श्री दसम् ग्रन्थः

पुटः - 414


ਬਾਨ ਕਮਾਨ ਗਹੀ ਬਸੁਦੇਵ ਭਲੇ ਰਥ ਕੇ ਚਕ ਕਾਟਿ ਗਿਰਾਏ ॥
बान कमान गही बसुदेव भले रथ के चक काटि गिराए ॥

वासुदेवः धनुर्बाणैः रथचक्रचतुष्टयम् |

ਸਾਤਕਿ ਸੂਤ ਕੋ ਸੀਸ ਕਟਿਯੋ ਰਿਸਿ ਊਧਵ ਬਾਨ ਅਨੇਕ ਚਲਾਏ ॥
सातकि सूत को सीस कटियो रिसि ऊधव बान अनेक चलाए ॥

सत्यकः सूतस्य शिरः छिन्न उधवोऽपि क्रोधेन बहूनि बाणान् विसृजति स्म

ਫਾਧਿ ਪਰਿਯੋ ਰਥ ਤੇ ਤਤਕਾਲ ਲਏ ਅਸਿ ਢਾਲ ਬਡੇ ਭਟ ਘਾਏ ॥੧੧੬੨॥
फाधि परियो रथ ते ततकाल लए असि ढाल बडे भट घाए ॥११६२॥

राजा अनगसिंहः तत्क्षणमेव रथात् बहिः प्लवन् मे योद्धान् खड्गेन मारितवान्।1162।

ਠਾਢੋ ਹੁਤੋ ਭਟ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੋ ਸੋ ਅਣਗੇਸ ਜੂ ਨੈਨ ਨਿਹਾਰਿਯੋ ॥
ठाढो हुतो भट स्री जदुबीर को सो अणगेस जू नैन निहारियो ॥

श्रीकृष्णस्य एकः योद्धा स्थितः आसीत्, अनगसिंहः तं नेत्रेण दृष्टवान्।

ਪਾਇਨ ਕੀ ਕਰਿ ਚੰਚਲਤਾ ਬਰ ਸੋ ਅਸਿ ਸਤ੍ਰ ਕੇ ਸੀਸ ਪ੍ਰਹਾਰਿਯੋ ॥
पाइन की करि चंचलता बर सो असि सत्र के सीस प्रहारियो ॥

राजा अनगसिंहः कृष्णस्य योद्धान् स्थितान् दृष्टवान्, ततः सः शीघ्रं शत्रुशिरसि स्वस्य खड्गस्य प्रहारं प्रहारितवान्

ਟੂਟਿ ਪਰਿਯੋ ਝਟਦੈ ਕਟਿਯੋ ਸਿਰ ਤਾ ਛਬਿ ਕੋ ਕਬਿ ਭਾਉ ਉਚਾਰਿਯੋ ॥
टूटि परियो झटदै कटियो सिर ता छबि को कबि भाउ उचारियो ॥

(यदा उङ्गसिंहः) भग्नः प्रहारेन शिरः छिनत्ति तदा तस्य बिम्बस्य अर्थः कविना (एवं) उच्चारितः भवति।

ਮਾਨਹੁ ਰਾਹੁ ਨਿਸਾਕਰ ਕੋ ਨਭਿ ਮੰਡਲ ਤੇ ਹਨਿ ਕੈ ਛਿਤਿ ਡਾਰਿਯੋ ॥੧੧੬੩॥
मानहु राहु निसाकर को नभि मंडल ते हनि कै छिति डारियो ॥११६३॥

शत्रुशिरः पपात भूमौ यथा राहुः वधं क्षिपन् पृथिव्यां चन्द्रमाकाशात्।1163।

ਕੂਦਿ ਚੜਿਯੋ ਅਰਿ ਕੇ ਰਥ ਊਪਰਿ ਸਾਰਥੀ ਕਉ ਬਧ ਕੈ ਤਬ ਹੀ ॥
कूदि चड़ियो अरि के रथ ऊपरि सारथी कउ बध कै तब ही ॥

सः शत्रुरथं उत्प्लुत्य तत्क्षणमेव सूतस्य शिरः छिनत् |

ਧਨੁ ਬਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਬਰਛੀ ਅਰਿ ਕੇ ਕਰਿ ਸਸਤ੍ਰ ਲਏ ਸਬ ਹੀ ॥
धनु बान क्रिपान गदा बरछी अरि के करि ससत्र लए सब ही ॥

