श्री दसम् ग्रन्थः

पुटः - 467


ਚਉਦਹ ਲੋਕਨ ਬੀਚ ਕਹਿਯੋ ਪ੍ਰਭਿ ਤੋ ਸਮ ਰਾਜ ਨ ਕੋਊ ਬਨਾਯੋ ॥
चउदह लोकन बीच कहियो प्रभि तो सम राज न कोऊ बनायो ॥

“हे राजन् ! चतुर्दशलोकेषु भवद्विधोऽन्यः राजा नास्ति इति भगवता उक्तम्

ਤਾਹੀ ਤੇ ਬੀਰਨ ਕੀ ਮਨਿ ਤੈ ਸੁ ਭਲੋ ਕੀਯੋ ਸ੍ਯਾਮ ਸੋ ਜੁਧ ਮਚਾਯੋ ॥
ताही ते बीरन की मनि तै सु भलो कीयो स्याम सो जुध मचायो ॥

“तस्मात् त्वं वीरा इव कृष्णेन सह घोरं युद्धं कृतवान्

ਸ੍ਯਾਮ ਕਹੈ ਮੁਨਿ ਕੀ ਬਤੀਆ ਸੁਨਿ ਭੂਪ ਘਨੋ ਮਨ ਮੈ ਸੁਖੁ ਪਾਯੋ ॥੧੬੯੩॥
स्याम कहै मुनि की बतीआ सुनि भूप घनो मन मै सुखु पायो ॥१६९३॥

” ऋषिवचनं श्रुत्वा राजा मनसा परमप्रसन्नः ॥१६९३॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਭਿਬੰਦਨ ਭੂਪਤਿ ਕੀਯੋ ਨਾਰਦ ਕੋ ਪਹਿਚਾਨਿ ॥
अभिबंदन भूपति कीयो नारद को पहिचानि ॥

नारदं ज्ञात्वा राजा ऋषिस्य विधिपूर्वकं स्वागतं कृतवान्

ਮੁਨਿਪਤਿ ਇਹ ਉਪਦੇਸ ਦੀਆ ਜੁਧ ਕਰੋ ਬਲਵਾਨ ॥੧੬੯੪॥
मुनिपति इह उपदेस दीआ जुध करो बलवान ॥१६९४॥

अथ नारदः राजानं युद्धं करणविषये उपदिष्टवान्।1694।

ਇਤ ਭੂਪਤਿ ਨਾਰਦ ਮਿਲੇ ਪ੍ਰੇਮੁ ਭਗਤਿ ਕੀ ਖਾਨ ॥
इत भूपति नारद मिले प्रेमु भगति की खान ॥

अत्र राज्ञा प्रेमभक्तिरूपं नारदं लब्धवान्

ਉਤ ਮਹੇਸ ਚਲਿ ਤਹ ਗਏ ਜਹ ਠਾਢੇ ਭਗਵਾਨ ॥੧੬੯੫॥
उत महेस चलि तह गए जह ठाढे भगवान ॥१६९५॥

अस्मिन् पार्श्वे भक्तराजत्वेन राजा नारदं मिलित्वा तस्मिन् पार्श्वे शिवः तत्र श्रीकृष्णः स्थितः ।१६९५।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਤੇ ਰੁਦ੍ਰ ਮਨਿ ਮੰਤ੍ਰ ਬਿਚਾਰਿਓ ॥
इते रुद्र मनि मंत्र बिचारिओ ॥

अत्र रुद्रः मनसि चिन्तितवान्

ਸ੍ਰੀ ਜਦੁਪਤਿ ਕੇ ਨਿਕਟਿ ਉਚਾਰਿਓ ॥
स्री जदुपति के निकटि उचारिओ ॥

श्रीकृष्णं च गत्वा उवाच

ਅਬ ਹੀ ਮ੍ਰਿਤਹਿ ਆਇਸ ਦੀਜੈ ॥
अब ही म्रितहि आइस दीजै ॥

तत् इदानीं एव मृतुदेवः, २.

