श्री दसम् ग्रन्थः

पुटः - 591


ਕਹੂੰ ਭਟ ਭਾਜਿ ਪੁਕਾਰਤ ਆਰਤ ॥
कहूं भट भाजि पुकारत आरत ॥

क्वचित् योद्धाः एकत्र समागत्य “हन्तु, हन्तु” इति उद्घोषयन्ति क्वचित् च व्याकुलाः भूत्वा शोचन्ते

ਕੇਤਕ ਜੋਧ ਫਿਰਤ ਦਲ ਗਾਹਤ ॥
केतक जोध फिरत दल गाहत ॥

कति योद्धाः दलं भ्रमन्तः परितः गच्छन्ति।

ਕੇਤਕ ਜੂਝ ਬਰੰਗਨ ਬ੍ਰਯਾਹਤ ॥੪੦੦॥
केतक जूझ बरंगन ब्रयाहत ॥४००॥

बहवः योद्धाः स्वसेनायाः अन्तः गच्छन्ति, बहवः शहादतां आलिंग्य स्वर्गकन्यानां विवाहं कुर्वन्ति।४००।

ਕਹੂੰ ਬਰ ਬੀਰ ਫਿਰਤ ਸਰ ਮਾਰਤ ॥
कहूं बर बीर फिरत सर मारत ॥

क्वचित् योद्धाः बाणान् विदारयन्ति।

ਕਹੂੰ ਰਣ ਛੋਡਿ ਭਜਤ ਭਟ ਆਰਤ ॥
कहूं रण छोडि भजत भट आरत ॥

क्वचित् शरान् विसृज्य परिभ्रमन्ति क्वचित् पीडिताः योद्धाः रणक्षेत्रं त्यक्त्वा पलायन्ते

ਕੇਈ ਡਰੁ ਡਾਰਿ ਹਨਤ ਰਣਿ ਜੋਧਾ ॥
केई डरु डारि हनत रणि जोधा ॥

बहवः योद्धा भयं त्यक्त्वा युद्धक्षेत्रे (शत्रून्) आक्रमणं कुर्वन्ति।

ਕੇਈ ਮੁਖਿ ਮਾਰ ਰਟਤ ਕਰਿ ਕ੍ਰੋਧਾ ॥੪੦੧॥
केई मुखि मार रटत करि क्रोधा ॥४०१॥

बहवः अभयेन योद्धान् नाशयन्ति, बहवः च क्रुद्धाः “हन्तु, हन्तु” इति पुनः पुनः उद्घोषयन्ति ।४०१ ।

ਕੇਈ ਖਗ ਖੰਡਿ ਗਿਰਤ ਰਣਿ ਛਤ੍ਰੀ ॥
केई खग खंडि गिरत रणि छत्री ॥

अनेकाः छत्राः खड्गखण्डैः रणक्षेत्रे पतन्ति ।

ਕੇਤਕ ਭਾਗਿ ਚਲਤ ਤ੍ਰਸਿ ਅਤ੍ਰੀ ॥
केतक भागि चलत त्रसि अत्री ॥

अनेकानां खड्गाः विदारिताः पतन्ति, बहवः शस्त्रास्त्रधारकाः भयेन पलायन्ते

ਕੇਤਕ ਨਿਭ੍ਰਮ ਜੁਧ ਮਚਾਵਤ ॥
केतक निभ्रम जुध मचावत ॥

बहवः भयात् युद्धं कुर्वन्ति स्म ।

ਆਹਵ ਸੀਝਿ ਦਿਵਾਲਯ ਪਾਵਤ ॥੪੦੨॥
आहव सीझि दिवालय पावत ॥४०२॥

बहवः भ्रमन्तः युद्धं कुर्वन्तः शहादतां आलिंगयन्तः स्वर्गं प्रति गच्छन्ति।४०२।

ਕੇਤਕ ਜੂਝਿ ਮਰਤ ਰਣ ਮੰਡਲਿ ॥
केतक जूझि मरत रण मंडलि ॥

युद्धक्षेत्रे युद्धं कुर्वन्तः बहवः मृताः सन्ति ।

ਕੇਈਕੁ ਭੇਦਿ ਚਲੇ ਬ੍ਰਹਮੰਡਲ ॥
केईकु भेदि चले ब्रहमंडल ॥

युद्धक्षेत्रे युद्धं कुर्वन्तः बहवः म्रियन्ते, जगत् गत्वा बहवः तस्मात् विरहं गच्छन्ति

