श्री दसम् ग्रन्थः

पुटः - 1051


ਰਾਵ ਰੰਕ ਅਰੁ ਬਚਤ ਨ ਕੋਊ ॥੪॥
राव रंक अरु बचत न कोऊ ॥४॥

राजा रङ्कः अन्यः कोऽपि न जीवति। ४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜੋ ਉਪਜਿਯੋ ਸੋ ਬਿਨਸਿਯੋ ਜਿਯਤ ਨ ਰਹਸੀ ਕੋਇ ॥
जो उपजियो सो बिनसियो जियत न रहसी कोइ ॥

यत् जायते तत् नश्यति, न कश्चित् जीवति।

ਊਚ ਨੀਚ ਰਾਜਾ ਪ੍ਰਜਾ ਸੁਰ ਸੁਰਪਤਿ ਕੋਊ ਹੋਇ ॥੫॥
ऊच नीच राजा प्रजा सुर सुरपति कोऊ होइ ॥५॥

(यथा) उच्चैः नीचैः, राजा प्रजाः, देवा वा इन्द्रः, कोऽपि (किमर्थं न) ॥५॥

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤੁਮ ਸੁੰਦਰਿ ਸਭ ਸੋਕ ਨਿਵਾਰਹੁ ॥
तुम सुंदरि सभ सोक निवारहु ॥

(तदा राजा उक्तवान्) हे शोभने ! त्वं सर्वाणि वेदनाम् अपसारयसि

ਸ੍ਰੀ ਜਦੁਪਤਿ ਕਹ ਹਿਯੈ ਸੰਭਾਰਹੁ ॥
स्री जदुपति कह हियै संभारहु ॥

श्रीकृष्णं च मनसि ध्यायन्तु।

ਵਾ ਸੁਤ ਕੋ ਕਛੁ ਸੋਕ ਨ ਕੀਜੈ ॥
वा सुत को कछु सोक न कीजै ॥

तत् पुत्रं मा दुःखं प्राप्नुयात्

ਔਰ ਮਾਗਿ ਪ੍ਰਭੁ ਤੇ ਸੁਤ ਲੀਜੈ ॥੬॥
और मागि प्रभु ते सुत लीजै ॥६॥

ईश्वरं च अन्यं पुत्रं याचत। ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਵਰ ਤੁਮਾਰੇ ਧਾਮ ਮੈ ਹ੍ਵੈ ਹੈ ਪੂਤ ਅਪਾਰ ॥
अवर तुमारे धाम मै ह्वै है पूत अपार ॥

सौम्य सौन्दर्यम् ! शृणु भवतः गृहे बहवः पुत्राः भविष्यन्ति।

ਵਾ ਕੋ ਸੋਕ ਨ ਕੀਜਿਯੈ ਸੁਨ ਸੁੰਦਰਿ ਸੁਕੁਮਾਰਿ ॥੭॥
वा को सोक न कीजियै सुन सुंदरि सुकुमारि ॥७॥

अतः तस्य विषये बहु चिन्ता न कुर्वन्तु।7.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਰਾਜੈ ਯੌ ਤਿਹ ਸਮਝਾਯੋ ॥
जब राजै यौ तिह समझायो ॥

यदा राजा एवं व्याख्यातवान् |

ਤਬ ਰਾਨੀ ਸੁਤ ਸੋਕ ਮਿਟਾਯੋ ॥
तब रानी सुत सोक मिटायो ॥

तदा राज्ञी पुत्रस्य दुःखं विस्मृतवती।

ਅਵਰ ਪੂਤ ਕੀ ਆਸਾ ਭਏ ॥
अवर पूत की आसा भए ॥

सा अन्यस्य पुत्रस्य अपेक्षां कर्तुं आरब्धा ।

ਚੌਬਿਸ ਬਰਿਸ ਬੀਤਿ ਕਰਿ ਗਏ ॥੮॥
चौबिस बरिस बीति करि गए ॥८॥

(एवं आशायां एव) चतुर्विंशतिवर्षाणि व्यतीतानि। ८.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸੁੰਦਰ ਨਰ ਇਕ ਪੇਖਤ ਤਬ ਅਬਲਾ ਭਈ ॥
सुंदर नर इक पेखत तब अबला भई ॥

