सर्वेभ्यः च ध्वनिं (मुद्रापूर्णं) कृतवान्।
तस्य पुत्रः पौत्रः तस्मात् दिवसात्
तस्य सेवायां सम्मिलितः। २.
द्वयम् : १.
(सा) यदुक्तं सुखदं मत्वा सुसेवितं च।
धनलुब्धा भूत्वा सर्वे (तस्य) अनुज्ञां अनुसरन्ति। ३.
चतुर्विंशतिः : १.
(सा) स्त्री यया अनुमन्यते, ते आज्ञापयिष्यन्ति स्म
तथा जूतान् मुद्राः इति ज्ञातवान्।
(तथा मन्यन्ते स्म) अद्य वृद्धा म्रियते
सर्वं च धनं अस्माकं भविष्यति। ४.
यदा यदा तस्य समीपं सर्वं कुलम् आगच्छति।
अतः सा वृद्धा तान् कथयति स्म।
यावद् जीवामि तावत् धनमिदं मम।
अथ हे पुत्राः ! (इति) भवतः ग्रहणम्। ५.
यदा सा स्त्रिया व्याधिता अभवत्, तदा
अतः काजी कोतवालम् अवदत्
स प्रथमं यः मम कर्म करिष्यति,
स एव पुत्रः पुनः निधिं प्राप्स्यति। ६.
द्वयम् : १.
यावत् मम कर्माणि (मम) पुत्राः प्रथमं न क्रियन्ते
तावत्पर्यन्तं मम पुत्रान् आहूय मम धनं मा ददातु। ७.
चतुर्विंशतिः : १.
कतिपयेभ्यः दिनेभ्यः अनन्तरं सा वृद्धा मृता ।
तेषां (पौत्राणां) हृदयेषु आनन्दः आसीत्।
प्रथमं ये कर्म करिष्यन्ति
तदा (ते) एतत् निधिं विभजन्ति।8।
द्वयम् : १.
पुत्राः बहु धनं व्यययित्वा तस्य कर्माणि कृतवन्तः।
ततः ते एकत्र आगत्य जूतानां फीतान् उद्घाटयितुं आरब्धवन्तः। ९.
चतुर्विंशतिः : १.
पुत्रेभ्यः धनलोभं दर्शयित्वा
स्त्री अनेन चरित्रेण सह सेवां कृतवती ।
अन्ते तेषां हस्ते किमपि न आगतं
वञ्चना च शिरः मुण्डितवान्। १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२९तमोऽध्यायः समाप्तः, सर्वं शुभम्। २२९.४३४ इति । गच्छति
द्वयम् : १.
मालनेर् देशे मार्गजपुर इति ग्रामः आसीत् ।
तत्र राजा निवसति स्म; तस्य नाम मदनशाहः आसीत् । १.
मदनमतिः तस्य पत्नी आसीत्, यस्याः सौन्दर्यम् अतीव महती आसीत् ।
कामदेवः तां रतिम् इति मत्वा आश्चर्यचकितः आसीत् । २.
एकः शाहस्य पुत्रः चेला रामः तत्र निवसति स्म
यः सर्वगुणेषु चतुरः कामदेवरूपवत्सुन्दरः | ३.
चतुर्विंशतिः : १.
यदा सा चेला रामं दृष्ट्वा ।
ततः परं तस्य शरीरं काम देवेन नियन्त्रितम् आसीत् ।
ततः प्रभृति सा महिला (चेलरामस्य) मोहिता अभवत् ।
सा च सज्जनस्य प्रतिबिम्बं दृष्ट्वा विक्रयति स्म। ४.