ਤਬ ਇਹ ਭੂਪ ਮਾਰਿ ਕੈ ਲੀਜੈ ॥੧੬੯੬॥
तब इह भूप मारि कै लीजै ॥१६९६॥

मनसि चिन्तयन् शिवः श्रीकृष्णं प्राह-मृत्युं प्रशंसस्व इदानीं राज्ञः वधार्थम्।1696।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਰ ਅਪਨੇ ਮੈ ਮ੍ਰਿਤੁ ਧਰਿ ਇਹ ਤੁਮ ਕਰਹੁ ਉਪਾਇ ॥
सर अपने मै म्रितु धरि इह तुम करहु उपाइ ॥

(धनुर्ग्रं समर्प्य) मृतु-देवाय बाणे; त्वं अपि तथैव करोषि।

ਅਬ ਕਸਿ ਕੈ ਧਨੁ ਛਾਡੀਏ ਭੂਲੇ ਬਡਿ ਅਨਿਆਇ ॥੧੬੯੭॥
अब कसि कै धनु छाडीए भूले बडि अनिआइ ॥१६९७॥

“मृत्युं बाणे उपविश्य धनुर्कर्षणं पदं गृहाण, बाणं विसृजतु यथा अयं राजा सर्वान् अन्यायान् विस्मरतु”१६९७।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੋਈ ਕਾਮ ਸ੍ਯਾਮ ਜੂ ਕੀਨੋ ॥
सोई काम स्याम जू कीनो ॥

श्रीकृष्णेन अपि तथैव कृतम्

ਜਿਹ ਬਿਧਿ ਸੋ ਸਿਵ ਜੂ ਕਹਿ ਦੀਨੋ ॥
जिह बिधि सो सिव जू कहि दीनो ॥

कृष्णः शिवस्य सुझावस्य अनुसारं कार्यं कृतवान्

ਤਬ ਚਿਤਵਨ ਹਰਿ ਮ੍ਰਿਤ ਕੋ ਕੀਯੋ ॥
तब चितवन हरि म्रित को कीयो ॥

ततः कृष्णः मृतुदेवं स्मरति स्म

ਮੀਚ ਆਇ ਕੈ ਦਰਸਨੁ ਦੀਯੋ ॥੧੬੯੮॥
मीच आइ कै दरसनु दीयो ॥१६९८॥

कृष्णः मृत्युं चिन्तयन् मृत्युदेवः प्रकटितः।1698।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਹਿਓ ਮ੍ਰਿਤ ਕੋ ਕ੍ਰਿਸਨ ਜੂ ਮੋ ਸਰ ਮੈ ਕਰ ਬਾਸੁ ॥
कहिओ म्रित को क्रिसन जू मो सर मै कर बासु ॥

श्रीकृष्णः मृतुदेवं प्राह त्वं मम बाणे वसतुमर्हसि।

ਅਬ ਛਾਡਤ ਹੋ ਸਤ੍ਰ ਪੈ ਜਾਇ ਕਰਹੁ ਤਿਹ ਨਾਸੁ ॥੧੬੯੯॥
अब छाडत हो सत्र पै जाइ करहु तिह नासु ॥१६९९॥

श्रीकृष्णः मृत्युदेवं प्राह मम बाणे तिष्ठ मे बाणविसर्जने शत्रुनाशं कुरु” इति १६९९ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੇਵ ਬਧੂਨ ਕੈ ਨੈਨ ਕਟਾਛ ਬਿਲੋਕਤ ਹੀ ਨ੍ਰਿਪ ਚਿਤ ਲੁਭਾਯੋ ॥
देव बधून कै नैन कटाछ बिलोकत ही न्रिप चित लुभायो ॥

स्वर्गकन्यायाः पार्श्वदृष्टिभिः राजा मोहितः अभवत्

ਨਾਰਦ ਬ੍ਰਹਮ ਦੁਹੂੰ ਮਿਲ ਕੈ ਰਨ ਮੈ ਸੰਗਿ ਬਾਤਨ ਕੇ ਉਰਝਾਯੋ ॥
नारद ब्रहम दुहूं मिल कै रन मै संगि बातन के उरझायो ॥

अस्मिन् पार्श्वे नारदब्रह्मा च मिलित्वा नृपं वार्तालापे निमग्नौ

ਸ੍ਯਾਮ ਤਬੈ ਲਖਿ ਘਾਤ ਭਲੀ ਅਰਿ ਮਾਰਨ ਕੋ ਮ੍ਰਿਤ ਬਾਨ ਚਲਾਯੋ ॥
स्याम तबै लखि घात भली अरि मारन को म्रित बान चलायो ॥

सुमवसरं दृष्ट्वा श्रीकृष्णः तत्क्षणमेव शत्रुवधार्थं मृतुदेवस्य बाणं मुक्तवान् ।

ਮੰਤ੍ਰਨਿ ਕੇ ਬਲ ਸੋ ਛਲ ਸੋ ਤਬ ਭੂਪਤਿ ਕੋ ਸਿਰੁ ਕਾਟਿ ਗਿਰਾਯੋ ॥੧੭੦੦॥
मंत्रनि के बल सो छल सो तब भूपति को सिरु काटि गिरायो ॥१७००॥