तदा सा महिला एकं सुन्दरं पुरुषं दृष्टवती।

ਗ੍ਰਿਹ ਕੀ ਸਭ ਸੁਧਿ ਬਿਸਰਿ ਤਾਹਿ ਤਬ ਹੀ ਗਈ ॥
ग्रिह की सभ सुधि बिसरि ताहि तब ही गई ॥

तस्मिन् क्षणे सः गृहस्य सर्वाणि प्रज्ञां विस्मृतवान्।

ਪਠੈ ਸਹਚਰੀ ਤਾ ਕੌ ਲਿਯੋ ਮੰਗਾਇ ਕੈ ॥
पठै सहचरी ता कौ लियो मंगाइ कै ॥

सः दासीं प्रेषयित्वा तां आहूतवान्।

ਹੋ ਕਾਮ ਕੇਲ ਤਿਹ ਸੰਗ ਕਰਿਯੋ ਸੁਖ ਪਾਇ ਕੈ ॥੯॥
हो काम केल तिह संग करियो सुख पाइ कै ॥९॥

तेन सह सुखेन क्रीडति स्म। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਰਾਨੀ ਯੌ ਹ੍ਰਿਦੈ ਬਿਚਾਰੀ ॥
तब रानी यौ ह्रिदै बिचारी ॥

तदा राज्ञी हृदये एतत् चिन्तितवती।

ਬੋਲਿ ਜਾਰ ਪ੍ਰਤਿ ਸਕਲ ਸਿਖਾਰੀ ॥
बोलि जार प्रति सकल सिखारी ॥

मित्राय सर्वं पाठितवान्

ਲਰਿਕਾ ਹੁਤੋ ਜੋਗ੍ਰਯਹ ਹਰਿਯੋ ॥
लरिका हुतो जोग्रयह हरियो ॥

(यत् यदा अहं) बालः आसम्, (क) जोगी अपहृतवान्, .

ਸੁੰਦਰ ਜਾਨਿ ਨ ਮੋ ਬਧਿ ਕਰਿਯੋ ॥੧੦॥
सुंदर जानि न मो बधि करियो ॥१०॥

परन्तु सुन्दरं इति मत्वा मां मा हन्तु। १०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਥੋ ਬਾਲਕ ਜੋਗੀ ਹਰਿਯੋ ਹ੍ਵੈ ਭਿਰਟੀ ਕੇ ਭੇਸ ॥
थो बालक जोगी हरियो ह्वै भिरटी के भेस ॥

(अहं) बालः आसीत्, जोगी च वृकरूपं गृहीतवान्।

ਮੈ ਜਾਨਤ ਨਹਿ ਕਵਨ ਸੁਤ ਬਸਤ ਕਵਨ ਸੇ ਦੇਸ ॥੧੧॥
मै जानत नहि कवन सुत बसत कवन से देस ॥११॥

न जाने कस्य पुत्रोऽस्मि कस्य देशस्य च । ११.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਾਰ ਸੰਗ ਇਹ ਭਾਤਿ ਸਿਖਾਈ ॥
जार संग इह भाति सिखाई ॥

बन्धुः एवं पाठितवान्

ਆਪ ਰਾਵ ਸੋ ਜਾਇ ਜਤਾਈ ॥
आप राव सो जाइ जताई ॥

स च गत्वा राजानम् अवदत्

ਜੋ ਬਾਲਕ ਮੈ ਪੂਤ ਗਵਾਯੋ ॥
जो बालक मै पूत गवायो ॥

यत् शिशुः पुत्रः मया नष्टः,

ਸੋ ਮੈ ਆਜੁ ਖੋਜ ਤੇ ਪਾਯੋ ॥੧੨॥
सो मै आजु खोज ते पायो ॥१२॥

अद्य अन्वेषणेन तत् प्राप्तवन्तः। १२.

ਸੁਨਿ ਨ੍ਰਿਪ ਬਚਨ ਅਨੰਦਿਤ ਭਯੋ ॥
सुनि न्रिप बचन अनंदित भयो ॥

तद्वचनं श्रुत्वा राजा हर्षितः अभवत्

ਤਾ ਕੋ ਬੋਲਿ ਨਿਕਟਿ ਤਬ ਲਯੋ ॥
ता को बोलि निकटि तब लयो ॥

तं आहूय च।

ਤਬ ਰਾਨੀ ਇਹ ਭਾਤਿ ਉਚਾਰੋ ॥
तब रानी इह भाति उचारो ॥

अथ राज्ञी एवं उक्तवती।

ਸੁਨੋ ਪੂਤ ਤੁਮ ਬਚਨ ਹਮਾਰੋ ॥੧੩॥
सुनो पूत तुम बचन हमारो ॥१३॥

हे पुत्र ! त्वं अस्मान् शृणु। १३.

