नानादेशराजाः पापकर्मणि मग्नाः भविष्यन्ति
व्यक्तिः निर्लज्जाः भ्रमिष्यन्ति, स्वस्य लज्जां त्यक्त्वा धार्मिकाज्ञाः शीघ्रं गमिष्यन्ति
क्वचित् ब्राह्मणाः शूद्रपादान् स्पृशन्ति |
क्वचित् चौरं मुक्तं भविष्यति पुण्यं च गृह्यते तस्य धनं लुण्ठितं भविष्यति।।106।।
त्रिभङ्गी स्तन्जा
सर्वं जगत् पापं भविष्यति, तपः कुर्वतः कोऽपि न भविष्यति
सर्वेषु देशेषु अप्रतिष्ठिताः वस्तूनि स्थापितानि भविष्यन्ति ईर्ष्यालुजनाः इतस्ततः भ्रमिष्यन्ति
पापकर्मणि लीनाः बहवः सम्प्रदायाः, दुष्टानां प्रवर्तकाः प्रचलन्ति भविष्यन्ति
मनसि लोभात् प्रजाः तत्र तत्र धावन्ति, किन्तु ते किमपि न अवगच्छन्ति।१०७।
भगवतः धर्मं त्यक्त्वा सर्वे दुष्टमार्गं स्वीकुर्वन्ति, परन्तु भगवता सम्बद्धानि कर्माणि विना सर्वं व्यर्थं भविष्यति
रहस्यं विना सर्वे मन्त्रयन्त्राणि तन्त्राणि निष्प्रयोजनानि भविष्यन्ति
परमवीरस्याजितस्य अबोधस्य देवीनाम पुनरुक्तिं न करिष्यन्ति प्रजाः
दुष्टकर्मेषु रोगबुद्धिषु च लीनाः तिष्ठन्ति भगवतः प्रसादविहीनाः।।108।।
हीर स्तन्जा
मूर्खाः गुणपूर्णाः भविष्यन्ति बुद्धिमान् च बुद्धिमान्
क्षत्रियाः उत्तमधर्मं त्यक्त्वा दुष्टान् यथार्थधर्मं मन्यन्ते
सप्तवर्जितः पापमग्नः क्रोधप्रियः भविष्यति।
सत्यवर्जितं पापं क्रोधं च सम्मानं प्राप्नुयुः, व्यक्तिः च अधर्ममग्नाः क्रोधमग्नाः च क्षीणाः भविष्यन्ति।१०९।
दुष्टस्त्रीप्रेममग्नाः जनाः गुणान् न गृह्णीयुः
सद्वृत्तं त्यक्त्वा दुष्टजनानाम् आदरं करिष्यन्ति
(स) निराकारं द्यूतव्यसनं पापपूर्णं च दृश्यते।
शोभाहीनाः जनसमूहाः पापकर्मणि लीनाः दृश्यन्ते, धर्मरहितस्त्रीप्रभावे च भविष्यन्ति।110।
पधिष्टक स्तन्जा
जगत् पापैः पूर्णं भविष्यति।
पापाः प्रसृताः संसारे बुद्धिः धर्मः च अशक्तः अभवत्
ग्राम्ये दृष्टाः सर्वे प्राणिनः इदानीं |
नानादेशानां भूतानि पापकर्मणि निमग्नाः।।111।।
(न) आदर्श ('प्रीतमन') पुरुषः कुत्रापि प्रकटितः भविष्यति
जनाः पाषाणप्रतिमा इव दृश्यन्ते कुत्रचित् संवादाः बुद्धिशक्त्या धारिताः सन्ति
स्त्रीपुरुषाणां न एकः, किन्तु बहवः मत्ताः भविष्यन्ति।
स्त्रीपुरुषसम्प्रदायाः बहूनि सार्थकं नित्यं निरर्थकं भवति।112।
MARAH STANZA इति
दुष्टस्त्रीणां बहु प्रेम भविष्यति, येषां लक्षणानि अतीव व्यभिचारिणः भविष्यन्ति ।
जनाः दुष्टदुष्टस्त्रीषु प्रेम करिष्यन्ति तथा च न संशयः स्त्रियः श्रेष्ठगोत्रेषु प्रसूताः स्यात्, परन्तु ते व्यभिचारे प्रवृत्ताः भविष्यन्ति
चित्रितानि रङ्गिणीनि च अनेकानि बिम्बानि पुष्पवत् अपारं सौन्दर्यं भविष्यन्ति।
पुष्पवत् बहुवर्णाः सुकुमारलता इव स्वर्गकन्याः अवतरन्तः इव दृश्यन्ते।113।
पुरुषाः गुप्तरूपेण स्वरुचिं पश्यन्ति सर्वे च लुटेरा इव कार्यं करिष्यन्ति
शास्त्रस्मृतिं न स्वीकुर्वन्ति, केवलं असभ्यरूपेण एव वार्तालापं करिष्यन्ति
तेषां अङ्गानि कुष्ठात् क्षीणं भविष्यन्ति, ते च घातकरोगाः भविष्यन्ति
एते जनाः नरकात् आगत्य पृथिव्यां अवतारिताः इव पशव इव निर्लज्जाः पृथिव्यां भ्रमिष्यन्ति।।114।
दोहरा
सर्वे प्रजाः संकराः अभवन्, जातिषु कश्चन अपि युक्तिपूर्वकं न अवशिष्टः आसीत्
सर्वे शूद्राणां प्रज्ञां लब्ध्वा यद् भगवान् इच्छति, तत् भविष्यति।115।
धर्मावशेषः नासीत् सर्वे प्रजाः संकराः अभवन्
सोर्था राजानः पापकर्मप्रचारकाः बभूव धर्मः क्षीणः।११६।।
सोरथः १.
धर्मो न दृश्यते स्म लोके पापं च महतीं प्रबलम्
सर्वे धर्मं विस्मृत्वा सर्वं जगत् कण्ठपर्यन्तं मज्जितम्।117।