श्री दसम् ग्रन्थः

पुटः - 562


ਨ੍ਰਿਪ ਦੇਸ ਦੇਸ ਬਿਦੇਸ ਜਹ ਤਹ ਪਾਪ ਕਰਮ ਸਬੈ ਲਗੇ ॥
न्रिप देस देस बिदेस जह तह पाप करम सबै लगे ॥

नानादेशराजाः पापकर्मणि मग्नाः भविष्यन्ति

ਨਰ ਲਾਜ ਛਾਡਿ ਨਿਲਾਜ ਹੁਐ ਫਿਰੈ ਧਰਮ ਕਰਮ ਸਬੈ ਭਗੇ ॥
नर लाज छाडि निलाज हुऐ फिरै धरम करम सबै भगे ॥

व्यक्तिः निर्लज्जाः भ्रमिष्यन्ति, स्वस्य लज्जां त्यक्त्वा धार्मिकाज्ञाः शीघ्रं गमिष्यन्ति

ਕਿਧੌ ਸੂਦ੍ਰ ਜਹ ਤਹ ਸਰਬ ਮਹਿ ਮਹਾਰਾਜ੍ਰਯ ਪਾਇ ਪ੍ਰਹਰਖ ਹੈ ॥
किधौ सूद्र जह तह सरब महि महाराज्रय पाइ प्रहरख है ॥

क्वचित् ब्राह्मणाः शूद्रपादान् स्पृशन्ति |

ਕਿਧੌ ਚੋਰ ਛਾਡਿ ਅਚੋਰ ਕੋ ਗਹਿ ਸਰਬ ਦਰਬ ਆਕਰਖ ਹੈ ॥੧੦੬॥
किधौ चोर छाडि अचोर को गहि सरब दरब आकरख है ॥१०६॥

क्वचित् चौरं मुक्तं भविष्यति पुण्यं च गृह्यते तस्य धनं लुण्ठितं भविष्यति।।106।।

ਤ੍ਰਿਭੰਗੀ ਛੰਦ ॥
त्रिभंगी छंद ॥

त्रिभङ्गी स्तन्जा

ਸਭ ਜਗ ਪਾਪੀ ਕਹੂੰ ਨ ਜਾਪੀ ਅਥਪਨ ਥਾਪੀ ਦੇਸ ਦਿਸੰ ॥
सभ जग पापी कहूं न जापी अथपन थापी देस दिसं ॥

सर्वं जगत् पापं भविष्यति, तपः कुर्वतः कोऽपि न भविष्यति

ਜਹ ਤਹ ਮਤਵਾਰੇ ਭ੍ਰਮਤ ਭ੍ਰਮਾਰੇ ਮਤਿ ਨ ਉਜਿਯਾਰੇ ਬਾਧ ਰਿਸੰ ॥
जह तह मतवारे भ्रमत भ्रमारे मति न उजियारे बाध रिसं ॥

सर्वेषु देशेषु अप्रतिष्ठिताः वस्तूनि स्थापितानि भविष्यन्ति ईर्ष्यालुजनाः इतस्ततः भ्रमिष्यन्ति

ਪਾਪਨ ਰਸ ਰਾਤੇ ਦੁਰਮਤਿ ਮਾਤੇ ਕੁਮਤਨ ਦਾਤੇ ਮਤ ਨੇਕੰ ॥
पापन रस राते दुरमति माते कुमतन दाते मत नेकं ॥

पापकर्मणि लीनाः बहवः सम्प्रदायाः, दुष्टानां प्रवर्तकाः प्रचलन्ति भविष्यन्ति

ਜਹ ਤਹ ਉਠਿ ਧਾਵੈ ਚਿਤ ਲਲਚਾਵੈ ਕਛੁਹੂੰ ਨ ਪਾਵੈ ਬਿਨੁ ਏਕੰ ॥੧੦੭॥
जह तह उठि धावै चित ललचावै कछुहूं न पावै बिनु एकं ॥१०७॥

मनसि लोभात् प्रजाः तत्र तत्र धावन्ति, किन्तु ते किमपि न अवगच्छन्ति।१०७।

ਤਜਿ ਹਰਿ ਧਰਮੰ ਗਹਤ ਕੁਕਰਮੰ ਬਿਨ ਪ੍ਰਭ ਕਰਮੰ ਸਬ ਭਰਮੰ ॥
तजि हरि धरमं गहत कुकरमं बिन प्रभ करमं सब भरमं ॥

भगवतः धर्मं त्यक्त्वा सर्वे दुष्टमार्गं स्वीकुर्वन्ति, परन्तु भगवता सम्बद्धानि कर्माणि विना सर्वं व्यर्थं भविष्यति