ਸਕਲ ਬ੍ਰਿਥਾ ਅਪਨੀ ਤੁਮ ਕਹੋ ॥
सकल ब्रिथा अपनी तुम कहो ॥

त्वं (अस्मान्) स्वस्य सर्वं अतीतं वदसि

ਹਮਰੇ ਸਭ ਸੋਕਨ ਕਹ ਦਹੋ ॥
हमरे सभ सोकन कह दहो ॥

अस्माकं दुःखानि च सर्वाणि दहतु।

ਰਾਜਾ ਸੋਂ ਕਹਿ ਪ੍ਰਗਟ ਸੁਨਾਯੋ ॥
राजा सों कहि प्रगट सुनायो ॥

राज्ञः स्पष्टतया कथयतु

ਰਾਜਪੂਤ ਹ੍ਵੈ ਰਾਜ ਕਮਾਯੋ ॥੧੪॥
राजपूत ह्वै राज कमायो ॥१४॥

राजपुत्रत्वेन च राज्यं कुर्वन्तु। १४.

ਸੁਨੁ ਰਾਨੀ ਮੈ ਕਹਾ ਬਖਾਨੋ ॥
सुनु रानी मै कहा बखानो ॥

हे राज्ञी ! मम वक्तव्यं शृणुत।

ਬਾਲਕ ਹੁਤੋ ਕਛੂ ਨਹਿ ਜਾਨੋ ॥
बालक हुतो कछू नहि जानो ॥

अहं बालः आसम्, किमपि न जानामि स्म।

ਜੋਗੀ ਕਹਿਯੋ ਸੁ ਤੁਮ ਤਨ ਕਹਿਹੌ ॥
जोगी कहियो सु तुम तन कहिहौ ॥

अहं भवन्तं वदामि यत् जोगी उक्तवान्

ਸੋਕ ਸੰਤਾਪ ਤਿਹਾਰੋ ਦਹਿਹੌ ॥੧੫॥
सोक संताप तिहारो दहिहौ ॥१५॥

तव दुःखं च दुःखं च दूरीकरोतु। १५.

ਇਕ ਦਿਨ ਯੌ ਜੌਗੀਸ ਉਚਾਰਿਯੋ ॥
इक दिन यौ जौगीस उचारियो ॥

एकदा (तत्) जोगी (मम) एवम् अवदत्

ਸੂਰਤਿ ਸਹਿਰ ਬਡੋ ਉਜਿਯਾਰਿਯੋ ॥
सूरति सहिर बडो उजियारियो ॥

तत् महत् सुन्दरं नगरं 'सूरत' अस्ति।

ਹ੍ਵੈ ਭਿਰਟੀ ਮੈ ਤਹਾ ਸਿਧਾਯੋ ॥
ह्वै भिरटी मै तहा सिधायो ॥

अहं वृकः भूत्वा तत्र गतः

ਬਾਲਕ ਸੁਤ ਰਾਜਾ ਕੋ ਪਾਯੋ ॥੧੬॥
बालक सुत राजा को पायो ॥१६॥

शिशवं च राज्ञः पुत्रं प्रतिगृह्य। 16.

ਹ੍ਵੈ ਭਿਰਟੀ ਜਬ ਹੀ ਮੈ ਧਯੋ ॥
ह्वै भिरटी जब ही मै धयो ॥

यदा अहं वृकः इव धावितवान्, .

ਭਾਜਿ ਲੋਗ ਆਗੇ ਤੇ ਗਯੋ ॥
भाजि लोग आगे ते गयो ॥

अतः जनाः अग्रे धावितवन्तः।

ਤੋਹਿ ਡਾਰਿ ਬਗਲੀ ਮਹਿ ਲੀਨੋ ॥
तोहि डारि बगली महि लीनो ॥

(अहं) त्वां बगलीयां स्थापयामि

ਔਰੈ ਦੇਸ ਪਯਾਨੋ ਕੀਨੋ ॥੧੭॥
औरै देस पयानो कीनो ॥१७॥

अन्यदेशं च गतः। १७.

