੁਨੁ ਤਸਕਰ ਮੈ ਨਾਰਿ ਤਿਹਾਰੀ ॥
सुनु तसकर मै नारि तिहारी ॥

हे चोर ! अहं तव स्त्री अस्मि।

ਅਪਨੀ ਜਾਨ ਕਰਹੁ ਰਖਵਾਰੀ ॥੪॥
अपनी जान करहु रखवारी ॥४॥

'शृणु त्वं, अहं तव नारी, स्वं मन्यमानः पाहि मां।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਭ ਗ੍ਰਿਹ ਕੋ ਧਨੁ ਤੁਮ ਹਰਹੁ ਹਮਹੂੰ ਸੰਗ ਲੈ ਜਾਹੁ ॥
सभ ग्रिह को धनु तुम हरहु हमहूं संग लै जाहु ॥

'गृहात् सर्वं इस्पातं कृत्वा मां weIl इति सह नेतुम् शक्नोषि,

ਭਾਤਿ ਭਾਤਿ ਕੇ ਰੈਨਿ ਦਿਨ ਮੋ ਸੌ ਕੇਲ ਕਮਾਹੁ ॥੫॥
भाति भाति के रैनि दिन मो सौ केल कमाहु ॥५॥

'बहुधा च मया सह रमस्व।'(5)

ਪ੍ਰਥਮ ਹਮਾਰੇ ਧਾਮ ਕੋ ਭੋਜਨ ਕਰਹੁ ਬਨਾਇ ॥
प्रथम हमारे धाम को भोजन करहु बनाइ ॥

'प्रथमं भवतः कृते मम गृहे भोजनं करिष्यामि,

ਪਾਛੇ ਮੁਹਿ ਲੈ ਜਾਇਯਹੁ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥੬॥
पाछे मुहि लै जाइयहु ह्रिदै हरख उपजाइ ॥६॥

'ततः मां नीत्वा हृदयं पूर्णतया आस्वादयतु'।(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੋਰ ਕਹਿਯੋ ਤ੍ਰਿਯ ਭਲੀ ਉਚਾਰੀ ॥
चोर कहियो त्रिय भली उचारी ॥

चोराः अवदन् यत् स्त्रियाः सम्यक् उक्तम्।

ਅਬ ਨਾਰੀ ਤੈ ਭਈ ਹਮਾਰੀ ॥
अब नारी तै भई हमारी ॥

चोराः मन्यन्ते स्म यत् सा सम्यक् अस्ति, सा स्वकीया अस्ति।

ਪ੍ਰਥਮ ਭਛ ਕੈ ਹਮਹਿ ਖਵਾਵਹੁ ॥
प्रथम भछ कै हमहि खवावहु ॥

प्रथमं (अस्मान्) पोषयतु

ਤਾ ਪਾਛੇ ਮੁਰਿ ਨਾਰਿ ਕਹਾਵਹੁ ॥੭॥
ता पाछे मुरि नारि कहावहु ॥७॥

'प्रथमं भोजनं कुर्मः ततः सा अस्माकं स्त्री भवतु।'(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚੌਛਤਾ ਪਰ ਤਬ ਤਰੁਨਿ ਚੋਰਨ ਦਿਯੌ ਚਰਾਇ ॥
चौछता पर तब तरुनि चोरन दियौ चराइ ॥

सा चोरान् ऊर्ध्वं प्रेषितवती,

ਆਪਿ ਕਰਾਹੀ ਚਾਰਿ ਕੈ ਲੀਨੇ ਬਰੇ ਪਕਾਇ ॥੮॥
आपि कराही चारि कै लीने बरे पकाइ ॥८॥

स्वयं च कम्भं वह्निं स्थापयित्वा पाकं प्रारभत।(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੋਰ ਮਹਲ ਪਰ ਦਏ ਚੜਾਈ ॥
चोर महल पर दए चड़ाई ॥

चोराः प्रासादस्य उपरि स्थापिताः आसन्

ਆਪੁ ਮਾਰਿ ਤਾਲੇ ਉਠਿ ਆਈ ॥
आपु मारि ताले उठि आई ॥

तान् पेन्ट-हाउस्-मध्ये उपरि प्रेषयित्वा सा अवतीर्य द्वारं कुण्डीकृतवती

ਬੈਠਿ ਤੇਲ ਕੋ ਭੋਜ ਪਕਾਯੋ ॥
बैठि तेल को भोज पकायो ॥

तान् पेन्ट-हाउस्-मध्ये उपरि प्रेषयित्वा सा अवतीर्य द्वारं कुण्डीकृतवती

ਅਧਿਕ ਬਿਖੈ ਭੇ ਤਾਹਿ ਮਿਲਾਯੋ ॥੯॥
अधिक बिखै भे ताहि मिलायो ॥९॥

सा, ततः भोजनं कर्तुं निवसति स्म, तस्मिन् विषं च स्थापयति स्म।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਡਾਰਿ ਮਹੁਰਾ ਭੋਜ ਮੈ ਚੋਰਨ ਦਯੋ ਖਵਾਇ ॥
डारि महुरा भोज मै चोरन दयो खवाइ ॥

