श्री दसम् ग्रन्थः

पुटः - 1133


ਮੁਹਰਨ ਕੇ ਕੁਲਿ ਸੁਨਤ ਉਚਰੇ ॥
मुहरन के कुलि सुनत उचरे ॥

सर्वेभ्यः च ध्वनिं (मुद्रापूर्णं) कृतवान्।

ਪੁਤ੍ਰ ਪਉਤ੍ਰ ਤਾ ਦਿਨ ਤੇ ਤਾ ਕੇ ॥
पुत्र पउत्र ता दिन ते ता के ॥

तस्य पुत्रः पौत्रः तस्मात् दिवसात्

ਉਦਿਤ ਭਏ ਸੇਵਾ ਕਹ ਵਾ ਕੇ ॥੨॥
उदित भए सेवा कह वा के ॥२॥

तस्य सेवायां सम्मिलितः। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜੁ ਕਛੁ ਕਹੈ ਪ੍ਰਿਯ ਮਾਨਹੀ ਸੇਵਾ ਕਰਹਿ ਬਨਾਇ ॥
जु कछु कहै प्रिय मानही सेवा करहि बनाइ ॥

(सा) यदुक्तं सुखदं मत्वा सुसेवितं च।

ਆਇਸੁ ਮੈ ਸਭ ਹੀ ਚਲੈ ਦਰਬੁ ਹੇਤ ਲਲਚਾਇ ॥੩॥
आइसु मै सभ ही चलै दरबु हेत ललचाइ ॥३॥

धनलुब्धा भूत्वा सर्वे (तस्य) अनुज्ञां अनुसरन्ति। ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜੋ ਆਗ੍ਯਾ ਤ੍ਰਿਯ ਕਰੈ ਸੁ ਮਾਨੈ ॥
जो आग्या त्रिय करै सु मानै ॥

(सा) स्त्री यया अनुमन्यते, ते आज्ञापयिष्यन्ति स्म

ਜੂਤਿਨ ਕੋ ਮੁਹਰੈ ਪਹਿਚਾਨੈ ॥
जूतिन को मुहरै पहिचानै ॥

तथा जूतान् मुद्राः इति ज्ञातवान्।

ਆਜੁ ਕਾਲਿ ਬੁਢਿਯਾ ਮਰਿ ਜੈ ਹੈ ॥
आजु कालि बुढिया मरि जै है ॥

(तथा मन्यन्ते स्म) अद्य वृद्धा म्रियते

ਸਭ ਹੀ ਦਰਬੁ ਹਮਾਰੋ ਹ੍ਵੈ ਹੈ ॥੪॥
सभ ही दरबु हमारो ह्वै है ॥४॥

सर्वं च धनं अस्माकं भविष्यति। ४.

ਜਬ ਤਿਹ ਨਿਕਟਿ ਕੁਟੰਬ ਸਭਾਵੈ ॥
जब तिह निकटि कुटंब सभावै ॥

यदा यदा तस्य समीपं सर्वं कुलम् आगच्छति।

ਤਹ ਬੁਢਿਯਾ ਯੌ ਬਚਨ ਸੁਨਾਵੈ ॥
तह बुढिया यौ बचन सुनावै ॥

अतः सा वृद्धा तान् कथयति स्म।

ਜਿਯਤ ਲਗੇ ਇਹ ਦਰਬ ਹਮਾਰੋ ॥
जियत लगे इह दरब हमारो ॥

यावद् जीवामि तावत् धनमिदं मम।

ਬਹੁਰਿ ਲੀਜਿਯਹੁ ਪੂਤ ਤਿਹਾਰੋ ॥੫॥
बहुरि लीजियहु पूत तिहारो ॥५॥

अथ हे पुत्राः ! (इति) भवतः ग्रहणम्। ५.