शत्रुरथं हत्वा राजा रथमारुह्य धनुः बाणं खड्गं गदां शूलं च हस्ते

ਰਥ ਆਪ ਹੀ ਹਾਕ ਹੈ ਸ੍ਯਾਮ ਕਹੈ ਮਧਿ ਜਾਦਵ ਸੈਨ ਪਰਿਯੋ ਜਬ ਹੀ ॥
रथ आप ही हाक है स्याम कहै मधि जादव सैन परियो जब ही ॥

स्वयं रथं यादवसेनान्तर्गतं चालयितुं प्रवृत्तः

ਇਕ ਮਾਰਿ ਲਏ ਇਕ ਭਾਜਿ ਗਏ ਇਕ ਠਾਢਿ ਭਏ ਤੇਊ ਨ ਦਬਹੀ ॥੧੧੬੪॥
इक मारि लए इक भाजि गए इक ठाढि भए तेऊ न दबही ॥११६४॥

तस्य प्रहारैः कश्चित् हतः, कश्चित् पलायितः, कश्चित् आश्चर्यचकितः स्थितः आसीत्।1164।

ਆਪਨ ਹੀ ਰਥ ਹਾਕਤ ਹੈ ਅਰੁ ਆਪਨ ਹੀ ਸਰ ਜਾਲ ਚਲਾਵੈ ॥
आपन ही रथ हाकत है अरु आपन ही सर जाल चलावै ॥

इदानीं स एव रथं चालयन् बाणवृष्टिं च करोति |

ਆਪਨ ਹੀ ਰਿਪੁ ਘਾਇ ਬਚਾਵਤ ਆਪਨ ਹੀ ਅਰਿ ਘਾਇ ਲਗਾਵੈ ॥
आपन ही रिपु घाइ बचावत आपन ही अरि घाइ लगावै ॥

स्वयं शत्रुप्रहारात् सुरक्षितः स्वयं शत्रुप्रहारं कुर्वन् अस्ति

ਏਕਨ ਕੇ ਧਨੁ ਬਾਨ ਕਟੇ ਭਟ ਏਕਨ ਕੇ ਰਥ ਕਾਟਿ ਗਿਰਾਵੈ ॥
एकन के धनु बान कटे भट एकन के रथ काटि गिरावै ॥

कस्यचित् योद्धायाः धनुः छित्त्वा कस्यचित् रथं विदारितवान्

ਦਾਮਨਿ ਜਿਉ ਦਮਕੈ ਘਟ ਮੈ ਕਰ ਮੈ ਕਰਵਾਰਹਿ ਤਿਉ ਚਮਕਾਵੈ ॥੧੧੬੫॥
दामनि जिउ दमकै घट मै कर मै करवारहि तिउ चमकावै ॥११६५॥

तस्य हस्ते खड्गः विद्युज्ज्वला इव विराजते ॥११६५॥

ਮਾਰਿ ਕੈ ਬੀਰ ਘਨੇ ਰਨ ਮੈ ਬਹੁ ਕੋਪ ਕੈ ਦਾਤਨ ਓਠ ਚਬਾਵੈ ॥
मारि कै बीर घने रन मै बहु कोप कै दातन ओठ चबावै ॥

राजा अनगसिंहः युद्धक्षेत्रे बहूनां योद्धानां वधं कृत्वा दन्तैः अधरं छिनत्ति

ਆਵਤ ਜੋ ਇਹ ਕੇ ਅਰਿ ਊਪਰਿ ਬਾਨਨ ਸਿਉ ਤਿਹ ਕਾਟਿ ਗਿਰਾਵੈ ॥
आवत जो इह के अरि ऊपरि बानन सिउ तिह काटि गिरावै ॥

यः पतति तं छिनत्ति क्षिपति च

ਧਾਇ ਪਰੈ ਰਿਪੁ ਕੇ ਦਲ ਮੈ ਦਲ ਕੈ ਮਲ ਕੈ ਬਹੁਰੋ ਫਿਰਿ ਆਵੈ ॥
धाइ परै रिपु के दल मै दल कै मल कै बहुरो फिरि आवै ॥

शत्रुसैन्यं पतित्वा तं नाशयति

ਜੁਧੁ ਕਰੈ ਨ ਡਰੈ ਹਰਿ ਸੋ ਅਰਿ ਕੇ ਰਥ ਕੋ ਬਲਿ ਓਰਿ ਚਲਾਵੈ ॥੧੧੬੬॥
जुधु करै न डरै हरि सो अरि के रथ को बलि ओरि चलावै ॥११६६॥