विषयुक्ता सा चोरेभ्यः भोजनं प्रदत्तवती ।

ਨਿਕਸਿ ਆਪਿ ਆਵਤ ਭਈ ਤਾਲੋ ਦ੍ਰਿੜ ਕਰਿ ਲਾਇ ॥੧੦॥
निकसि आपि आवत भई तालो द्रिड़ करि लाइ ॥१०॥

स्वयं च द्वारं कुण्डीकृत्य अवतरत्।(१०)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਸਿ ਹਸਿ ਬੈਨ ਚੋਰ ਸੋ ਕਹੈ ॥
हसि हसि बैन चोर सो कहै ॥

सः चोरस्य (वीरस्य) हस्तौ हस्तेन गृहीतवान्

ਤਾ ਕੋ ਹਾਥ ਹਾਥ ਸੋ ਗਹੈ ॥
ता को हाथ हाथ सो गहै ॥

(पाकशालायां स्थितस्य चौरस्य नेतारं प्रति) सा तस्य हस्तं दत्त्वा तस्य सह हर्षेण सम्भाषितवती।

ਬਾਤਨ ਸੋ ਤਾ ਕੋ ਬਿਰਮਾਵੈ ॥
बातन सो ता को बिरमावै ॥

(पाकशालायां स्थितस्य चौरस्य नेतारं प्रति) सा तस्य हस्तं दत्त्वा तस्य सह हर्षेण सम्भाषितवती।

ਬੈਠੀ ਆਪਿ ਤੇਲ ਅਵਟਾਵੈ ॥੧੧॥
बैठी आपि तेल अवटावै ॥११॥

सा तस्मै स्वभाषणद्वारा सुखं दत्तवती, तैलं (अग्नौ) क्वाथयितुं स्थापयति स्म।(11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੇਲ ਜਬੈ ਤਾਤੋ ਭਯੋ ਤਾ ਕੀ ਦ੍ਰਿਸਟਿ ਬਚਾਇ ॥
तेल जबै तातो भयो ता की द्रिसटि बचाइ ॥

यदा तैलं पर्याप्तं उष्णं भवति स्म, चोरीदृष्टिभिः ।

ਡਾਰਿ ਸੀਸ ਤਾ ਕੇ ਦਯੋ ਮਾਰਿਯੋ ਚੋਰ ਜਰਾਇ ॥੧੨॥
डारि सीस ता के दयो मारियो चोर जराइ ॥१२॥

तस्य शिरसि निक्षिप्य एवं तं हतवती।(12)

ਚੋਰ ਰਾਜ ਜਰਿ ਕੈ ਮਰਿਯੋ ਚੋਰ ਮਰਿਯੋ ਬਿਖੁ ਖਾਇ ॥
चोर राज जरि कै मरियो चोर मरियो बिखु खाइ ॥

क्वथनतैलेन चोरनायकः हतः अन्ये च विषभक्षणेन मृताः।

ਪ੍ਰਾਤ ਭਏ ਕੁਟਵਾਰ ਕੇ ਸਭ ਹੀ ਦਏ ਬੰਧਾਇ ॥੧੩॥
प्रात भए कुटवार के सभ ही दए बंधाइ ॥१३॥

प्रातः सा गत्वा (he police chief of the police.(l3)(1) इत्यस्मै समग्रं कथां कथितवती।

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਬਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੨॥੬੧੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे बतीसवो चरित्र समापतम सतु सुभम सतु ॥३२॥६१८॥अफजूं॥

द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशत् शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (३२)(६१८) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਉਤਰ ਦੇਸ ਰਾਵ ਇਕ ਕਹਿਯੈ ॥
उतर देस राव इक कहियै ॥

उत्तरे देशे पूर्वं राजा आसीत् ।

ਅਧਿਕ ਰੂਪ ਜਾ ਕੋ ਜਗ ਲਹਿਯੈ ॥
अधिक रूप जा को जग लहियै ॥

इत्यस्मिन्‌। देशस्य उत्तरे एकः राजा निवसति स्म यः अतीव सुन्दरः आसीत् ।

ਛਤ੍ਰ ਕੇਤੁ ਰਾਜਾ ਕੋ ਨਾਮਾ ॥
छत्र केतु राजा को नामा ॥

तस्य राज्ञः नाम छत्र केतुः आसीत् ।

ਨਿਰਖਿ ਥਕਿਤ ਰਹਈ ਜਿਹ ਬਾਮਾ ॥੧॥
निरखि थकित रहई जिह बामा ॥१॥

छत्तर केत इति नाम तं दृष्ट्वा भार्या सदा तृप्ता भवति स्म ।(१)

ਛਤ੍ਰ ਮੰਜਰੀ ਨਾਮ ਤਵਨ ਕੋ ॥
छत्र मंजरी नाम तवन को ॥

छत्तर केत इति नाम तं दृष्ट्वा भार्या सदा तृप्ता भवति स्म ।(१)

ਅਧਿਕ ਰੂਪ ਜਗ ਸੁਨਤ ਜਵਨ ਕੋ ॥
अधिक रूप जग सुनत जवन को ॥

तस्याः नाम छत्तर मञ्जरी आसीत्; सा सुन्दरतमः इति प्रशंसिता आसीत् ।