ਲਾਗਤ ਨਹੀ ਤੰਤ੍ਰੰ ਫੁਰਤ ਨ ਮੰਤ੍ਰੰ ਚਲਤ ਨ ਜੰਤ੍ਰੰ ਬਿਨ ਮਰਮੰ ॥
लागत नही तंत्रं फुरत न मंत्रं चलत न जंत्रं बिन मरमं ॥

रहस्यं विना सर्वे मन्त्रयन्त्राणि तन्त्राणि निष्प्रयोजनानि भविष्यन्ति

ਜਪ ਹੈ ਨ ਦੇਵੀ ਅਲਖ ਅਭੇਵੀ ਆਦਿ ਅਜੇਵੀ ਪਰਮ ਜੁਧੀ ॥
जप है न देवी अलख अभेवी आदि अजेवी परम जुधी ॥

परमवीरस्याजितस्य अबोधस्य देवीनाम पुनरुक्तिं न करिष्यन्ति प्रजाः

ਕੁਬੁਧਨ ਤਨ ਰਾਚੇ ਕਹਤ ਨ ਸਾਚੇ ਪ੍ਰਭਹਿ ਨ ਜਾਚੇ ਤਮਕ ਬੁਧੀ ॥੧੦੮॥
कुबुधन तन राचे कहत न साचे प्रभहि न जाचे तमक बुधी ॥१०८॥

दुष्टकर्मेषु रोगबुद्धिषु च लीनाः तिष्ठन्ति भगवतः प्रसादविहीनाः।।108।।

ਹੀਰ ਛੰਦ ॥
हीर छंद ॥

हीर स्तन्जा

ਅਪੰਡਿਤ ਗੁਣ ਮੰਡਿਤ ਸੁਬੁਧਿਨਿ ਖੰਡਿਤ ਦੇਖੀਐ ॥
अपंडित गुण मंडित सुबुधिनि खंडित देखीऐ ॥

मूर्खाः गुणपूर्णाः भविष्यन्ति बुद्धिमान् च बुद्धिमान्

ਛਤ੍ਰੀ ਬਰ ਧਰਮ ਛਾਡਿ ਅਕਰਮ ਧਰਮ ਲੇਖੀਐ ॥
छत्री बर धरम छाडि अकरम धरम लेखीऐ ॥

क्षत्रियाः उत्तमधर्मं त्यक्त्वा दुष्टान् यथार्थधर्मं मन्यन्ते

ਸਤਿ ਰਹਤ ਪਾਪ ਗ੍ਰਹਿਤ ਕ੍ਰੁਧ ਚਹਤ ਜਾਨੀਐ ॥
सति रहत पाप ग्रहित क्रुध चहत जानीऐ ॥

सप्तवर्जितः पापमग्नः क्रोधप्रियः भविष्यति।

ਅਧਰਮ ਲੀਣ ਅੰਗ ਛੀਣ ਕ੍ਰੋਧ ਪੀਣ ਮਾਨੀਐ ॥੧੦੯॥
अधरम लीण अंग छीण क्रोध पीण मानीऐ ॥१०९॥

सत्यवर्जितं पापं क्रोधं च सम्मानं प्राप्नुयुः, व्यक्तिः च अधर्ममग्नाः क्रोधमग्नाः च क्षीणाः भविष्यन्ति।१०९।

ਕੁਤ੍ਰੀਅਨ ਰਸ ਚਾਹੀ ਗੁਣਨ ਨ ਗ੍ਰਾਹੀ ਜਾਨੀਐ ॥
कुत्रीअन रस चाही गुणन न ग्राही जानीऐ ॥

दुष्टस्त्रीप्रेममग्नाः जनाः गुणान् न गृह्णीयुः

ਸਤ ਕਰਮ ਛਾਡ ਕੇ ਅਸਤ ਕਰਮ ਮਾਨੀਐ ॥
सत करम छाड के असत करम मानीऐ ॥

सद्वृत्तं त्यक्त्वा दुष्टजनानाम् आदरं करिष्यन्ति

ਰੂਪ ਰਹਿਤ ਜੂਪ ਗ੍ਰਹਿਤ ਪਾਪ ਸਹਿਤ ਦੇਖੀਐ ॥
रूप रहित जूप ग्रहित पाप सहित देखीऐ ॥

(स) निराकारं द्यूतव्यसनं पापपूर्णं च दृश्यते।

ਅਕਰਮ ਲੀਨ ਧਰਮ ਛੀਨ ਨਾਰਿ ਅਧੀਨ ਪੇਖੀਐ ॥੧੧੦॥
अकरम लीन धरम छीन नारि अधीन पेखीऐ ॥११०॥

शोभाहीनाः जनसमूहाः पापकर्मणि लीनाः दृश्यन्ते, धर्मरहितस्त्रीप्रभावे च भविष्यन्ति।110।

