वासुदेवः धनुर्बाणैः रथचक्रचतुष्टयम् |
सत्यकः सूतस्य शिरः छिन्न उधवोऽपि क्रोधेन बहूनि बाणान् विसृजति स्म
राजा अनगसिंहः तत्क्षणमेव रथात् बहिः प्लवन् मे योद्धान् खड्गेन मारितवान्।1162।
श्रीकृष्णस्य एकः योद्धा स्थितः आसीत्, अनगसिंहः तं नेत्रेण दृष्टवान्।
राजा अनगसिंहः कृष्णस्य योद्धान् स्थितान् दृष्टवान्, ततः सः शीघ्रं शत्रुशिरसि स्वस्य खड्गस्य प्रहारं प्रहारितवान्
(यदा उङ्गसिंहः) भग्नः प्रहारेन शिरः छिनत्ति तदा तस्य बिम्बस्य अर्थः कविना (एवं) उच्चारितः भवति।
शत्रुशिरः पपात भूमौ यथा राहुः वधं क्षिपन् पृथिव्यां चन्द्रमाकाशात्।1163।
सः शत्रुरथं उत्प्लुत्य तत्क्षणमेव सूतस्य शिरः छिनत् |
शत्रुरथं हत्वा राजा रथमारुह्य धनुः बाणं खड्गं गदां शूलं च हस्ते
स्वयं रथं यादवसेनान्तर्गतं चालयितुं प्रवृत्तः
तस्य प्रहारैः कश्चित् हतः, कश्चित् पलायितः, कश्चित् आश्चर्यचकितः स्थितः आसीत्।1164।
इदानीं स एव रथं चालयन् बाणवृष्टिं च करोति |
स्वयं शत्रुप्रहारात् सुरक्षितः स्वयं शत्रुप्रहारं कुर्वन् अस्ति
कस्यचित् योद्धायाः धनुः छित्त्वा कस्यचित् रथं विदारितवान्
तस्य हस्ते खड्गः विद्युज्ज्वला इव विराजते ॥११६५॥
राजा अनगसिंहः युद्धक्षेत्रे बहूनां योद्धानां वधं कृत्वा दन्तैः अधरं छिनत्ति
यः पतति तं छिनत्ति क्षिपति च
शत्रुसैन्यं पतित्वा तं नाशयति
न तस्य कृष्णभयं भवति, युद्धं कुर्वन् महता प्रयत्नेन च बलरामं प्रति रथं चालयति।1166।
दोहरा
यदा शत्रुः घोरं युद्धं कृतवान् तदा सः कृष्णं प्रति प्रगच्छन्तं दृष्टवान् ।
यदा शत्रु घोरं युद्धं कृतवान् तदा कृष्णः तं प्रति गत्वा यादवान् अवदत् यत् उभयतः युद्धं कृत्वा तं मारयतु इति।११६७।
स्वय्या
सत्यकः रथं भग्नवान् कृष्णोऽपि प्रचण्डतया वधं प्रारभत |
बलरामः सूतस्य शिरः छित्त्वा कवचरक्षितेषु अङ्गेषु प्रहारं कृतवान्
अक्रूरस्य बाणः एतावत् प्रहारं कृतवान् यत् सः आत्मनः संयमं कर्तुं न शक्तवान्
अचेतनः सङ्ग्रामे पतितः उधवः खड्गेन शिरः छिनत्ति स्म।1168।
दोहरा
यदा षट् योद्धाः मिलित्वा अनगसिंहं (तत् स्थानं) मारितवन्तः।
यदा षट् योद्धाः मिलित्वा अनगसिंहं मारितवन्तः तदा जरासन्धस्य सेनायाः चत्वारः राजानः अग्रे गतवन्तः ।११६९ ।
स्वय्या
अमीतेशः, अचिलेशः, अघ्नेशः, असुरेशसिंहः च चत्वारः राजानः अग्रे गतवन्तः
धनुर्बाणखड्गशूलगदापरशुधारिणः ।
क्रुद्धाः योद्धाः क्रुद्धाः युद्धं कुर्वन्ति, कोऽपि योद्धा (तेषां पुरतः) स्थातुं न शक्नोति, बहवः योद्धाः पलायिताः च।
सर्वान् परकान् मत्वा कृष्णं परितः च क्रुद्धा निर्भया युद्धं कृत्वा तस्य उपरि बाणवृष्टिम् आरब्धवन्तः।1170।
चोटग्रस्तः ब्रजनाथः धनुषं गृहीत्वा बाणानां (हस्तस्य) पालनं कृतवान् ।
व्रणपीडां सोढ्य कृष्णः धनुषं बाणं च उत्थाप्य असुरेशस्य शिरः छित्त्वा अमितेशस्य शरीरं च्छिन्नवान्
अघ्नेशः द्विधा विच्छिन्नः, सः रथात् भूमौ पतितः,
अचलेशस्तु बाणवृष्टिं सहन् स्थित्वा न पलायितः।1171।
स क्रोधः कृष्णं प्राह त्वया शूरान् योद्धान् बहून् |
गजसिंहं हत्वा अनगसिंहं च वञ्चना
(भवन्तः) जानन्ति यत् बलवन्तः अमितसिंहं धनसिंहं च हत्वा स्वं शूरं वदन्ति।
भवन्तः जानन्ति यत् अमितेशसिंहः अपि पराक्रमी योद्धा आसीत् धनसिंहं च मारयन्, भवन्तः स्वयमेव नायकः इति वदन्ति, परन्तु गजः केवलं वने एव गर्जति, यदा सिंहः न उपरि आगच्छति।1172।
इत्युक्त्वा श्रीकृष्णं दर्पपूर्णं धनुः बाणं च समादाय |
इत्युक्त्वा सः गर्वेण धनुषः बाणान् च उत्थाप्य धनुषः कर्णं यावत् आकृष्य कृष्णस्य उपरि तीक्ष्णं बाणं विसृजति स्म
(बाणः) कृष्णस्य वक्षसि अटत् (यतोहि) कृष्णः बाणम् आगच्छन्तं न दृष्टवान् आसीत्।
कृष्णः आगच्छन्तं बाणं न दृष्टवान्, तस्मात् वक्षसि प्रहारं कृतवान्, अतः सः मूर्च्छितः भूत्वा रथेन पतितः तस्य सारथिः तस्य रथं विसर्जितवान्।1173।
क्षणं व्यतीते तदा कृष्णः रथे सावधानः अभवत् |