क्वचित् योद्धाः एकत्र समागत्य “हन्तु, हन्तु” इति उद्घोषयन्ति क्वचित् च व्याकुलाः भूत्वा शोचन्ते
कति योद्धाः दलं भ्रमन्तः परितः गच्छन्ति।
बहवः योद्धाः स्वसेनायाः अन्तः गच्छन्ति, बहवः शहादतां आलिंग्य स्वर्गकन्यानां विवाहं कुर्वन्ति।४००।
क्वचित् योद्धाः बाणान् विदारयन्ति।
क्वचित् शरान् विसृज्य परिभ्रमन्ति क्वचित् पीडिताः योद्धाः रणक्षेत्रं त्यक्त्वा पलायन्ते
बहवः योद्धा भयं त्यक्त्वा युद्धक्षेत्रे (शत्रून्) आक्रमणं कुर्वन्ति।
बहवः अभयेन योद्धान् नाशयन्ति, बहवः च क्रुद्धाः “हन्तु, हन्तु” इति पुनः पुनः उद्घोषयन्ति ।४०१ ।
अनेकाः छत्राः खड्गखण्डैः रणक्षेत्रे पतन्ति ।
अनेकानां खड्गाः विदारिताः पतन्ति, बहवः शस्त्रास्त्रधारकाः भयेन पलायन्ते
बहवः भयात् युद्धं कुर्वन्ति स्म ।
बहवः भ्रमन्तः युद्धं कुर्वन्तः शहादतां आलिंगयन्तः स्वर्गं प्रति गच्छन्ति।४०२।
युद्धक्षेत्रे युद्धं कुर्वन्तः बहवः मृताः सन्ति ।
युद्धक्षेत्रे युद्धं कुर्वन्तः बहवः म्रियन्ते, जगत् गत्वा बहवः तस्मात् विरहं गच्छन्ति
बहवः समागत्य शूलैः आक्रमणं कुर्वन्ति।
अनेकाः शूलैः प्रहारं कुर्वन्ति बहूनां च अङ्गानि छिन्नानि पतन्ति।403।
विशेश स्तन्जा
शूराः सर्वे तत्र त्यक्त्वा सर्वाणि उपकरणानि ।
बहवः योद्धाः स्वलज्जां त्यक्त्वा सर्वं त्यक्त्वा पलायन्ते, युद्धक्षेत्रे नृत्यन्तः भूताः, राक्षसाः, इम्प्स् च तस्य उपरि शासनं कुर्वन्ति
देवाः दिग्गजाः च महायुद्धं पश्यन्ति, (तस्य हितं) को ज्ञातुं शक्नोति?
देवदानवः सर्वे एवमाहुः अर्जुनकरणयुद्धवत् घोरं युद्धमिदम् ॥४०४॥
महान् हठिनो योद्धा हठपूर्वकं स्तम्भं क्रोधेन धारयन्ति।
निरन्तराः योद्धाः क्रोधेन प्रहारं कुर्वन्ति, ते च अग्निभट्टी इव दृश्यन्ते
छत्रयः कोपपूर्णाः अस्त्रान् प्रयोजयन्ति।
राजानः क्रुद्धाः स्वशस्त्राणि बाहून् च प्रहरन्ति, पलायनस्य स्थाने “हन्तु, वध” इति उद्घोषयन्ति ।४०५ ।