न तस्य कृष्णभयं भवति, युद्धं कुर्वन् महता प्रयत्नेन च बलरामं प्रति रथं चालयति।1166।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬ ਰਿਪੁ ਰਨ ਕੀਨੋ ਘਨੋ ਬਢਿਯੋ ਕ੍ਰਿਸਨ ਤਬ ਤੇਹੁ ॥
जब रिपु रन कीनो घनो बढियो क्रिसन तब तेहु ॥

यदा शत्रुः घोरं युद्धं कृतवान् तदा सः कृष्णं प्रति प्रगच्छन्तं दृष्टवान् ।

ਜਾਦਵ ਪ੍ਰਤਿ ਹਰਿ ਯੌ ਕਹਿਯੋ ਦੁਬਿਧਾ ਕਰਿ ਹਨਿ ਲੇਹੁ ॥੧੧੬੭॥
जादव प्रति हरि यौ कहियो दुबिधा करि हनि लेहु ॥११६७॥

यदा शत्रु घोरं युद्धं कृतवान् तदा कृष्णः तं प्रति गत्वा यादवान् अवदत् यत् उभयतः युद्धं कृत्वा तं मारयतु इति।११६७।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਾਤਕਿ ਕਾਟਿ ਦਯੋ ਤਿਨ ਕੋ ਰਥ ਕਾਨ੍ਰਹ ਤਬੈ ਹਯ ਕਾਟਿ ਕੈ ਡਾਰਿਯੋ ॥
सातकि काटि दयो तिन को रथ कान्रह तबै हय काटि कै डारियो ॥

सत्यकः रथं भग्नवान् कृष्णोऽपि प्रचण्डतया वधं प्रारभत |

ਸੂਤ ਕੋ ਸੀਸ ਕਟਿਯੋ ਮੁਸਲੀ ਬਰਮਾਕ੍ਰਿਤ ਅੰਗ ਪ੍ਰਤੰਗ ਪ੍ਰਹਾਰਿਯੋ ॥
सूत को सीस कटियो मुसली बरमाक्रित अंग प्रतंग प्रहारियो ॥

बलरामः सूतस्य शिरः छित्त्वा कवचरक्षितेषु अङ्गेषु प्रहारं कृतवान्

ਬਾਨ ਅਕ੍ਰੂਰ ਹਨ੍ਯੋ ਉਰ ਮੈ ਤਿਹ ਜੋਰ ਲਗਿਯੋ ਨਹਿ ਨੈਕੁ ਸੰਭਾਰਿਯੋ ॥
बान अक्रूर हन्यो उर मै तिह जोर लगियो नहि नैकु संभारियो ॥

अक्रूरस्य बाणः एतावत् प्रहारं कृतवान् यत् सः आत्मनः संयमं कर्तुं न शक्तवान्

ਮੂਰਛ ਹ੍ਵੈ ਰਨਭੂਮਿ ਗਿਰਿਯੋ ਅਸਿ ਲੈ ਕਰਿ ਊਧਵ ਸੀਸ ਉਤਾਰਿਯੋ ॥੧੧੬੮॥
मूरछ ह्वै रनभूमि गिरियो असि लै करि ऊधव सीस उतारियो ॥११६८॥

अचेतनः सङ्ग्रामे पतितः उधवः खड्गेन शिरः छिनत्ति स्म।1168।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਣਗ ਸਿੰਘ ਜਬ ਮਾਰਯੋ ਖਟ ਸੁਭਟਨ ਮਿਲਿ ਠਉਰ ॥
अणग सिंघ जब मारयो खट सुभटन मिलि ठउर ॥

यदा षट् योद्धाः मिलित्वा अनगसिंहं (तत् स्थानं) मारितवन्तः।

ਜਰਾਸੰਧਿ ਕੀ ਸੈਨ ਤੇ ਚਲੇ ਚਤ੍ਰ ਨ੍ਰਿਪ ਅਉਰ ॥੧੧੬੯॥
जरासंधि की सैन ते चले चत्र न्रिप अउर ॥११६९॥