ਕੇਈਕੁ ਆਨਿ ਪ੍ਰਹਾਰਤ ਸਾਗੈ ॥
केईकु आनि प्रहारत सागै ॥

बहवः समागत्य शूलैः आक्रमणं कुर्वन्ति।

ਕੇਤਕ ਭੰਗ ਗਿਰਤ ਹੁਇ ਆਂਗੈ ॥੪੦੩॥
केतक भंग गिरत हुइ आंगै ॥४०३॥

अनेकाः शूलैः प्रहारं कुर्वन्ति बहूनां च अङ्गानि छिन्नानि पतन्ति।403।

ਬਿਸੇਖ ਛੰਦ ॥
बिसेख छंद ॥

विशेश स्तन्जा

ਭਾਜਿ ਬਿਨਾ ਭਟ ਲਾਜ ਸਬੈ ਤਜਿ ਸਾਜ ਜਹਾ ॥
भाजि बिना भट लाज सबै तजि साज जहा ॥

शूराः सर्वे तत्र त्यक्त्वा सर्वाणि उपकरणानि ।

ਨਾਚਤ ਭੂਤ ਪਿਸਾਚ ਨਿਸਾਚਰ ਰਾਜ ਤਹਾ ॥
नाचत भूत पिसाच निसाचर राज तहा ॥

बहवः योद्धाः स्वलज्जां त्यक्त्वा सर्वं त्यक्त्वा पलायन्ते, युद्धक्षेत्रे नृत्यन्तः भूताः, राक्षसाः, इम्प्स् च तस्य उपरि शासनं कुर्वन्ति

ਦੇਖਤ ਦੇਵ ਅਦੇਵ ਮਹਾ ਰਣ ਕੋ ਬਰਨੈ ॥
देखत देव अदेव महा रण को बरनै ॥

देवाः दिग्गजाः च महायुद्धं पश्यन्ति, (तस्य हितं) को ज्ञातुं शक्नोति?

ਜੂਝ ਭਯੋ ਜਿਹ ਭਾਤਿ ਸੁ ਪਾਰਥ ਸੋ ਕਰਨੈ ॥੪੦੪॥
जूझ भयो जिह भाति सु पारथ सो करनै ॥४०४॥

देवदानवः सर्वे एवमाहुः अर्जुनकरणयुद्धवत् घोरं युद्धमिदम् ॥४०४॥

ਦਾਵ ਕਰੈ ਰਿਸ ਖਾਇ ਮਹਾ ਹਠ ਠਾਨ ਹਠੀ ॥
दाव करै रिस खाइ महा हठ ठान हठी ॥

महान् हठिनो योद्धा हठपूर्वकं स्तम्भं क्रोधेन धारयन्ति।

ਕੋਪ ਭਰੇ ਇਹ ਭਾਤ ਸੁ ਪਾਵਕ ਜਾਨੁ ਭਠੀ ॥
कोप भरे इह भात सु पावक जानु भठी ॥

निरन्तराः योद्धाः क्रोधेन प्रहारं कुर्वन्ति, ते च अग्निभट्टी इव दृश्यन्ते

ਕ੍ਰੁਧ ਭਰੇ ਰਣਿ ਛਤ੍ਰਜ ਅਤ੍ਰਣ ਝਾਰਤ ਹੈ ॥
क्रुध भरे रणि छत्रज अत्रण झारत है ॥

छत्रयः कोपपूर्णाः अस्त्रान् प्रयोजयन्ति।

ਭਾਜਿ ਚਲੈ ਨਹੀ ਪਾਵ ਸੁ ਮਾਰਿ ਪੁਕਾਰਤ ਹੈ ॥੪੦੫॥
भाजि चलै नही पाव सु मारि पुकारत है ॥४०५॥

राजानः क्रुद्धाः स्वशस्त्राणि बाहून् च प्रहरन्ति, पलायनस्य स्थाने “हन्तु, वध” इति उद्घोषयन्ति ।४०५ ।