तस्मिन् एव काले शुभावसरं दृष्ट्वा कृष्णः मृत्युबाणं विसृज्य मन्त्रबलेन वञ्चकतया राज्ञः शिरः पतनं कृतवान्।1700।

ਜਦਿਪਿ ਸੀਸ ਕਟਿਓ ਨ ਹਟਿਓ ਗਹਿ ਕੇਸਨਿ ਤੇ ਹਰਿ ਓਰਿ ਚਲਾਯੋ ॥
जदिपि सीस कटिओ न हटिओ गहि केसनि ते हरि ओरि चलायो ॥

यद्यपि राज्ञः शिरः छिन्नः आसीत् तथापि सः स्थिरः स्थित्वा केशात् शिरः गृहीत्वा कृष्णं प्रति क्षिप्तवान्

ਮਾਨਹੁ ਪ੍ਰਾਨ ਚਲਿਯੋ ਦਿਵਿ ਆਨਨ ਕਾਜ ਬਿਦਾ ਬ੍ਰਿਜਰਾਜ ਪੈ ਆਯੋ ॥
मानहु प्रान चलियो दिवि आनन काज बिदा ब्रिजराज पै आयो ॥

तस्य प्राणाः (प्राणशक्तिः) कृष्णं विदां कर्तुं कृष्णं प्राप्तवन्तः इव आसीत्

ਸੋ ਸਿਰੁ ਲਾਗ ਗਯੋ ਹਰਿ ਕੇ ਉਰਿ ਮੂਰਛ ਹ੍ਵੈ ਪਗੁ ਨ ਠਹਰਾਯੋ ॥
सो सिरु लाग गयो हरि के उरि मूरछ ह्वै पगु न ठहरायो ॥

तत् शिरः कृष्णं प्रहृत्य स्थातुं न शक्तवान् |

ਦੇਖਹੁ ਪਉਰਖ ਭੂਪ ਕੇ ਮੁੰਡ ਕੋ ਸ੍ਯੰਦਨ ਤੇ ਪ੍ਰਭੁ ਭੂਮਿ ਗਿਰਾਯੋ ॥੧੭੦੧॥
देखहु पउरख भूप के मुंड को स्यंदन ते प्रभु भूमि गिरायो ॥१७०१॥

सः अचेतनः पतितः, पश्य राज्ञः शिरस्य शौर्यं, तेन आहतः सन् भगवान् (कृष्णः) रथात् पृथिव्यां पतितः।1701।

ਭੂਪਤ ਜੈਸੋ ਸੁ ਪੌਰਖ ਕੀਨੋ ਹੈ ਤੈਸੀ ਕਰੀ ਨ ਕਿਸੀ ਕਰਨੀ ॥
भूपत जैसो सु पौरख कीनो है तैसी करी न किसी करनी ॥

न केनापि (अन्येन) कृतं शौर्यं यत् राज्ञा कृतम्।

ਲਖਿ ਜਛਨਿ ਕਿਨਰੀ ਰੀਝ ਰਹੀ ਨਭ ਮੈ ਸਭ ਦੇਵਨ ਕੀ ਘਰਨੀ ॥
लखि जछनि किनरी रीझ रही नभ मै सभ देवन की घरनी ॥

राजा खड़गसिंहः असाधारणं शौर्यं प्रदर्शितवान्, यत् दृष्ट्वा यक्ष-किन्नर-देवयोः स्त्रियः आकृष्टाः भवन्ति

ਮ੍ਰਿਦ ਬਾਜਤ ਬੀਨ ਮ੍ਰਿਦੰਗ ਉਪੰਗ ਮੁਚੰਗ ਲੀਏ ਉਤਰੀ ਧਰਨੀ ॥
म्रिद बाजत बीन म्रिदंग उपंग मुचंग लीए उतरी धरनी ॥

तथा च बीन्, मृदङ्गः, उपङ्गः, मुचाङ्गः (हस्तेन धारितः) मृदुस्वरं कृत्वा पृथिव्यां अवतरन्ति।

ਨਭ ਨਾਚਤ ਗਾਵਤ ਰੀਝਿ ਰਿਝਾਵਤ ਯੌ ਉਪਮਾ ਕਬਿ ਨੇ ਬਰਨੀ ॥੧੭੦੨॥
नभ नाचत गावत रीझि रिझावत यौ उपमा कबि ने बरनी ॥१७०२॥