ਪਧਿਸਟਕਾ ਛੰਦ ॥
पधिसटका छंद ॥

पधिष्टक स्तन्जा

ਅਤਿ ਪਾਪਨ ਤੇ ਜਗ ਛਾਇ ਰਹਿਓ ॥
अति पापन ते जग छाइ रहिओ ॥

जगत् पापैः पूर्णं भविष्यति।

ਕਛੁ ਬੁਧਿ ਬਲ ਧਰਮ ਨ ਜਾਤ ਕਹਿਓ ॥
कछु बुधि बल धरम न जात कहिओ ॥

पापाः प्रसृताः संसारे बुद्धिः धर्मः च अशक्तः अभवत्

ਦਿਸ ਬਦਿਸਨ ਕੇ ਜੀਅ ਦੇਖਿ ਸਬੈ ॥
दिस बदिसन के जीअ देखि सबै ॥

ग्राम्ये दृष्टाः सर्वे प्राणिनः इदानीं |

ਬਹੁ ਪਾਪ ਕਰਮ ਰਤਿ ਹੈ ਸੁ ਅਬੈ ॥੧੧੧॥
बहु पाप करम रति है सु अबै ॥१११॥

नानादेशानां भूतानि पापकर्मणि निमग्नाः।।111।।

ਪ੍ਰਿਤਮਾਨ ਨ ਨਰ ਕਹੂੰ ਦੇਖ ਪਰੈ ॥
प्रितमान न नर कहूं देख परै ॥

(न) आदर्श ('प्रीतमन') पुरुषः कुत्रापि प्रकटितः भविष्यति

ਕਛੁ ਬੁਧਿ ਬਲ ਬਚਨ ਬਿਚਾਰ ਕਰੈ ॥
कछु बुधि बल बचन बिचार करै ॥

जनाः पाषाणप्रतिमा इव दृश्यन्ते कुत्रचित् संवादाः बुद्धिशक्त्या धारिताः सन्ति

ਨਰ ਨਾਰਿਨ ਏਕ ਨ ਨੇਕ ਮਤੰ ॥
नर नारिन एक न नेक मतं ॥

स्त्रीपुरुषाणां न एकः, किन्तु बहवः मत्ताः भविष्यन्ति।

ਨਿਤ ਅਰਥਾਨਰਥ ਗਨਿਤ ਗਤੰ ॥੧੧੨॥
नित अरथानरथ गनित गतं ॥११२॥

स्त्रीपुरुषसम्प्रदायाः बहूनि सार्थकं नित्यं निरर्थकं भवति।112।

ਮਾਰਹ ਛੰਦ ॥
मारह छंद ॥

MARAH STANZA इति

ਹਿਤ ਸੰਗ ਕੁਨਾਰਿਨ ਅਤਿ ਬਿਭਚਾਰਿਨ ਜਿਨ ਕੇ ਐਸ ਪ੍ਰਕਾਰ ॥
हित संग कुनारिन अति बिभचारिन जिन के ऐस प्रकार ॥

दुष्टस्त्रीणां बहु प्रेम भविष्यति, येषां लक्षणानि अतीव व्यभिचारिणः भविष्यन्ति ।

ਬਡ ਕੁਲਿ ਜਦਪਿ ਉਪਜੀ ਬਹੁ ਛਬਿ ਬਿਗਸੀ ਤਦਿਪ ਪ੍ਰਿਅ ਬਿਭਚਾਰਿ ॥
बड कुलि जदपि उपजी बहु छबि बिगसी तदिप प्रिअ बिभचारि ॥

जनाः दुष्टदुष्टस्त्रीषु प्रेम करिष्यन्ति तथा च न संशयः स्त्रियः श्रेष्ठगोत्रेषु प्रसूताः स्यात्, परन्तु ते व्यभिचारे प्रवृत्ताः भविष्यन्ति

ਚਿਤ੍ਰਤ ਬਹੁ ਚਿਤ੍ਰਨ ਕੁਸਮ ਬਚਿਤ੍ਰਨ ਸੁੰਦਰ ਰੂਪ ਅਪਾਰ ॥
चित्रत बहु चित्रन कुसम बचित्रन सुंदर रूप अपार ॥

चित्रितानि रङ्गिणीनि च अनेकानि बिम्बानि पुष्पवत् अपारं सौन्दर्यं भविष्यन्ति।

ਕਿਧੋ ਦੇਵ ਲੋਕ ਤਜਿ ਸੁਢਰ ਸੁੰਦਰੀ ਉਪਜੀ ਬਿਬਿਧ ਪ੍ਰਕਾਰ ॥੧੧੩॥
किधो देव लोक तजि सुढर सुंदरी उपजी बिबिध प्रकार ॥११३॥