ਜਬ ਵਹੁ ਤ੍ਰਿਯਾ ਰੋਗਨੀ ਭਈ ॥
जब वहु त्रिया रोगनी भई ॥

यदा सा स्त्रिया व्याधिता अभवत्, तदा

ਕਾਜੀ ਕੁਟਵਾਰਹਿ ਕਹਿ ਗਈ ॥
काजी कुटवारहि कहि गई ॥

अतः काजी कोतवालम् अवदत्

ਕਰਮ ਧਰਮ ਜੋ ਪ੍ਰਥਮ ਕਰੈਹੈ ॥
करम धरम जो प्रथम करैहै ॥

स प्रथमं यः मम कर्म करिष्यति,

ਸੋ ਸੁਤ ਬਹੁਰਿ ਖਜਾਨੋ ਲੈਹੈ ॥੬॥
सो सुत बहुरि खजानो लैहै ॥६॥

स एव पुत्रः पुनः निधिं प्राप्स्यति। ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਰਮ ਧਰਮ ਸੁਤ ਜਬ ਲਗੇ ਕਰੈ ਨ ਪ੍ਰਥਮ ਬਨਾਇ ॥
करम धरम सुत जब लगे करै न प्रथम बनाइ ॥

यावत् मम कर्माणि (मम) पुत्राः प्रथमं न क्रियन्ते

ਤਬ ਲੌ ਸੁਤਨ ਨ ਦੀਜਿਯਹੁ ਹਮਰੋ ਦਰਬੁ ਬੁਲਾਇ ॥੭॥
तब लौ सुतन न दीजियहु हमरो दरबु बुलाइ ॥७॥

तावत्पर्यन्तं मम पुत्रान् आहूय मम धनं मा ददातु। ७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਿਤਿਕ ਦਿਨਨ ਬੁਢਿਯਾ ਮਰਿ ਗਈ ॥
कितिक दिनन बुढिया मरि गई ॥

कतिपयेभ्यः दिनेभ्यः अनन्तरं सा वृद्धा मृता ।

ਤਿਨ ਕੇ ਹ੍ਰਿਦਨ ਖੁਸਾਲੀ ਭਈ ॥
तिन के ह्रिदन खुसाली भई ॥

तेषां (पौत्राणां) हृदयेषु आनन्दः आसीत्।

ਕਰਮ ਧਰਮ ਜੋ ਪ੍ਰਥਮ ਕਰੈਹੈ ॥
करम धरम जो प्रथम करैहै ॥

प्रथमं ये कर्म करिष्यन्ति

ਪੁਨਿ ਇਹ ਬਾਟਿ ਖਜਾਨੋ ਲੈਹੈ ॥੮॥
पुनि इह बाटि खजानो लैहै ॥८॥

तदा (ते) एतत् निधिं विभजन्ति।8।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਰਮ ਧਰਮ ਤਾ ਕੇ ਕਰੇ ਅਤਿ ਧਨੁ ਸੁਤਨ ਲਗਾਇ ॥
करम धरम ता के करे अति धनु सुतन लगाइ ॥

पुत्राः बहु धनं व्यययित्वा तस्य कर्माणि कृतवन्तः।

ਬਹੁਰਿ ਸੰਦੂਕ ਪਨ੍ਰਹੀਨ ਕੇ ਛੋਰਤ ਭੇ ਮਿਲਿ ਆਇ ॥੯॥
बहुरि संदूक पन्रहीन के छोरत भे मिलि आइ ॥९॥

ततः ते एकत्र आगत्य जूतानां फीतान् उद्घाटयितुं आरब्धवन्तः। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਹ ਚਰਿਤ੍ਰ ਤ੍ਰਿਯ ਸੇਵ ਕਰਾਈ ॥
इह चरित्र त्रिय सेव कराई ॥