ਚੇਲਾ ਅਵਰ ਭਛ ਤਬ ਲ੍ਯਾਏ ॥
चेला अवर भछ तब ल्याए ॥

अथ अन्ये शिष्याः (भोजनं) खादितुम् आनयन्ति स्म।

ਤਾਹਿ ਖ੍ਵਾਇ ਕਰਿ ਨਾਥ ਰਿਝਾਏ ॥
ताहि ख्वाइ करि नाथ रिझाए ॥

ते भक्षणेन भगवन्तं प्रीणयन्ति स्म।

ਭਛਨ ਕਾਜਿ ਔਰ ਕੋਊ ਧਰਿਯੋ ॥
भछन काजि और कोऊ धरियो ॥

(ते) अन्यत् किमपि खादितुम् आरक्षन्ति स्म

ਰਾਵ ਪੂਤ ਲਖਿ ਮੋਹਿ ਉਬਰਿਯੋ ॥੧੮॥
राव पूत लखि मोहि उबरियो ॥१८॥

स च राजपुत्र इति मत्वा मां मुक्तवान्। १८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਨੁ ਰਾਨੀ ਐਸੇ ਬਚਨ ਨੈਨਨ ਨੀਰੁ ਬਹਾਇ ॥
सुनु रानी ऐसे बचन नैनन नीरु बहाइ ॥

एतत् श्रुत्वा रानीनेत्रेभ्यः अश्रुपातः अभवत्

ਨ੍ਰਿਪ ਦੇਖਤ ਸੁਤ ਜਾਰ ਕਹਿ ਲਯੋ ਗਰੇ ਸੋ ਲਾਇ ॥੧੯॥
न्रिप देखत सुत जार कहि लयो गरे सो लाइ ॥१९॥

राजा च तं दृष्ट्वा मित्रं पुत्रम् आहूय आलिङ्गितवान्। १९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਾਲਕ ਹੁਤੋ ਪੂਤ ਤਬ ਹਰਿਯੋ ॥
बालक हुतो पूत तब हरियो ॥

(यदा) पुत्रः बालः आसीत्, तदा सः अपहृतः।

ਮੋਰੇ ਭਾਗ ਸੁ ਜਿਯਤ ਉਬਰਿਯੋ ॥
मोरे भाग सु जियत उबरियो ॥

परन्तु अहं केवलं सद्कार्यं कृत्वा एव जीवितः अस्मि।

ਕੌਨਹੂੰ ਕਾਜ ਦੇਸ ਇਹ ਆਯੋ ॥
कौनहूं काज देस इह आयो ॥

सः केवलं केनचित् कार्याय (अस्मिन्) देशे आगतः।

ਸੋ ਹਮ ਆਜੁ ਖੋਜ ਤੇ ਪਾਯੋ ॥੨੦॥
सो हम आजु खोज ते पायो ॥२०॥

अतः अद्य मया अन्वेषणं कृत्वा प्राप्तम्। २०.

ਗਹਿ ਗਹਿ ਤਾ ਕੋ ਗਰੇ ਲਗਾਵੈ ॥
गहि गहि ता को गरे लगावै ॥

सा तं गृहीत्वा आलिंगितवती

ਦੇਖਤ ਰਾਵ ਚੂੰਬਿ ਮੁਖ ਜਾਵੈ ॥
देखत राव चूंबि मुख जावै ॥

राजानं च दृष्ट्वा सा (तस्य) मुखं चुम्बयति स्म।

ਅਪਨੇ ਧਾਮ ਸੇਜ ਡਸਵਾਈ ॥
अपने धाम सेज डसवाई ॥

मुनिः स्वगृहे शयितः

ਤਾ ਸੌ ਰੈਨਿ ਬਿਰਾਜਤ ਜਾਈ ॥੨੧॥
ता सौ रैनि बिराजत जाई ॥२१॥

रात्रौ च तेन सह उपविष्टवान्। २१.

ਆਠੋ ਜਾਮ ਧਾਮ ਤਿਹ ਰਾਖੈ ॥
आठो जाम धाम तिह राखै ॥

सा तं अष्टवादने गृहे एव स्थापयति स्म

ਪੂਤ ਪੂਤ ਮੁਖ ਤੇ ਤਿਹ ਭਾਖੈ ॥
पूत पूत मुख ते तिह भाखै ॥

पुत्रं च मुखेन पुत्रम् आहूतवान्।

ਕਾਮ ਕੇਲ ਨਿਸਿ ਭਈ ਕਮਾਵੈ ॥
काम केल निसि भई कमावै ॥

तेन सह दिवारात्रौ क्रीडति स्म।