“हे राजन् ! चतुर्दशलोकेषु भवद्विधोऽन्यः राजा नास्ति इति भगवता उक्तम्
“तस्मात् त्वं वीरा इव कृष्णेन सह घोरं युद्धं कृतवान्
” ऋषिवचनं श्रुत्वा राजा मनसा परमप्रसन्नः ॥१६९३॥
दोहरा
नारदं ज्ञात्वा राजा ऋषिस्य विधिपूर्वकं स्वागतं कृतवान्
अथ नारदः राजानं युद्धं करणविषये उपदिष्टवान्।1694।
अत्र राज्ञा प्रेमभक्तिरूपं नारदं लब्धवान्
अस्मिन् पार्श्वे भक्तराजत्वेन राजा नारदं मिलित्वा तस्मिन् पार्श्वे शिवः तत्र श्रीकृष्णः स्थितः ।१६९५।
चौपाई
अत्र रुद्रः मनसि चिन्तितवान्
श्रीकृष्णं च गत्वा उवाच
तत् इदानीं एव मृतुदेवः, २.
मनसि चिन्तयन् शिवः श्रीकृष्णं प्राह-मृत्युं प्रशंसस्व इदानीं राज्ञः वधार्थम्।1696।
दोहरा
(धनुर्ग्रं समर्प्य) मृतु-देवाय बाणे; त्वं अपि तथैव करोषि।
“मृत्युं बाणे उपविश्य धनुर्कर्षणं पदं गृहाण, बाणं विसृजतु यथा अयं राजा सर्वान् अन्यायान् विस्मरतु”१६९७।
चौपाई
श्रीकृष्णेन अपि तथैव कृतम्
कृष्णः शिवस्य सुझावस्य अनुसारं कार्यं कृतवान्
ततः कृष्णः मृतुदेवं स्मरति स्म
कृष्णः मृत्युं चिन्तयन् मृत्युदेवः प्रकटितः।1698।
दोहरा
श्रीकृष्णः मृतुदेवं प्राह त्वं मम बाणे वसतुमर्हसि।
श्रीकृष्णः मृत्युदेवं प्राह मम बाणे तिष्ठ मे बाणविसर्जने शत्रुनाशं कुरु” इति १६९९ ।
स्वय्या
स्वर्गकन्यायाः पार्श्वदृष्टिभिः राजा मोहितः अभवत्
अस्मिन् पार्श्वे नारदब्रह्मा च मिलित्वा नृपं वार्तालापे निमग्नौ
सुमवसरं दृष्ट्वा श्रीकृष्णः तत्क्षणमेव शत्रुवधार्थं मृतुदेवस्य बाणं मुक्तवान् ।
तस्मिन् एव काले शुभावसरं दृष्ट्वा कृष्णः मृत्युबाणं विसृज्य मन्त्रबलेन वञ्चकतया राज्ञः शिरः पतनं कृतवान्।1700।
यद्यपि राज्ञः शिरः छिन्नः आसीत् तथापि सः स्थिरः स्थित्वा केशात् शिरः गृहीत्वा कृष्णं प्रति क्षिप्तवान्
तस्य प्राणाः (प्राणशक्तिः) कृष्णं विदां कर्तुं कृष्णं प्राप्तवन्तः इव आसीत्
तत् शिरः कृष्णं प्रहृत्य स्थातुं न शक्तवान् |
सः अचेतनः पतितः, पश्य राज्ञः शिरस्य शौर्यं, तेन आहतः सन् भगवान् (कृष्णः) रथात् पृथिव्यां पतितः।1701।
न केनापि (अन्येन) कृतं शौर्यं यत् राज्ञा कृतम्।
राजा खड़गसिंहः असाधारणं शौर्यं प्रदर्शितवान्, यत् दृष्ट्वा यक्ष-किन्नर-देवयोः स्त्रियः आकृष्टाः भवन्ति
तथा च बीन्, मृदङ्गः, उपङ्गः, मुचाङ्गः (हस्तेन धारितः) मृदुस्वरं कृत्वा पृथिव्यां अवतरन्ति।
ते वीणाढोलादिभिः स्ववाद्यं वादयन्तः पृथिव्यां अवतरन्ति स्म, सर्वे नृत्यगायनेन परप्रसन्नीकरणेन च स्वप्रीतिं दर्शयन्ति।१७०२।
दोहरा
देवानां सर्वयन्त्रैः सह आकाशात् अवतीर्णाः सौन्दर्यः |
सुन्दराः कन्याः अलङ्कारं कृत्वा आकाशात् अवतरन्ति स्म तथा च कविः वदति यत् तेषां आगमनस्य विषयाः राज्ञः विवाहः एव आसन्।१७०३।
स्वय्या
अथ शिरहीनस्य राज्ञः कूपेन चिते क्रोधः वर्धितः।
अत्यन्तं क्रुद्धो राजा द्वादशसूर्यं प्रति अगच्छत्
ते सर्वे पलायितवन्तः, शिवः तु तत्र स्थित्वा तस्य उपरि पतितः
स तु महावीर्येण शिवं प्रहारेण भूमौ पतितम् ॥१७०४॥
कश्चित् तस्य प्रहारेन पतितः कश्चित् तस्य प्रहारस्य धड़केन च
सः कञ्चित् विदारयित्वा आकाशं प्रति क्षिपत्
अश्वान् अश्वैः सह संघर्षं रथैः रथैः सह गजान् गजैः सह संघातं च कृतवान्