श्री दसम् ग्रन्थः

पुटः - 1028


ਏਕ ਪੁਕਾਰਤ ਊਚ ਚਲੀ ਕੋਸਕ ਗਈ ॥
एक पुकारत ऊच चली कोसक गई ॥

एकः कोहः उच्चैः शब्देन गतः।

ਬਹੁ ਲੋਗਨ ਕੌ ਲ੍ਯਾਇ ਸੁ ਉਨ ਕੌ ਘਾਇ ਕੈ ॥
बहु लोगन कौ ल्याइ सु उन कौ घाइ कै ॥

सा तान् (यात्रिकान्) हत्वा बहून् जनान् आनयत्।

ਹੋ ਕਹਿ ਫਾਸਿਨ ਪਤਿ ਹਨੇ ਦਏ ਦਿਖਰਾਇ ਕੈ ॥੮॥
हो कहि फासिन पति हने दए दिखराइ कै ॥८॥

अस्माकं पतयः लम्बिताः हताः इति च दर्शितवान्। ८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪੰਚ ਇਸਤ੍ਰੀ ਤਿਨ ਜੁਤ ਆਈ ॥
पंच इसत्री तिन जुत आई ॥

पञ्च स्त्रियः तेषां (जनाः) आगताः।

ਧਨਵੰਤੀ ਅਤਿ ਠਗਨ ਤਕਾਈ ॥
धनवंती अति ठगन तकाई ॥

चोराः (तत्) अतीव धनं प्राप्नुवन्ति।

ਪੰਚਨ ਕੇ ਫਾਸੀ ਗਹਿ ਡਾਰੀ ॥
पंचन के फासी गहि डारी ॥

(लुटकाः अस्माकं) पञ्च पतिं लम्बयन्ति स्म

ਹਮ ਪਾਚੋ ਰਹਿ ਗਈ ਬਿਚਾਰੀ ॥੯॥
हम पाचो रहि गई बिचारी ॥९॥

(अधुना) च वयं पञ्चभिः विचारैः अवशिष्टाः स्मः। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਤਿ ਮਾਰੇ ਫਾਸਿਨ ਠਗਨ ਸਾਥੀ ਰਹਿਯੋ ਨ ਕੋਇ ॥
पति मारे फासिन ठगन साथी रहियो न कोइ ॥

अस्माकं पतयः गुण्डैः लम्बिताः (अस्माकं च) सहचरः नास्ति।

ਹਮ ਬਨ ਮੈ ਏਕਲ ਤ੍ਰਿਯਾ ਦੈਵ ਕਹਾ ਗਤਿ ਹੋਇ ॥੧੦॥
हम बन मै एकल त्रिया दैव कहा गति होइ ॥१०॥

बुन् मध्ये वयमेव महिलाः स्मः। ईश्वरः जानाति, अधुना अस्माकं किं भविष्यति। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਾਜੀ ਕੋਟਵਾਰ ਤਹ ਆਏ ॥
काजी कोटवार तह आए ॥

काजी, कोतवाल च तत्र आगतवन्तौ।

ਰਨਸਿੰਗੇ ਰਨ ਨਾਦ ਬਜਾਏ ॥
रनसिंगे रन नाद बजाए ॥

रण-सिंघे नागरे च क्रीडन्ति स्म।

ਕੋਪ ਠਾਨ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥
कोप ठान यौ बचन उचारे ॥

(ते) क्रुद्धा आगत्य अवदन्

ਹਮ ਸਾਥੀ ਇਹ ਠਾਉ ਤਿਹਾਰੇ ॥੧੧॥
हम साथी इह ठाउ तिहारे ॥११॥

यत् अत्र वयं भवतः सहचराः स्मः। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਚਾਰਿ ਊਟ ਮੁਹਰਨ ਭਰੇ ਆਠ ਰੁਪੈਯਨ ਸਾਥ ॥
चारि ऊट मुहरन भरे आठ रुपैयन साथ ॥

