सा च सर्वेभ्यः पुरतः मित्रं दूरीकृतवती। १२.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३५८तमं चरित्रं समाप्तं सर्वं शुभम्।३५८।६५६५। गच्छति
चतुर्विंशतिः : १.
हे राजन ! अन्यं पात्रं शृणुत, .
येन युक्त्या सा स्त्री पुरुषात् मुक्तवती।
पूर्वदेशे महानगरम् आसीत् ।
(सः) त्रयाणां जनानां मध्ये प्रसिद्धः आसीत् । १.
तत्र राजा शिवप्रसादः ।
(सः) शिवस्य (पूजने) एव सदा निमग्नः आसीत्।
तस्य भार्यायाः नाम भवन् दे (देई) आसीत् ।
तस्य मन मोहिनी नाम कन्या आसीत् । २.
पूर्वं शाह मदर जहिरा पीर, 1999 आसीत् ।
यं पुराधिपः पूजयामास।
एकदा राजा तत्र गतः।
कन्याम् भार्यां च (उभौ) सह नीतवान्। ३.
अडिगः : १.
राज्ञः कन्यायाः पुरुषः रोचते स्म।
सः सखीं प्रेषयित्वा तत्र आहूतवान्।
तत्र राज कुमारी तेन सह क्रीडति स्म।
सः हसन् स्वेन सह आसनं गृहीतवान्। ४.
पिरस्य कृते यत् चूर्मं राजान निर्मितम् आसीत्, .
तस्मिन् राज कुमारी बहु भङ्गं मिश्रितवान्।
तत् खादित्वा सर्वे सूफीः (तपस्विनः) उन्मत्तः पतिताः।
(इदं प्रतीयते स्म) सर्वे मृताः इव st.5.
चतुर्विंशतिः : १.
सर्वाणि सोफी मतवाला अभवन्, .
यथा वीरा मृताः शयिताः युद्धक्षेत्रे |
राज कुमारी इस अवसर को जब्त किया
उत्थाय च प्रेम्णा सह अगच्छत्। ६.
न कोऽपि सोफी नेत्राणि उद्घाटितवती। (भवति स्म) २.
यथा पिशाचः पादप्रहारं कृतवान् (सर्वम्) ।
न कश्चित् भेदं अवगच्छत् ।
मित्रराजः कुमारीम् आदाय प्रस्थितवान्।7.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३५९तमं चरित्रं समाप्तं सर्वं शुभम्।३५९।६५७२। गच्छति
चतुर्विंशतिः : १.
हे राजन ! अन्यं (कौशलं) सन्दर्भं शृणुत
यत् कन्या पितरं कृतवती।
तत्र प्रबलसिंहः नाम अतीव शक्तिशाली राजा आसीत्
यस्मात् भयात् शत्रवः जले कम्पन्ते स्म। १.
तस्य झकझुमक (देई) नाम कन्या आसीत् ।
(इति भाति) ब्रह्मणा एव तां स्त्रियं कल्पितवान् इव।
तत्र सुघरसेन नाम खत्री निवसति स्म।
(सः) इश्क मुश्केन वेष्टितः आसीत् । २.
(यदा) राजा जगन्नाथः (मन्दिरयात्राम्) गतः।
अतः सः स्वपुत्रान् भार्यान् च सह आनयत् ।
जगननाथ के मन्दिर देख
राजा शीघ्रम् उक्तवान्। ३.