पुन्हा
अथ महिषासुरः प्रादुर्भूतः यद् यद् अकरोत् तत् यथा ।
बाहुबलेन सर्वजगत् ।
सः सर्वान् देवान् युद्धक्षेत्रे आव्हानं कृतवान्।
शस्त्रैश्च सर्वान् छिन्नवान् ॥१३॥
स्वय्या
राक्षसराजः महिषासुरः युद्धं कृत्वा सर्वदेवबलानि हतवान्।
सः महाबलान् योद्धान् अर्धभागं कृत्वा क्षेत्रे क्षिप्तवान्, सः एतादृशं घोरं उग्रं च युद्धं कृतवान्।
तं रक्तेन लिप्तं दृष्ट्वा कविस्य मनसि एवं भाति-
काशत्रियान् हत्वा इव परशुरामः तेषां रक्तेन स्नातः।।14।।
बाहुशस्त्रैरपि महिषासुरः आराभ्यां क्षिपन् योद्धान् आरा इव।
शवस्य पतितं शवं च बृहद् अश्वाः पर्वतसदृशाः समूहाः पतिताः।
श्वेतमेदः रक्तरक्तेन सह क्षेत्रे पतिताः कृष्णा गजाः ।
ते सर्वे मृताः शयन्ते यथा दर्जी, वस्त्रं छित्त्वा तेषां राशौ करोति।15.
इन्द्रः सर्वदेवमादाय शत्रुबलान् आक्रम्य |
कवचेन मुखं आच्छादयित्वा खड्गहस्तं कृत्वा उच्चैः उद्घोषैः आक्रमणं कृतवन्तः ।
राक्षसाः रक्तेन रञ्जिताः कविः इव भाति
युद्धं जित्वा रामः सर्वऋक्षेभ्यः मानवस्त्रं प्रयच्छति इव ॥१६॥
बहवः क्षतिग्रस्ताः योद्धाः युद्धक्षेत्रे आवर्तन्ते, तेषां बहवः भूमौ विकृष्यन्ते, रोदन्ति च ।
कूपाः अपि तत्र भ्रमन्ति, यत् दृष्ट्वा कायराः भीताः भवन्ति।
महिषासुरः तादृशं युद्धं कृतवान् यत् शृगालगृध्राः अतीव प्रसन्नाः भवन्ति ।
वीराश्च मत्ताः प्रणताः रुधिरधारायां शयन्ते।।17।।
महिषासुरस्य युद्धे युद्धं दृष्ट्वा सूर्यः कक्षायां न गच्छति ।
ब्रह्मा अपि रक्तधारादर्शनग्रन्थान् विस्मृतवान्।
मांसं दृष्ट्वा गृध्राः एवं उपविष्टाः सन्ति, यथा बालकाः विद्यालये पाठं शिक्षन्ते।
सरस्वतीतटे उपविष्टाः योगिनः स्वपटलरजतानां संशोधनं कुर्वन्तः इव क्षेत्रे शवान् कर्षन्ति।१८।