(तथा वक्तुं प्रवृत्ताः) चत्वारः उष्ट्राः मुद्राभाराः अष्टौ रुप्यकाणि च।

ਪਤਿ ਮੂਏ ਏਊ ਗਏ ਤੌ ਹਮ ਭਈ ਅਨਾਥ ॥੧੨॥
पति मूए एऊ गए तौ हम भई अनाथ ॥१२॥

पतिः एवं मृतः वयं अनाथाः अस्मः। १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਕਾਜੀ ਇਹ ਭਾਤਿ ਉਚਾਰੋ ॥
तब काजी इह भाति उचारो ॥

अथ काजी एवम् उक्तवान् ।

ਤ੍ਰਿਯਾ ਕਛੂ ਜਿਨਿ ਸੋਕ ਬਿਚਾਰੋ ॥
त्रिया कछू जिनि सोक बिचारो ॥

हे स्त्रियः ! (त्वं) किमपि शोचसि।

ਹਮ ਕੌ ਫਾਰਖਤੀ ਲਿਖ ਦੀਜੈ ॥
हम कौ फारखती लिख दीजै ॥

अस्मान् फराखति (बेबाकी पत्रम्) लिखतु।

ਦ੍ਵਾਦਸ ਊਟ ਆਪਨੇ ਲੀਜੈ ॥੧੩॥
द्वादस ऊट आपने लीजै ॥१३॥

तव द्वादश उष्ट्राणि च गृहाण। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਦੀਨਨ ਕੀ ਰਛਾ ਕਰੀ ਕੌਡੀ ਗਨੀ ਕੁਪਾਇ ॥
दीनन की रछा करी कौडी गनी कुपाइ ॥

(स्त्रियः उक्तवन्तः, त्वं) अनाथानाम् रक्षणं कृत्वा कोडीं प्राप्तुं दुष्टं मन्यते।

ਸਭ ਹੀ ਦਯੋ ਬਹੋਰਿ ਧਨ ਧੰਨ ਕਾਜਿਨ ਕੇ ਰਾਇ ॥੧੪॥
सभ ही दयो बहोरि धन धंन काजिन के राइ ॥१४॥

अथ त्वया सर्वं धनं दत्तम्। हे काजीश्वर ! (भवन्तः) धन्याः सन्ति। १४.

ਦੁਸਟ ਅਰਿਸਟ ਨਿਵਾਰਿ ਕੈ ਲੀਨੋ ਪਤਹ ਬਚਾਇ ॥
दुसट अरिसट निवारि कै लीनो पतह बचाइ ॥

अशुभं दुःखं च दूरीकृत्य पतिः तारितः |

ਭਾਤਿ ਭਾਤਿ ਸੇਵਾ ਕਰੀ ਹੀਏ ਹਰਖ ਉਪਜਾਇ ॥੧੫॥
भाति भाति सेवा करी हीए हरख उपजाइ ॥१५॥

हृदये च प्रसन्नः सन् बहुविधं तस्य सेवां कृतवान्। १५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਉਨਵਿੰਜਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੪੯॥੨੯੮੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ उनविंजवो चरित्र समापतम सतु सुभम सतु ॥१४९॥२९८९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य १४९ अध्यायस्य समापनम्, सर्वं शुभम्। १४९.२९८९ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਨੀ ਏਕ ਨਗੌਰੇ ਰਹੈ ॥
रानी एक नगौरे रहै ॥

नागोरनगरे एका राज्ञी निवसति स्म ।

ਗਰਭਵਤੀ ਤਾ ਕੌ ਜਗ ਕਹੈ ॥
गरभवती ता कौ जग कहै ॥

जगतवाले तां गर्भवती इति आह्वयत्।

ਪੂਤ ਰਾਵ ਕੇ ਗ੍ਰਿਹ ਕੋਊ ਨਾਹੀ ॥
पूत राव के ग्रिह कोऊ नाही ॥

राज्ञः पुत्रः नासीत् ।

ਚਿੰਤਾ ਇਹੇ ਤਾਹਿ ਮਨ ਮਾਹੀ ॥੧॥
चिंता इहे ताहि मन माही ॥१॥

तस्य मनसि एषा एव चिन्ता आसीत् । १.