पुष्पवत् बहुवर्णाः सुकुमारलता इव स्वर्गकन्याः अवतरन्तः इव दृश्यन्ते।113।

ਹਿਤ ਅਤਿ ਦੁਰ ਮਾਨਸ ਕਛੂ ਨ ਜਾਨਸ ਨਰ ਹਰ ਅਰੁ ਬਟ ਪਾਰ ॥
हित अति दुर मानस कछू न जानस नर हर अरु बट पार ॥

पुरुषाः गुप्तरूपेण स्वरुचिं पश्यन्ति सर्वे च लुटेरा इव कार्यं करिष्यन्ति

ਕਛੁ ਸਾਸਤ੍ਰ ਨ ਮਾਨਤ ਸਿਮ੍ਰਿਤ ਨ ਜਾਨਤ ਬੋਲਤ ਕੁਬਿਧਿ ਪ੍ਰਕਾਰ ॥
कछु सासत्र न मानत सिम्रित न जानत बोलत कुबिधि प्रकार ॥

शास्त्रस्मृतिं न स्वीकुर्वन्ति, केवलं असभ्यरूपेण एव वार्तालापं करिष्यन्ति

ਕੁਸਟਿਤ ਤੇ ਅੰਗਨ ਗਲਿਤ ਕੁਰੰਗਨ ਅਲਪ ਅਜੋਗਿ ਅਛਜਿ ॥
कुसटित ते अंगन गलित कुरंगन अलप अजोगि अछजि ॥

तेषां अङ्गानि कुष्ठात् क्षीणं भविष्यन्ति, ते च घातकरोगाः भविष्यन्ति

ਕਿਧੋ ਨਰਕ ਛੋਰਿ ਅਵਤਰੇ ਮਹਾ ਪਸੁ ਡੋਲਤ ਪ੍ਰਿਥੀ ਨਿਲਜ ॥੧੧੪॥
किधो नरक छोरि अवतरे महा पसु डोलत प्रिथी निलज ॥११४॥

एते जनाः नरकात् आगत्य पृथिव्यां अवतारिताः इव पशव इव निर्लज्जाः पृथिव्यां भ्रमिष्यन्ति।।114।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸੰਕਰ ਬਰਨ ਪ੍ਰਜਾ ਭਈ ਇਕ ਬ੍ਰਨ ਰਹਾ ਨ ਕੋਇ ॥
संकर बरन प्रजा भई इक ब्रन रहा न कोइ ॥

सर्वे प्रजाः संकराः अभवन्, जातिषु कश्चन अपि युक्तिपूर्वकं न अवशिष्टः आसीत्

ਸਕਲ ਸੂਦ੍ਰਤਾ ਪ੍ਰਾਪਤਿ ਭੇ ਦਈਵ ਕਰੈ ਸੋ ਹੋਇ ॥੧੧੫॥
सकल सूद्रता प्रापति भे दईव करै सो होइ ॥११५॥

सर्वे शूद्राणां प्रज्ञां लब्ध्वा यद् भगवान् इच्छति, तत् भविष्यति।115।

ਸੰਕਰ ਬ੍ਰਨ ਪ੍ਰਜਾ ਭਈ ਧਰਮ ਨ ਕਤਹੂੰ ਰਹਾਨ ॥
संकर ब्रन प्रजा भई धरम न कतहूं रहान ॥

धर्मावशेषः नासीत् सर्वे प्रजाः संकराः अभवन्

ਪਾਪ ਪ੍ਰਚੁਰ ਰਾਜਾ ਭਏ ਭਈ ਧਰਮ ਕੀ ਹਾਨਿ ॥੧੧੬॥
पाप प्रचुर राजा भए भई धरम की हानि ॥११६॥

सोर्था राजानः पापकर्मप्रचारकाः बभूव धर्मः क्षीणः।११६।।

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः १.

ਧਰਮ ਨ ਕਤਹੂੰ ਰਹਾਨ ਪਾਪ ਪ੍ਰਚੁਰ ਜਗ ਮੋ ਧਰਾ ॥
धरम न कतहूं रहान पाप प्रचुर जग मो धरा ॥

धर्मो न दृश्यते स्म लोके पापं च महतीं प्रबलम्

ਧਰਮ ਸਬਨ ਬਿਸਰਾਨ ਪਾਪ ਕੰਠ ਸਬ ਜਗ ਕੀਓ ॥੧੧੭॥
धरम सबन बिसरान पाप कंठ सब जग कीओ ॥११७॥

सर्वे धर्मं विस्मृत्वा सर्वं जगत् कण्ठपर्यन्तं मज्जितम्।117।