यदा षट् योद्धाः मिलित्वा अनगसिंहं मारितवन्तः तदा जरासन्धस्य सेनायाः चत्वारः राजानः अग्रे गतवन्तः ।११६९ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅਮਿਤੇਸ ਬਲੀ ਅਚਲੇਸ ਮਹਾ ਅਨਘੇਸਹਿ ਲੈ ਅਸੁਰੇਸ ਸਿਧਾਏ ॥
अमितेस बली अचलेस महा अनघेसहि लै असुरेस सिधाए ॥

अमीतेशः, अचिलेशः, अघ्नेशः, असुरेशसिंहः च चत्वारः राजानः अग्रे गतवन्तः

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਬਡੇ ਬਰਛੇ ਪਰਸੇ ਸੁ ਗਦਾ ਗਹਿ ਆਏ ॥
बान कमान क्रिपान बडे बरछे परसे सु गदा गहि आए ॥

धनुर्बाणखड्गशूलगदापरशुधारिणः ।

ਰੋਸ ਕੈ ਬੀਰ ਨਿਸੰਕ ਭਿਰੇ ਭਟ ਕੇ ਨ ਟਿਕੇ ਭਟ ਓਘ ਪਰਾਏ ॥
रोस कै बीर निसंक भिरे भट के न टिके भट ओघ पराए ॥

क्रुद्धाः योद्धाः क्रुद्धाः युद्धं कुर्वन्ति, कोऽपि योद्धा (तेषां पुरतः) स्थातुं न शक्नोति, बहवः योद्धाः पलायिताः च।

ਆਇ ਘਿਰਿਯੋ ਬ੍ਰਿਜਭੂਖਨ ਕਉ ਮਧੁ ਦੂਖਨ ਕਉ ਬਹੁ ਬਾਨ ਲਗਾਏ ॥੧੧੭੦॥
आइ घिरियो ब्रिजभूखन कउ मधु दूखन कउ बहु बान लगाए ॥११७०॥

सर्वान् परकान् मत्वा कृष्णं परितः च क्रुद्धा निर्भया युद्धं कृत्वा तस्य उपरि बाणवृष्टिम् आरब्धवन्तः।1170।

ਘਾਇਨ ਕਉ ਸਹਿ ਕੈ ਬ੍ਰਿਜ ਰਾਜ ਸਰਾਸਨ ਲੈ ਸਰ ਲੇਤ ਭਯੋ ॥
घाइन कउ सहि कै ब्रिज राज सरासन लै सर लेत भयो ॥

चोटग्रस्तः ब्रजनाथः धनुषं गृहीत्वा बाणानां (हस्तस्य) पालनं कृतवान् ।

ਅਸੁਰੇਸਹਿ ਕੋ ਸਿਰ ਕਾਟਿ ਦਯੋ ਅਮਿਤੇਸ ਕੀ ਦੇਹ ਬਿਦਾਰਿ ਛਯੋ ॥
असुरेसहि को सिर काटि दयो अमितेस की देह बिदारि छयो ॥

व्रणपीडां सोढ्य कृष्णः धनुषं बाणं च उत्थाप्य असुरेशस्य शिरः छित्त्वा अमितेशस्य शरीरं च्छिन्नवान्

ਅਨਘੇਸ ਕੋ ਕਾਟਿ ਦੁਖੰਡ ਕੀਯੋ ਮ੍ਰਿਤ ਹ੍ਵੈ ਰਥ ਤੇ ਗਿਰਿ ਭੂਮਿ ਪਯੋ ॥
अनघेस को काटि दुखंड कीयो म्रित ह्वै रथ ते गिरि भूमि पयो ॥

अघ्नेशः द्विधा विच्छिन्नः, सः रथात् भूमौ पतितः,

ਅਚਲੇਸ ਜੂ ਬਾਨਨ ਕੋ ਸਹਿ ਕੈ ਫਿਰਿ ਠਾਢਿ ਰਹਿਯੋ ਨਹਿ ਭਾਜਿ ਗਯੋ ॥੧੧੭੧॥
अचलेस जू बानन को सहि कै फिरि ठाढि रहियो नहि भाजि गयो ॥११७१॥

अचलेशस्तु बाणवृष्टिं सहन् स्थित्वा न पलायितः।1171।

ਕੋਪ ਕੈ ਬੋਲਤ ਯੌ ਹਰਿ ਕੋ ਰਨ ਸਿੰਘ ਤੇ ਆਦਿ ਤੈ ਬੀਰ ਖਪਾਏ ॥
कोप कै बोलत यौ हरि को रन सिंघ ते आदि तै बीर खपाए ॥