पुत्रेभ्यः धनलोभं दर्शयित्वा

ਸੁਤਨ ਦਰਬੁ ਕੌ ਲੋਭ ਦਿਖਾਈ ॥
सुतन दरबु कौ लोभ दिखाई ॥

स्त्री अनेन चरित्रेण सह सेवां कृतवती ।

ਤਿਨ ਕੇ ਅੰਤ ਨ ਕਛੁ ਕਰ ਆਯੋ ॥
तिन के अंत न कछु कर आयो ॥

अन्ते तेषां हस्ते किमपि न आगतं

ਛਲ ਬਲ ਅਪਨੋ ਮੂੰਡ ਮੁੰਡਾਯੋ ॥੧੦॥
छल बल अपनो मूंड मुंडायो ॥१०॥

वञ्चना च शिरः मुण्डितवान्। १०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਉਨਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੨੯॥੪੩੪੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पखयाने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ उनतीस चरित्र समापतम सतु सुभम सतु ॥२२९॥४३४४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२९तमोऽध्यायः समाप्तः, सर्वं शुभम्। २२९.४३४ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮਾਲਨੇਰ ਕੇ ਦੇਸ ਮੈ ਮਰਗਜ ਪੁਰ ਇਕ ਗਾਉਾਂ ॥
मालनेर के देस मै मरगज पुर इक गाउां ॥

मालनेर् देशे मार्गजपुर इति ग्रामः आसीत् ।

ਸਾਹ ਏਕ ਤਿਹ ਠਾ ਬਸਤ ਮਦਨ ਸਾਹ ਤਿਹ ਨਾਉ ॥੧॥
साह एक तिह ठा बसत मदन साह तिह नाउ ॥१॥

तत्र राजा निवसति स्म; तस्य नाम मदनशाहः आसीत् । १.

ਮਦਨ ਮਤੀ ਤਾ ਕੀ ਤ੍ਰਿਯਾ ਜਾ ਕੋ ਰੂਪ ਅਪਾਰ ॥
मदन मती ता की त्रिया जा को रूप अपार ॥

मदनमतिः तस्य पत्नी आसीत्, यस्याः सौन्दर्यम् अतीव महती आसीत् ।

ਆਪੁ ਮਦਨ ਠਠਕੇ ਰਹੈ ਤਿਹ ਰਤਿ ਰੂਪ ਬਿਚਾਰ ॥੨॥
आपु मदन ठठके रहै तिह रति रूप बिचार ॥२॥

कामदेवः तां रतिम् इति मत्वा आश्चर्यचकितः आसीत् । २.

ਚੇਲਾ ਰਾਮ ਤਹਾ ਹੁਤੋ ਏਕ ਸਾਹ ਕੋ ਪੂਤ ॥
चेला राम तहा हुतो एक साह को पूत ॥

एकः शाहस्य पुत्रः चेला रामः तत्र निवसति स्म

ਸਗਲ ਗੁਨਨ ਭੀਤਰ ਚਤੁਰ ਸੁੰਦਰ ਮਦਨ ਸਰੂਪ ॥੩॥
सगल गुनन भीतर चतुर सुंदर मदन सरूप ॥३॥

यः सर्वगुणेषु चतुरः कामदेवरूपवत्सुन्दरः | ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਚੇਲਾ ਰਾਮ ਜਬੈ ਤ੍ਰਿਯ ਲਹਿਯੋ ॥
चेला राम जबै त्रिय लहियो ॥

यदा सा चेला रामं दृष्ट्वा ।

ਤਾ ਕੋ ਤਬੈ ਮਦਨ ਤਨ ਗਹਿਯੋ ॥
ता को तबै मदन तन गहियो ॥

ततः परं तस्य शरीरं काम देवेन नियन्त्रितम् आसीत् ।

ਤਰੁਨਿ ਤਦਿਨ ਤੇ ਰਹਤ ਲੁਭਾਈ ॥
तरुनि तदिन ते रहत लुभाई ॥

ततः प्रभृति सा महिला (चेलरामस्य) मोहिता अभवत् ।

ਨਿਰਖਿ ਸਜਨ ਛਬਿ ਰਹੀ ਬਿਕਾਈ ॥੪॥
निरखि सजन छबि रही बिकाई ॥४॥

सा च सज्जनस्य प्रतिबिम्बं दृष्ट्वा विक्रयति स्म। ४.