ते वीणाढोलादिभिः स्ववाद्यं वादयन्तः पृथिव्यां अवतरन्ति स्म, सर्वे नृत्यगायनेन परप्रसन्नीकरणेन च स्वप्रीतिं दर्शयन्ति।१७०२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਨਭ ਤੇ ਉਤਰੀ ਸੁੰਦਰੀ ਸਕਲ ਲੀਏ ਸੁਰ ਸਾਜ ॥
नभ ते उतरी सुंदरी सकल लीए सुर साज ॥

देवानां सर्वयन्त्रैः सह आकाशात् अवतीर्णाः सौन्दर्यः |

ਕਵਨ ਹੇਤ ਕਬਿ ਸ੍ਯਾਮ ਕਹਿ ਭੂਪਤਿ ਬਰਬੇ ਕਾਜ ॥੧੭੦੩॥
कवन हेत कबि स्याम कहि भूपति बरबे काज ॥१७०३॥

सुन्दराः कन्याः अलङ्कारं कृत्वा आकाशात् अवतरन्ति स्म तथा च कविः वदति यत् तेषां आगमनस्य विषयाः राज्ञः विवाहः एव आसन्।१७०३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੁੰਡ ਬਿਨਾ ਤਬ ਰੁੰਡ ਸੁ ਭੂਪਤਿ ਕੋ ਚਿਤ ਮੈ ਅਤਿ ਕੋਪ ਬਢਾਯੋ ॥
मुंड बिना तब रुंड सु भूपति को चित मै अति कोप बढायो ॥

अथ शिरहीनस्य राज्ञः कूपेन चिते क्रोधः वर्धितः।

ਦ੍ਵਾਦਸ ਭਾਨੁ ਜੁ ਠਾਢੇ ਹੁਤੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਤਿਹ ਊਪਰਿ ਧਾਯੋ ॥
द्वादस भानु जु ठाढे हुते कबि स्याम कहै तिह ऊपरि धायो ॥

अत्यन्तं क्रुद्धो राजा द्वादशसूर्यं प्रति अगच्छत्

ਭਾਜਿ ਗਏ ਕਰਿ ਤ੍ਰਾਸ ਸੋਊ ਸਿਵ ਠਾਢੋ ਰਹਿਯੋ ਤਿਹ ਊਪਰ ਆਯੋ ॥
भाजि गए करि त्रास सोऊ सिव ठाढो रहियो तिह ऊपर आयो ॥

ते सर्वे पलायितवन्तः, शिवः तु तत्र स्थित्वा तस्य उपरि पतितः

ਸੋ ਨ੍ਰਿਪ ਬੀਰ ਮਹਾ ਰਨਧੀਰ ਚਟਾਕਿ ਚਪੇਟ ਦੈ ਭੂਮਿ ਗਿਰਾਯੋ ॥੧੭੦੪॥
सो न्रिप बीर महा रनधीर चटाकि चपेट दै भूमि गिरायो ॥१७०४॥

स तु महावीर्येण शिवं प्रहारेण भूमौ पतितम् ॥१७०४॥

ਏਕਨ ਮਾਰਿ ਚਪੇਟਨ ਸਿਉ ਅਰੁ ਏਕਨ ਕੋ ਧਮਕਾਰ ਗਿਰਾਵੈ ॥
एकन मारि चपेटन सिउ अरु एकन को धमकार गिरावै ॥

कश्चित् तस्य प्रहारेन पतितः कश्चित् तस्य प्रहारस्य धड़केन च

ਚੀਰ ਕੈ ਏਕਨਿ ਡਾਰਿ ਦਏ ਗਹਿ ਏਕਨ ਕੋ ਨਭਿ ਓਰਿ ਚਲਾਵੈ ॥
चीर कै एकनि डारि दए गहि एकन को नभि ओरि चलावै ॥

सः कञ्चित् विदारयित्वा आकाशं प्रति क्षिपत्

ਬਾਜ ਸਿਉ ਬਾਜਨ ਲੈ ਰਥ ਸਿਉ ਰਥ ਅਉ ਗਜ ਸਿਉ ਗਜਰਾਜ ਬਜਾਵੈ ॥
बाज सिउ बाजन लै रथ सिउ रथ अउ गज सिउ गजराज बजावै ॥

अश्वान् अश्वैः सह संघर्षं रथैः रथैः सह गजान् गजैः सह संघातं च कृतवान्