तस्याः पतिः परदेशं प्रति प्रस्थितः आसीत् येन तस्याः महती आघातः अभवत्।(2)
दोहिरा
तस्याः गृहे बहुधनं ज्ञात्वा चोरैः ।
मशालानि गृहीत्वा तस्याः गृहं प्रति प्रस्थिताः।(3)
चौपाई
यदा सा चोरान् आगच्छन्तं दृष्ट्वा
आगच्छन्तं चोरान् दृष्ट्वा सा अवदत्।
हे चोर ! अहं तव स्त्री अस्मि।
'शृणु त्वं, अहं तव नारी, स्वं मन्यमानः पाहि मां।(4)
दोहिरा
'गृहात् सर्वं इस्पातं कृत्वा मां weIl इति सह नेतुम् शक्नोषि,
'बहुधा च मया सह रमस्व।'(5)
'प्रथमं भवतः कृते मम गृहे भोजनं करिष्यामि,
'ततः मां नीत्वा हृदयं पूर्णतया आस्वादयतु'।(6)
चौपाई
चोराः अवदन् यत् स्त्रियाः सम्यक् उक्तम्।
चोराः मन्यन्ते स्म यत् सा सम्यक् अस्ति, सा स्वकीया अस्ति।
प्रथमं (अस्मान्) पोषयतु
'प्रथमं भोजनं कुर्मः ततः सा अस्माकं स्त्री भवतु।'(7)
दोहिरा
सा चोरान् ऊर्ध्वं प्रेषितवती,
स्वयं च कम्भं वह्निं स्थापयित्वा पाकं प्रारभत।(8)
चौपाई
चोराः प्रासादस्य उपरि स्थापिताः आसन्
तान् पेन्ट-हाउस्-मध्ये उपरि प्रेषयित्वा सा अवतीर्य द्वारं कुण्डीकृतवती
तान् पेन्ट-हाउस्-मध्ये उपरि प्रेषयित्वा सा अवतीर्य द्वारं कुण्डीकृतवती
सा, ततः भोजनं कर्तुं निवसति स्म, तस्मिन् विषं च स्थापयति स्म।(9)
दोहिरा
विषयुक्ता सा चोरेभ्यः भोजनं प्रदत्तवती ।
स्वयं च द्वारं कुण्डीकृत्य अवतरत्।(१०)
चौपाई
सः चोरस्य (वीरस्य) हस्तौ हस्तेन गृहीतवान्
(पाकशालायां स्थितस्य चौरस्य नेतारं प्रति) सा तस्य हस्तं दत्त्वा तस्य सह हर्षेण सम्भाषितवती।
(पाकशालायां स्थितस्य चौरस्य नेतारं प्रति) सा तस्य हस्तं दत्त्वा तस्य सह हर्षेण सम्भाषितवती।
सा तस्मै स्वभाषणद्वारा सुखं दत्तवती, तैलं (अग्नौ) क्वाथयितुं स्थापयति स्म।(11)
दोहिरा
यदा तैलं पर्याप्तं उष्णं भवति स्म, चोरीदृष्टिभिः ।
तस्य शिरसि निक्षिप्य एवं तं हतवती।(12)
क्वथनतैलेन चोरनायकः हतः अन्ये च विषभक्षणेन मृताः।
प्रातः सा गत्वा (he police chief of the police.(l3)(1) इत्यस्मै समग्रं कथां कथितवती।
द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशत् शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (३२)(६१८) ९.
चौपाई
उत्तरे देशे पूर्वं राजा आसीत् ।
इत्यस्मिन्। देशस्य उत्तरे एकः राजा निवसति स्म यः अतीव सुन्दरः आसीत् ।
तस्य राज्ञः नाम छत्र केतुः आसीत् ।
छत्तर केत इति नाम तं दृष्ट्वा भार्या सदा तृप्ता भवति स्म ।(१)
छत्तर केत इति नाम तं दृष्ट्वा भार्या सदा तृप्ता भवति स्म ।(१)
तस्याः नाम छत्तर मञ्जरी आसीत्; सा सुन्दरतमः इति प्रशंसिता आसीत् ।