ਗਰਭਵਤੀ ਆਪਹਿ ਠਹਿਰਾਯੋ ॥
गरभवती आपहि ठहिरायो ॥

(सः) आत्मानं गर्भं कृतवान्

ਪੂਤ ਆਨ ਕੋ ਆਨ ਜਿਵਾਯੋ ॥
पूत आन को आन जिवायो ॥

अन्यस्य च पुत्रः आगत्य (तस्य गृहं) भोजं कृतवान्।

ਸਭ ਕੋਊ ਪੂਤ ਰਾਵ ਕੋ ਮਾਨੈ ॥
सभ कोऊ पूत राव को मानै ॥

सर्वे तं राज्ञः पुत्रम् इति चिन्तयितुं आरब्धवन्तः ।

ਤਾ ਕੌ ਭੇਦ ਨ ਕੋਊ ਜਾਨੈ ॥੨॥
ता कौ भेद न कोऊ जानै ॥२॥

तस्य वास्तविकं रहस्यं कोऽपि न अवगच्छति स्म । २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਦੋਇ ਪੁਤ੍ਰ ਜਬ ਤਾਹਿ ਬਿਧਾਤੈ ਪੁਨ ਦਏ ॥
दोइ पुत्र जब ताहि बिधातै पुन दए ॥

यदा ईश्वरः तस्मै पुत्रद्वयं दत्तवान्।

ਰੂਪਵੰਤ ਸੁਭ ਸੀਲ ਜਤ ਬ੍ਰਤ ਹੋਤ ਭੇ ॥
रूपवंत सुभ सील जत ब्रत होत भे ॥

अतीव सुन्दरः, सुशीलः, सुशीलः च आसीत् ।

ਤਬ ਉਨ ਦੁਹੂੰ ਪਾਲਕਨ ਲੈ ਕੈ ਬਿਖੁ ਦਈ ॥
तब उन दुहूं पालकन लै कै बिखु दई ॥

अथ तौ दत्तकपुत्राय कामनाम् अददुः |

ਹੋ ਨਿਜੁ ਪੂਤਨ ਕਹ ਰਾਜ ਪਕਾਵਤ ਤਹ ਭਈ ॥੩॥
हो निजु पूतन कह राज पकावत तह भई ॥३॥

(राज्ञी) च स्वपुत्रेभ्यः राज्यं दातुं चिन्तयितुं आरब्धा। ३.

ਭਾਤਿ ਭਾਤਿ ਸੌ ਰੋਦਨ ਕਿਯੋ ਪੁਕਾਰਿ ਕੈ ॥
भाति भाति सौ रोदन कियो पुकारि कै ॥

सा रोदितुम् आरब्धा ।

ਨਿਰਖਾ ਤਿਨ ਕੀ ਓਰ ਸਿਰੋਕਚੁਪਾਰਿ ਕੈ ॥
निरखा तिन की ओर सिरोकचुपारि कै ॥

सा शिरस्य केशान् आकृष्य तं पश्यितुं आरब्धा ।

ਪ੍ਰਾਨਨਾਥ ਊ ਆਏ ਕਹਿਯੋ ਨ ਸੋਕ ਕਰਿ ॥
प्राननाथ ऊ आए कहियो न सोक करि ॥

प्रनाथ (राजा) आगत्य उवाच, मा दुःखी हो।

ਹੋ ਅਕਥ ਕਥਾ ਕੀ ਕਥਾ ਜਾਨਿ ਜਿਯ ਧੀਰ ਧਰਿ ॥੪॥
हो अकथ कथा की कथा जानि जिय धीर धरि ॥४॥

अवाच्य ईश्वरस्य कथा इति विद्धि धैर्यं धारयतु। ४.