स क्रोधः कृष्णं प्राह त्वया शूरान् योद्धान् बहून् |

ਤੋ ਤੇ ਕਹੀ ਗਜ ਸਿੰਘ ਹਨ੍ਯੋ ਅਣਗੇਸ ਜੂ ਤੈ ਛਲ ਸਾਥ ਗਿਰਾਏ ॥
तो ते कही गज सिंघ हन्यो अणगेस जू तै छल साथ गिराए ॥

गजसिंहं हत्वा अनगसिंहं च वञ्चना

ਜਾਨਤ ਹੌ ਅਮਿਤੇਸ ਬਲੀ ਧਨ ਸਿੰਘ ਸੰਘਾਰ ਕੈ ਬੀਰ ਕਹਾਏ ॥
जानत हौ अमितेस बली धन सिंघ संघार कै बीर कहाए ॥

(भवन्तः) जानन्ति यत् बलवन्तः अमितसिंहं धनसिंहं च हत्वा स्वं शूरं वदन्ति।

ਸੋ ਤਬ ਲਉ ਗਜ ਗਾਜਤ ਹੈ ਜਬ ਲਉ ਬਨ ਮੈ ਮ੍ਰਿਗਰਾਜ ਨ ਆਏ ॥੧੧੭੨॥
सो तब लउ गज गाजत है जब लउ बन मै म्रिगराज न आए ॥११७२॥

भवन्तः जानन्ति यत् अमितेशसिंहः अपि पराक्रमी योद्धा आसीत् धनसिंहं च मारयन्, भवन्तः स्वयमेव नायकः इति वदन्ति, परन्तु गजः केवलं वने एव गर्जति, यदा सिंहः न उपरि आगच्छति।1172।

ਯੌ ਕਹਿ ਕੈ ਬਤੀਯਾ ਹਰਿ ਸੋ ਅਭਿਮਾਨ ਭਰੇ ਧਨੁ ਬਾਨ ਸੰਭਾਰਿਯੋ ॥
यौ कहि कै बतीया हरि सो अभिमान भरे धनु बान संभारियो ॥

इत्युक्त्वा श्रीकृष्णं दर्पपूर्णं धनुः बाणं च समादाय |

ਕਾਨ ਪ੍ਰਮਾਨ ਸਰਾਸਨ ਤਾਨਿ ਮਹਾ ਸਰ ਤੀਛਨ ਸ੍ਯਾਮ ਕੋ ਮਾਰਿਯੋ ॥
कान प्रमान सरासन तानि महा सर तीछन स्याम को मारियो ॥

इत्युक्त्वा सः गर्वेण धनुषः बाणान् च उत्थाप्य धनुषः कर्णं यावत् आकृष्य कृष्णस्य उपरि तीक्ष्णं बाणं विसृजति स्म

ਲਾਗ ਗਯੋ ਹਰਿ ਕੇ ਉਰ ਮੈ ਹਰਿ ਜੂ ਨਹਿ ਆਵਤ ਨੈਨ ਨਿਹਾਰਿਯੋ ॥
लाग गयो हरि के उर मै हरि जू नहि आवत नैन निहारियो ॥

(बाणः) कृष्णस्य वक्षसि अटत् (यतोहि) कृष्णः बाणम् आगच्छन्तं न दृष्टवान् आसीत्।

ਮੂਰਛਤ ਹ੍ਵੈ ਰਥ ਮਾਝਿ ਗਿਰੇ ਤਜਿ ਕੈ ਰਨ ਲੈ ਪ੍ਰਭ ਸੂਤ ਪਧਾਰਿਯੋ ॥੧੧੭੩॥
मूरछत ह्वै रथ माझि गिरे तजि कै रन लै प्रभ सूत पधारियो ॥११७३॥

कृष्णः आगच्छन्तं बाणं न दृष्टवान्, तस्मात् वक्षसि प्रहारं कृतवान्, अतः सः मूर्च्छितः भूत्वा रथेन पतितः तस्य सारथिः तस्य रथं विसर्जितवान्।1173।

ਏਕ ਮਹੂਰਤ ਬੀਤਿ ਗਯੋ ਤਬ ਸ੍ਯੰਦਨ ਪੈ ਜਦੁਬੀਰ ਸੰਭਾਰਿਯੋ ॥
एक महूरत बीति गयो तब स्यंदन पै जदुबीर संभारियो ॥

क्षणं व्यतीते तदा कृष्णः रथे सावधानः अभवत् |