एकः कोहः उच्चैः शब्देन गतः।
सा तान् (यात्रिकान्) हत्वा बहून् जनान् आनयत्।
अस्माकं पतयः लम्बिताः हताः इति च दर्शितवान्। ८.
चतुर्विंशतिः : १.
पञ्च स्त्रियः तेषां (जनाः) आगताः।
चोराः (तत्) अतीव धनं प्राप्नुवन्ति।
(लुटकाः अस्माकं) पञ्च पतिं लम्बयन्ति स्म
(अधुना) च वयं पञ्चभिः विचारैः अवशिष्टाः स्मः। ९.
द्वयम् : १.
अस्माकं पतयः गुण्डैः लम्बिताः (अस्माकं च) सहचरः नास्ति।
बुन् मध्ये वयमेव महिलाः स्मः। ईश्वरः जानाति, अधुना अस्माकं किं भविष्यति। १०.
चतुर्विंशतिः : १.
काजी, कोतवाल च तत्र आगतवन्तौ।
रण-सिंघे नागरे च क्रीडन्ति स्म।
(ते) क्रुद्धा आगत्य अवदन्
यत् अत्र वयं भवतः सहचराः स्मः। ११.
द्वयम् : १.
(तथा वक्तुं प्रवृत्ताः) चत्वारः उष्ट्राः मुद्राभाराः अष्टौ रुप्यकाणि च।
पतिः एवं मृतः वयं अनाथाः अस्मः। १२.
चतुर्विंशतिः : १.
अथ काजी एवम् उक्तवान् ।
हे स्त्रियः ! (त्वं) किमपि शोचसि।
अस्मान् फराखति (बेबाकी पत्रम्) लिखतु।
तव द्वादश उष्ट्राणि च गृहाण। १३.
द्वयम् : १.
(स्त्रियः उक्तवन्तः, त्वं) अनाथानाम् रक्षणं कृत्वा कोडीं प्राप्तुं दुष्टं मन्यते।
अथ त्वया सर्वं धनं दत्तम्। हे काजीश्वर ! (भवन्तः) धन्याः सन्ति। १४.
अशुभं दुःखं च दूरीकृत्य पतिः तारितः |
हृदये च प्रसन्नः सन् बहुविधं तस्य सेवां कृतवान्। १५.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य १४९ अध्यायस्य समापनम्, सर्वं शुभम्। १४९.२९८९ इति । गच्छति
चतुर्विंशतिः : १.
नागोरनगरे एका राज्ञी निवसति स्म ।
जगतवाले तां गर्भवती इति आह्वयत्।
राज्ञः पुत्रः नासीत् ।
तस्य मनसि एषा एव चिन्ता आसीत् । १.
(सः) आत्मानं गर्भं कृतवान्
अन्यस्य च पुत्रः आगत्य (तस्य गृहं) भोजं कृतवान्।
सर्वे तं राज्ञः पुत्रम् इति चिन्तयितुं आरब्धवन्तः ।
तस्य वास्तविकं रहस्यं कोऽपि न अवगच्छति स्म । २.
अडिगः : १.
यदा ईश्वरः तस्मै पुत्रद्वयं दत्तवान्।
अतीव सुन्दरः, सुशीलः, सुशीलः च आसीत् ।
अथ तौ दत्तकपुत्राय कामनाम् अददुः |
(राज्ञी) च स्वपुत्रेभ्यः राज्यं दातुं चिन्तयितुं आरब्धा। ३.
सा रोदितुम् आरब्धा ।
सा शिरस्य केशान् आकृष्य तं पश्यितुं आरब्धा ।
प्रनाथ (राजा) आगत्य उवाच, मा दुःखी हो।
अवाच्य ईश्वरस्य कथा इति विद्धि धैर्यं धारयतु। ४.